Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Divyāvadāna

Avadānaśataka
AvŚat, 12, 5.8 ahaṃ bhagavantaṃ saśrāvakasaṃgham upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 14, 5.8 ahaṃ bhagavantaṃ upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 15, 5.9 ahaṃ bhagavantaṃ upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 2.7 ahaṃ bhagavantam upasthāsyāmi cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair iti /
AvŚat, 20, 12.7 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upanimantritavān /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
Aṣṭasāhasrikā
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.19 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.2 etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
Divyāvadāna
Divyāv, 7, 175.0 atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocat adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ saṃgheneti //
Divyāv, 8, 31.0 upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagṛham atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //
Divyāv, 19, 465.1 athānaṅgaṇo gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃs traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 19, 476.1 atha bandhumān rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena vipaśyī samyaksambuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksambuddhamidamavocad adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena //