Occurrences

Gautamadharmasūtra
Vārāhaśrautasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 6, 3.1 abhojyaṃ bubhukṣamāṇaḥ pṛthivīm āvapet //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 1.1 śyāmākān bubhukṣamāṇaḥ purāṇānāṃ vrīhīṇām āgneyam aṣṭākapālaṃ nirvapet saumyaṃ ca śyāmākaṃ carum //
Aṣṭasāhasrikā
ASāh, 3, 6.12 tatra āśīviṣeṇa jantunā bubhukṣitena āhārārthinā āhāragaveṣiṇā kaścideva prāṇakajāto janturdṛṣṭo bhavet /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
Carakasaṃhitā
Ca, Sū., 5, 9.3 na jātu bhuktavān khādenmātrāṃ khādedbubhukṣitaḥ //
Ca, Śār., 8, 48.1 sūtikāṃ tu khalu bubhukṣitāṃ viditvā snehaṃ pāyayeta paramayā śaktyā sarpistailaṃ vasāṃ majjānaṃ vā sātmyībhāvam abhisamīkṣya pippalīpippalīmūlacavyacitrakaśṛṅgaveracūrṇasahitam /
Mahābhārata
MBh, 1, 14, 23.2 vidhātrā bhṛguśārdūla kṣudhitasya bubhukṣataḥ //
MBh, 1, 24, 10.2 tato niṣādān balavān upāgamad bubhukṣitaḥ kāla ivāntako mahān //
MBh, 1, 24, 14.2 niṣūdayan bahuvidhamatsyabhakṣiṇo bubhukṣito gaganacareśvarastadā //
MBh, 1, 63, 23.2 kecit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ //
MBh, 5, 33, 82.2 mattaḥ pramatta unmattaḥ śrāntaḥ kruddho bubhukṣitaḥ //
MBh, 5, 35, 24.1 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ /
MBh, 7, 101, 37.1 pataṃgaṃ hi graseccāṣo yathā rājan bubhukṣitaḥ /
MBh, 9, 34, 20.3 bubhukṣitānām arthāya kᄆptam annaṃ samantataḥ //
MBh, 9, 34, 26.1 bubhukṣitasya cānnāni svādūni bharatarṣabha /
MBh, 12, 226, 13.2 devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām //
MBh, 13, 9, 12.2 tasmād evaṃvidhaṃ bhakṣyaṃ bhakṣayāmi bubhukṣitaḥ //
MBh, 14, 55, 9.2 niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ //
Manusmṛti
ManuS, 10, 105.1 ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ /
Rāmāyaṇa
Rām, Ay, 46, 79.2 ādāya medhyaṃ tvaritaṃ bubhukṣitau vāsāya kāle yayatur vanaspatim //
Rām, Ay, 85, 49.1 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ /
Rām, Ki, 39, 32.2 brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ //
Rām, Ki, 51, 9.2 bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ //
Rām, Ki, 51, 15.2 tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ //
Rām, Ki, 53, 16.1 smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ /
Rām, Yu, 48, 54.1 ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat /
Rām, Yu, 49, 27.1 ekenāhnā tvasau vīraścaran bhūmiṃ bubhukṣitaḥ /
Rām, Yu, 55, 72.1 bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tad vānarasainyam ugram /
Rām, Utt, 32, 31.2 sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 9.1 dairghyān niśānām etarhi prātar eva bubhukṣitaḥ /
AHS, Nidānasthāna, 11, 34.1 karśito vātalānyatti śītaṃ vāmbu bubhukṣitaḥ /
AHS, Utt., 3, 40.2 annam annābhilāṣe 'pi dattaṃ nāti bubhukṣate //
Bodhicaryāvatāra
BoCA, 3, 32.1 sukhabhogabubhukṣitasya vā janasārthasya bhavādhvacāriṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 18.1 ardharātre 'pi bhuñjānaḥ paramārthabubhukṣitaḥ /
Divyāvadāna
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 193.0 āha ca ārya tṛṣito 'smi bubhukṣito 'smi //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 238.0 sa kathayati tṛṣito 'smi bubhukṣitaśca //
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Divyāv, 1, 280.0 sa kathayati ārye tṛṣito 'smi bubhukṣito 'smi //
Divyāv, 1, 284.0 bubhukṣitā vayam //
Divyāv, 2, 176.0 dārakā bubhukṣitā roditumārabdhāḥ //
Kūrmapurāṇa
KūPur, 1, 15, 222.2 bubhukṣitā mahādevaṃ praṇamyāhustriśūlinam //
KūPur, 1, 15, 223.2 bubhukṣitā mahādeva anujñā dīyatāṃ tvayā /
Nāradasmṛti
NāSmṛ, 2, 1, 184.1 nagare pratiruddhaḥ san bahirdvāre bubhukṣitaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 466.1 bubhukṣito 'nnamaśnīyānmātrāvad viditāgamaḥ /
Su, Sū., 46, 494.1 piṣṭānnaṃ naiva bhuñjīta mātrayā vā bubhukṣitaḥ /
Su, Cik., 9, 19.2 śvetāya dadyādgṛhakukkuṭāya caturthabhaktāya bubhukṣitāya //
Su, Ka., 3, 40.1 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu /
Su, Utt., 47, 15.1 kruddhena bhītena pipāsitena śokābhitaptena bubhukṣitena /
Viṣṇupurāṇa
ViPur, 3, 11, 52.1 pipīlikāḥ kīṭapataṃgakādyā bubhukṣitāḥ karmanibandhabaddhāḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 43.1 bubhukṣitas tryahaṃ sthitvā dhānyam abrāhmaṇāddharet /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 15.1 pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ /
Garuḍapurāṇa
GarPur, 1, 106, 27.2 bubhukṣitas tryaṃ sthitvā dṛṣṭvā vṛttivivarjitam /
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 132, 13.2 sa tā gatvā yayāce 'nnaṃ sānujo 'haṃ bubhukṣitaḥ //
GarPur, 1, 160, 34.2 karśito balavānyāti śītārtaśca bubhukṣitaḥ //
Hitopadeśa
Hitop, 4, 61.18 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti //
Hitop, 4, 62.2 mattaḥ pramattaś conmattaḥ śrāntaḥ kruddho bubhukṣitaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 104.2 bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //
Rasaratnākara
RRĀ, Ras.kh., 4, 43.1 samyagjīrṇe tu dīptāgnau pibet paścād bubhukṣitaḥ /
Rasendracintāmaṇi
RCint, 3, 57.1 mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /
Rasādhyāya
RAdhy, 1, 76.1 svedanair vahnir utpanno raso jāto bubhukṣitaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 19.1, 3.0 vamanamapi bubhukṣitasya na sampadyate kaphāpaciteḥ pūrvoktācca hetoḥ //
Tantrasāra
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 8, 434.2 yatra yadā parabhogān bubhukṣate tatra yojanaṃ kāryam //
Ānandakanda
ĀK, 1, 19, 168.1 bubhukṣitastu laghvannaṃ dhātrīṃ śīthuṃ ghṛtaṃ payaḥ /
Śukasaptati
Śusa, 6, 6.5 bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 59.1 śuddho bubhukṣitaḥ sūto bhāgadvayamito bhavet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 67.1 śrāntaṃ bubhukṣitaṃ vipraṃ yo vighnayati durmatiḥ /