Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 1, 16, 1.1 ye 'māvāsyāṃ rātrim udasthur vrājam attriṇaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 26.1 amāvāsyāṃ nirāhāraḥ paurṇamāsyāṃ tilāśanaḥ /
Gopathabrāhmaṇa
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
Kauśikasūtra
KauśS, 6, 1, 23.0 ye 'māvāsyāṃ iti saṃnahya sīsacūrṇāni bhakte 'laṃkāre //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 13, 12.0 yaḥ paśukāmaḥ syāt so 'māvāsyām iṣṭvā vatsān apākuryāt //
Vasiṣṭhadharmasūtra
VasDhS, 27, 21.2 amāvāsyāṃ na bhuñjīta evaṃ cāndrāyaṇo vidhiḥ //
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 14.1 purastād viśākhasyāmāvāsyā subhagety amāvāsyām upariṣṭād bharaṇīnāṃ paurṇamāsīm amāvāsyāṃ ca //
VārŚS, 2, 2, 2, 14.1 purastād viśākhasyāmāvāsyā subhagety amāvāsyām upariṣṭād bharaṇīnāṃ paurṇamāsīm amāvāsyāṃ ca //
VārŚS, 3, 2, 1, 11.1 dvādaśa dīkṣā dvādaśopasado 'māvāsyāṃ yajanīye 'hani vā //
Mahābhārata
MBh, 1, 7, 11.1 amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ /
MBh, 1, 111, 4.6 amāvāsyāṃ tu sahitā ṛṣayaḥ saṃśitavratāḥ /
MBh, 3, 213, 27.1 amāvāsyāṃ sampravṛttaṃ muhūrtaṃ raudram eva ca /
MBh, 6, 63, 16.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
MBh, 9, 34, 70.1 amāvāsyāṃ mahātejāstatronmajjanmahādyutiḥ /
MBh, 9, 34, 76.1 amāvāsyāṃ mahārāja nityaśaḥ śaśalakṣaṇaḥ /
MBh, 12, 196, 15.1 yathā candro hyamāvāsyām aliṅgatvānna dṛśyate /
MBh, 12, 196, 16.1 kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate /
MBh, 12, 196, 19.2 candra eva tvamāvāsyāṃ tathā bhavati mūrtimān //
MBh, 12, 196, 23.1 yathā candro hyamāvāsyāṃ nakṣatrair yujyate gataḥ /
MBh, 13, 26, 51.1 prabhāse tvekarātreṇa amāvāsyāṃ samāhitaḥ /
MBh, 13, 87, 17.2 amāvāsyāṃ tu nivapan sarvān kāmān avāpnuyāt //
MBh, 13, 91, 12.1 amāvāsyāṃ mahāprājña viprān ānāyya pūjitān /
MBh, 13, 107, 54.1 amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ /
MBh, 16, 3, 16.2 trayodaśyām amāvāsyāṃ tāṃ dṛṣṭvā prābravīd idam //
Rāmāyaṇa
Rām, Yu, 80, 55.2 kṛtvā niryāhyamāvāsyāṃ vijayāya balair vṛtaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 68.2 amāvāsyāṃ śaśīvāsīj janadurlabhadarśanaḥ //
Kūrmapurāṇa
KūPur, 1, 41, 36.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam /
KūPur, 2, 14, 72.2 amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca //
KūPur, 2, 20, 1.2 atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ /
KūPur, 2, 39, 56.1 paurṇamāsyāmamāvāsyāṃ śrdhaṃ kuryād yathāvidhi /
KūPur, 2, 39, 93.2 aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 56, 13.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surottamāḥ /
LiPur, 1, 56, 13.2 pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram //
LiPur, 1, 56, 15.2 nisṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam //
LiPur, 1, 56, 17.2 amāvāsyāṃ tatastasyā antarā pūryate punaḥ //
LiPur, 1, 57, 25.1 tasmāduttaramārgastho hyamāvāsyāṃ niśākaraḥ /
LiPur, 1, 81, 46.2 paurṇamāsyāmamāvāsyāmupavāsaṃ ca kārayet //
LiPur, 1, 84, 2.1 paurṇamāsyāmamāvāsyāṃ caturdaśyaṣṭamīṣu ca /
LiPur, 1, 84, 10.2 amāvāsyāṃ nirāhārā bhavedabdaṃ suyantritā //
LiPur, 1, 84, 15.1 paurṇamāsyāmamāvāsyāṃ varṣamekamatandritā /
LiPur, 2, 8, 15.1 amāvāsyāmahanyeva muhūrte rudradaivate /
Matsyapurāṇa
MPur, 126, 66.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te /
MPur, 126, 66.2 pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram //
MPur, 126, 68.2 viniḥsṛṣṭaṃ tvamāvāsyāṃ gabhastibhyastadāmṛtam //
MPur, 126, 73.1 amāvāsyāṃ tathā tasya antarā pūryate paraḥ /
MPur, 141, 1.2 kathaṃ gacchatyamāvāsyāṃ māsi māsi divaṃ nṛpaḥ /
MPur, 141, 5.2 amāvāsyāṃ nivasata ekasminnatha maṇḍale //
MPur, 141, 6.2 amāvāsyāmamāvāsyāṃ mātāmahapitāmahau //
MPur, 141, 6.2 amāvāsyāmamāvāsyāṃ mātāmahapitāmahau //
MPur, 141, 44.1 dvau dvau lavāvamāvāsyāṃ sa kālaḥ parvasaṃdhiṣu /
MPur, 141, 47.3 etadṛtumukhaṃ jñeyamamāvāsyāṃ tu pārvaṇam //
MPur, 141, 48.1 divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai /
MPur, 141, 48.2 tasmāddivā tvamāvāsyāṃ gṛhyate yo divākaraḥ //
Viṣṇupurāṇa
ViPur, 1, 20, 38.1 paurṇamāsyām amāvāsyām aṣṭamyām athavā paṭhan /
ViPur, 2, 12, 13.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ sudhāmṛtam /
Viṣṇusmṛti
ViSmṛ, 49, 8.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
ViSmṛ, 61, 17.2 amāvāsyāṃ na cāśnīyād dantakāṣṭhaṃ kadācana //
Abhidhānacintāmaṇi
AbhCint, 2, 65.1 amāvāsyāmāvāsī ca sā naṣṭenduḥ kuhuḥ kuhūḥ /
Garuḍapurāṇa
GarPur, 1, 116, 8.1 amāvāsyāṃ pūjanīyā vārā vai bhāskarādayaḥ /
GarPur, 1, 123, 14.2 paurṇamāsyām amāvāsyāṃ pratipanmiśritāṃ mune //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 2.2 amāvāsyāṃ na bhuñjīta hy eṣa cāndrāyaṇo vidhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 5.2 amāvāsyāṃ tato rājñī gatā parvatasannidhau //
SkPur (Rkh), Revākhaṇḍa, 133, 41.1 pūrṇamāsyām amāvāsyāṃ snātvā tu pitṛtarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 146, 55.2 vaiśākhe māsi samprāpte 'māvāsyāṃ nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 146, 58.1 anyasyāmapyamāvāsyāṃ yaḥ snātvā vijitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 75.1 tasmiṃstīrthe tvamāvāsyāṃ pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 146, 109.2 yastu saṃvatsaraṃ pūrṇamamāvāsyāṃ tu bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 17.1 paurṇamāsyāmamāvāsyāṃ snātvā piṇḍaṃ prayacchati /