Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 58.2 upaspṛśa divyaṃ sā nu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 8.0 viṣṇo stūpo 'si iti prathamaṃ stambam utsṛjati //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 11.0 atha sastūpaṃ sa rakṣojanebhyaḥ //
Khādiragṛhyasūtra
KhādGS, 1, 5, 29.0 atha sastūpam //
Pañcaviṃśabrāhmaṇa
PB, 13, 4, 4.0 iḍe abhito 'thakāraṃ tasmācchṛṅge tīkṣṇīyasī stūpāt //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 18.1 niṣṭhitāṃ prapadyate dharma sthūṇārājaṃ śrī stūpam ahorātre dvāraphalake /
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.7 viṣṇo stūpo 'si /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
Āpastambagṛhyasūtra
ĀpGS, 19, 7.1 navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 7.1 viṣṇo stūpo 'sīty abhipretānām ekaṃ stambam utsṛjati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 7.1 śrī stūpo dharma sthūṇārājaḥ //
ŚāṅkhGS, 3, 3, 10.1 ukṣā samudra ity abhyaktam aśmānaṃ stūpasyādhastān nikhanet //
Ṛgveda
ṚV, 1, 24, 7.1 abudhne rājā varuṇo vanasyordhvaṃ stūpaṃ dadate pūtadakṣaḥ /
ṚV, 3, 29, 3.2 aruṣastūpo ruśad asya pāja iᄆāyās putro vayune 'janiṣṭa //
ṚV, 7, 2, 1.2 upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhis tatanaḥ sūryasya //
Avadānaśataka
AvŚat, 13, 8.12 aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ /
AvŚat, 19, 6.10 parinirvṛtasya ca samantayojanaṃ stūpaṃ kāritavān krośam uccatvena //
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 12.31 tiṣṭhatu khalu punaḥ kauśika ayaṃ jambūdvīpaḥ saptaratnamayānāṃ tathāgatadhātugarbhāṇāṃ stūpānāṃ paripūrṇaḥ /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
Divyāvadāna
Divyāv, 1, 487.0 tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṣṭhante te tasmin stūpe 'nupradattāḥ //
Divyāv, 1, 496.0 tasmin stūpe caṭitakāni prādurbhūtāni //
Divyāv, 1, 497.0 tau jāyāpatī vṛddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṣṭhataḥ //
Divyāv, 1, 499.0 tenāsau dṛṣṭaḥ stūpaḥ //
Divyāv, 1, 501.0 sa dṛṣṭvā pṛcchati amba tāta kasyaiṣa stūpa iti //
Divyāv, 1, 504.0 na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñaptaṃ tau kathayataḥ prajñaptam //
Divyāv, 1, 505.0 ye pūrvanagaradvāre karapratyāyāste 'smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitāḥ //
Divyāv, 1, 509.0 tenāsmin stūpe caṭitasphuṭitakāni prādurbhūtāni //
Divyāv, 1, 512.0 amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti //
Divyāv, 1, 515.0 taistāṃ vikrīya tasmin stūpe khaṇḍasphuṭitapratisaṃskāraḥ kṛtaḥ //
Divyāv, 1, 518.0 tena sa dṛṣṭaḥ stūpo 'secanakadarśanaḥ //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 2, 551.0 tābhirbhagavataḥ keśanakhastūpaḥ pratiṣṭhāpitaḥ //
Divyāv, 2, 552.0 tatastayā jetavananivāsinyā tasmin stūpe yaṣṭyāṃ sā bakulaśākhāropitā //
Divyāv, 2, 553.0 bhagavāṃścoktaḥ bhagavan ahamasmin stūpe kārāṃ kurvantī tiṣṭhāmīti //
Divyāv, 15, 2.0 dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ dhriyamāṇānām yāpayatāṃ keśanakhastūpā bhavanti //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 6.0 adrākṣīdbhagavāṃstaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Divyāv, 15, 11.0 atha te bhikṣavo na bhūyaḥ keśanakhastūpe kārāṃ kartumārabdhāḥ //
Divyāv, 18, 295.1 asti bhavantastasya bhagavato buddhasya kiṃcit stūpaṃ pratiṣṭhāpitam //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 321.1 tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 328.1 tacca stūpāṅgaṇaṃ ratnaśilābhiścitam //
Divyāv, 18, 333.1 sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham //
Divyāv, 18, 334.1 sthāvarāvṛttiprajñaptāḥ stūpadāsā dattāḥ //
