Occurrences

Śāṅkhāyanagṛhyasūtra
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 10.1 ukṣā samudra ity abhyaktam aśmānaṃ stūpasyādhastān nikhanet //
Divyāvadāna
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 321.1 tathāvidhaṃ ca stūpasyāṇḍaṃ kṛtam yatra sā yūpayaṣṭirabhyantare pratipāditā //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 10.2 ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya /
SDhPS, 11, 77.2 dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 93.1 ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete //