Occurrences

Rāmāyaṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Tantrāloka
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Rāmāyaṇa
Rām, Yu, 57, 30.2 parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan //
Bhallaṭaśataka
BhallŚ, 1, 16.2 yacchāyāchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 107.2 dinarajanīvihāraviparītam aham caritai rathacaraṇāhvayasya caritāni viḍambitavān //
BKŚS, 12, 64.2 viḍambayann aśāstrajñam ity utkaṭarasaṃ naṭam //
BKŚS, 18, 27.2 nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate //
BKŚS, 21, 19.2 asāro gurusārāṇi darśanāni viḍambayet //
Daśakumāracarita
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 5, 83.1 tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadhanvanaḥ saukumāryaviḍambitanavamālikā navamālikā nāma kanyakā //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
Kirātārjunīya
Kir, 5, 46.2 rodhobhuvāṃ muhur amutra hiraṇmayīnāṃ bhāsas taḍidvilasitāni viḍambayanti //
Kir, 8, 6.2 viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam //
Kumārasaṃbhava
KumSaṃ, 8, 61.2 viprakṛṣṭavivaraṃ himāṃśunā cakravākamithunaṃ viḍambyate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 62.2 viḍambayati saṃdhatte hasatīrṣyaty asūyati //
Matsyapurāṇa
MPur, 153, 152.2 puraṃdarasyāsanabandhutāṃ gato navārkabimbaṃ vapuṣā viḍambayan //
Nāradasmṛti
NāSmṛ, 2, 19, 12.1 yāṃs tatra caurān gṛhṇīyāt tān vitāḍya viḍambya ca /
Viṣṇupurāṇa
ViPur, 5, 7, 39.2 viḍambayantastvallīlāṃ sarva eva sadāsate //
ViPur, 5, 35, 14.2 tadalaṃ pāṇḍuraiśchatrairnṛpayogyairviḍambitaiḥ //
Śatakatraya
ŚTr, 2, 49.1 saṃmohayanti madayanti viḍambayanti nirbhartsayanti ramayanti viṣādayanti /
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 59.2 bhāmaṇḍalaṃ cāru ca maulipṛṣṭhe viḍambitāharpatimaṇḍalaśrīḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 1.3 etāvantam ahaṃ kālaṃ mohenaiva viḍambitaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 25.1 vakṣaḥsthalasparśarugṇamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam /
Bhāratamañjarī
BhāMañj, 1, 304.2 vasantavātavyālolalatālīlā vyaḍambayat //
BhāMañj, 1, 1073.2 māninaḥ pṛthivīpālā drupadena viḍambitāḥ //
BhāMañj, 5, 151.2 aprabhuḥ kopakaṭuko mūḍhaḥ kairna viḍambyate //
BhāMañj, 13, 887.2 anayā sarvagāminyā kiyanto na viḍambitāḥ //
BhāMañj, 13, 915.2 viḍambayanti darpāndhā helollolitakuntalāḥ //
BhāMañj, 13, 967.2 alaso dīrghadarśī ca mūrkhairiti viḍambyate //
Kathāsaritsāgara
KSS, 3, 2, 121.2 utkaṃdharāśca suciraṃ vihatābhitāpāḥ sarve 'pi te sphuṭaviḍambitanīlakaṇṭhāḥ //
Tantrāloka
TĀ, 4, 33.1 tenājñajanatākᄆptapravādair yo viḍambitaḥ /
Śukasaptati
Śusa, 2, 5.2 bhaja nidrāṃ viśālākṣi mānyathā svaṃ viḍambaya //
Śusa, 4, 6.24 tataḥ sa viḍambitaḥ sacivena /
Śusa, 5, 19.6 sā āśīrvādaṃ dattvā rājānamabravīt rājanmā mudhā viprānviḍambaya /
Śusa, 21, 9.2 yāvadātmanā na dṛṣṭaṃ tāvadasau na viḍambyaḥ /
Śusa, 23, 34.2 hariharanaragovindāḥ viḍambitā madanacoreṇa //
Śusa, 23, 42.10 pāramparyāgataṃ dravyaṃ gṛhāṇa sarvasvam paraṃ māṃ maivaṃ viḍambaya /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 53.2 chinddhi maheśvara tṛṣṇāṃ kiṃ mūḍhaṃ māṃ viḍambayasi //