Divyāv, 18, 341.1 tasmiṃśca stūpe sarvajātakṛtaniṣṭhite sahasrayodhī abhyāgataḥ //
Divyāv, 18, 342.1 sa taṃ stūpaṃ dṛṣṭvā sarvajātakṛtaniṣṭhitaṃ kathayaty asmiṃścaitye kārāṃ kṛtvā kimavāpyate yato 'sau śreṣṭhī buddhodāharaṇaṃ pravṛttaḥ kartum evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatānuttarā bodhiravāpyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 56.1 parinirvṛtānāṃ ca teṣāṃ tathāgatānāṃ stūpān kariṣyati yojanasahasraṃ samucchrayeṇa pañcāśadyojanāni pariṇāhena saptānāṃ ratnānām //
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 73.1 parinirvṛtānāṃ ca teṣāṃ buddhānāṃ bhagavatāṃ stūpān kārayiṣyati saptaratnamayān //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 8, 42.1 ratnamayaiśca stūpaiḥ sā lokadhātuḥ sphuṭā bhaviṣyati //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 11, 1.1 atha khalu bhagavataḥ purastāttataḥ pṛthivīpradeśāt parṣanmadhyāt saptaratnamayaḥ stūpo 'bhyudgataḥ pañcayojanaśatānyuccaistvena tadanurūpeṇa ca pariṇāhena //
SDhPS, 11, 5.1 tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyair māndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti //
SDhPS, 11, 5.1 tasmiṃśca stūpe trāyastriṃśatkāyikā devaputrā divyair māndāravamahāmāndāravaiḥ puṣpaistaṃ ratnastūpamavakiranti adhyavakiranti abhiprakiranti //
SDhPS, 11, 6.1 tasmācca ratnastūpādevaṃrūpaḥ śabdo niścarati sma /
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
SDhPS, 11, 10.2 ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya /
SDhPS, 11, 10.3 ko vā bhagavan asmānmahāratnastūpādevaṃrūpaṃ śabdaṃ niścārayati /
SDhPS, 11, 10.5 asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ //
SDhPS, 11, 11.1 tasyaiṣa stūpaḥ //
SDhPS, 11, 17.2 mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ //
SDhPS, 11, 18.1 śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ //
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 19.2 ayaṃ mama stūpo daśasu dikṣu sarvalokadhātuṣu yeṣu buddhakṣetreṣvayaṃ saddharmapuṇḍarīko dharmaparyāyaḥ saṃprakāśyeta teṣu teṣvayaṃ mamātmabhāvavigrahastūpaḥ samabhyudgacchet //
SDhPS, 11, 21.1 teṣāṃ ca buddhānāṃ bhagavatāmimaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣamāṇānāmayaṃ mamātmabhāvavigrahastūpaḥ sādhukāraṃ dadyāt //
SDhPS, 11, 22.1 tadayaṃ mahāpratibhāna tasya bhagavataḥ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpaḥ //
SDhPS, 11, 26.2 yadā khalvanyeṣu buddhakṣetreṣu buddhā bhagavanta imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ bhāṣeyus tadāyaṃ mamātmabhāvavigrahastūpo 'sya saddharmapuṇḍarīkasya dharmaparyāyasya śravaṇāya gacchet tathāgatānāmantikam //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 11, 45.2 gantavyaṃ khalu punaḥ kulaputrā bhaviṣyati asmābhiḥ sahāṃ lokadhātuṃ bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasyāntikaṃ prabhūtaratnasya tathāgatasyārhataḥ samyaksaṃbuddhasya śarīrastūpavandanāya //
SDhPS, 11, 77.2 dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane //
SDhPS, 11, 81.1 atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 93.1 ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete //
SDhPS, 11, 181.1 ekaghanaṃ cāsya śarīraṃ bhaviṣyati saptaratnastūpaṃ praviṣṭam //
SDhPS, 11, 182.1 sa ca stūpaḥ ṣaṣṭiyojanaśatānyuccaistvena bhaviṣyati catvāriṃśadyojanānyāyāmena //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 14, 13.1 te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma //
SDhPS, 16, 78.1 na me tenājita kulaputreṇa vā kuladuhitrā vā stūpāḥ kartavyā na vihārāḥ kartavyā na bhikṣusaṃghāya glānapratyayabhaiṣajyapariṣkārās tenānupradeyā bhavanti //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //