Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 14, 23.2 vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ //
MBh, 1, 24, 10.2 tato niṣādān balavān upāgamad bubhukṣitaḥ kāla ivāntako mahān //
MBh, 1, 24, 14.2 niṣūdayan bahuvidhamatsyabhakṣiṇo bubhukṣito gaganacareśvarastadā //
MBh, 1, 63, 23.2 kecit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ //
MBh, 5, 33, 82.2 mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ //
MBh, 5, 35, 24.1 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ /
MBh, 7, 101, 37.1 pataṃgaṃ hi graseccāṣo yathā rājan bubhukṣitaḥ /
MBh, 9, 34, 20.3 bubhukṣitānām arthāya kᄆptam annaṃ samantataḥ //
MBh, 9, 34, 26.1 bubhukṣitasya cānnāni svādūni bharatarṣabha /
MBh, 12, 226, 13.2 devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām //
MBh, 13, 9, 12.2 tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ //
MBh, 14, 55, 9.2 niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ //