Occurrences

Lalitavistara
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Abhidhānacintāmaṇi
Śukasaptati

Lalitavistara
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
Mahābhārata
MBh, 3, 266, 40.2 tatra prabhāvatī nāma tapo 'tapyata tāpasī //
MBh, 5, 115, 8.1 reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ /
MBh, 9, 45, 3.1 prabhāvatī viśālākṣī palitā gonasī tathā /
MBh, 13, 42, 8.1 tasyā hi bhaginī tāta jyeṣṭhā nāmnā prabhāvatī /
Kūrmapurāṇa
KūPur, 1, 11, 154.1 śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā /
Liṅgapurāṇa
LiPur, 2, 22, 72.1 prabhāvatīṃ tataḥ śaktimādyenaiva tu vinyaset /
Abhidhānacintāmaṇi
AbhCint, 1, 40.2 śrīrdevī prabhāvatī ca padmā vaprā śivā tathā //
AbhCint, 2, 203.1 nāradasya tu mahatī gaṇānāṃ tu prabhāvatī /
Śukasaptati
Śusa, 1, 2.5 tasya patnī prabhāvatī /
Śusa, 2, 3.1 tataḥ prabhāvatī pṛcchati kā yaśodevī /
Śusa, 2, 3.13 śukaḥ yadi prabhāvati adya na yāsi tadā kathayāmi ityukte sā āha kathayeti /
Śusa, 2, 6.1 iti śukakathāṃ śrutvā prabhāvatī suptā /
Śusa, 3, 1.1 athānyadine prabhāvatī śukaṃ pṛcchati /
Śusa, 3, 2.1 prabhāvatī pṛcchati kathametat /
Śusa, 3, 3.14 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 4, 1.1 athānyadā prabhāvatī śukaṃ pṛcchati /
Śusa, 4, 2.1 prabhāvatī pṛcchati kathametat /
Śusa, 4, 9.1 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 5, 2.1 prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha asti ujjayinī nāma nagarī /
Śusa, 5, 25.3 iti kīroktiṃ śrutvā prabhāvatī suptā //
Śusa, 6, 1.1 athāparasmindivase prabhāvatī śukaṃ prāha /
Śusa, 6, 12.16 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 7, 1.1 anyasmindine prabhāvatī śukaṃ papraccha kīra punastanmatsyahāsyakāraṇaṃ rājñā jñātaṃ śrutaṃ na vā /
Śusa, 7, 12.6 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 8, 1.1 athāparedyuḥ prabhāvatī śukaṃ pṛcchati /
Śusa, 8, 4.3 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 9, 4.16 śukaḥ prabhāvatīmāha /
Śusa, 9, 5.1 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 10, 1.1 anyadā saśṛṅgārā prabhāvatī śukamāha /
Śusa, 10, 2.1 prabhāvatyāha kathametat śuka āha asti rājapuraṃ nāma sthānam /
Śusa, 10, 3.6 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 11, 4.1 prabhāvatyāha kathametat śuka āha asti dābhilākhyo grāmaḥ /
Śusa, 11, 23.12 iti śrutvā prabhāvatī suptā //
Śusa, 12, 3.8 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 13, 1.1 athānyedyuḥ prabhāvatī śukaṃ pṛcchati /
Śusa, 13, 2.14 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 14, 2.1 prabhāvatyāha kimetat /
Śusa, 14, 7.15 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 15, 6.24 iti śrutvā prabhāvatī suptā //
Śusa, 16, 2.1 tacchrutvā prabhāvatyāha kathametat /
Śusa, 16, 2.18 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 17, 3.1 prabhāvatī pṛcchati kathametat /
Śusa, 17, 5.1 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 18, 3.2 iti śrutvā prabhāvatī suptā //
Śusa, 19, 1.1 anyadā prabhāvatī calitā /
Śusa, 19, 3.9 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 20, 1.1 anyadā prabhāvatī śukaṃ papraccha /
Śusa, 20, 2.11 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 21, 1.1 anyasmindine prabhāvatyā puṣṭaḥ śukaḥ prāha /
Śusa, 21, 2.1 prabhāvatyāha kathametat /
Śusa, 21, 15.5 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 22, 1.1 punaḥ prabhāvatyā pṛṣṭaḥ śukaḥ prāha //
Śusa, 22, 3.1 tacchrutvā prabhāvatyāha kathametat /
Śusa, 22, 3.13 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 23, 8.1 prabhāvatyāha kathametat /
Śusa, 23, 14.1 evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyām ārūḍhaḥ /
Śusa, 23, 42.14 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 24, 1.1 athānyasmindine prabhāvatī śukaṃ papraccha /
Śusa, 24, 2.1 prabhāvatyāha kimetat /
Śusa, 24, 2.13 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 25, 1.1 anyadā prabhāvatī śukaṃ gamanāya pṛcchati /
Śusa, 25, 2.11 iti śrutvā prabhāvatī suptā //
Śusa, 26, 3.4 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 27, 1.1 anyadā prabhāvatī gamanāya śukaṃ pṛcchati sma /
Śusa, 27, 2.19 iti kathāṃ śrutvā prabhāvatī suptā //
Śusa, 28, 1.1 anyadā prabhāvatī gamanāya śukaṃ papraccha /
Śusa, 28, 2.17 iti kathāṃ śrutvā prabhāvatī suptā //