Occurrences

Carakasaṃhitā
Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Tantrasāra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Nāḍīparīkṣā
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Mahābhārata
MBh, 1, 68, 21.1 saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā /
MBh, 1, 75, 1.4 sa praviśyāsane śukraḥ saṃdaṣṭoṣṭhapuṭo ruṣā /
MBh, 1, 143, 29.2 bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam //
MBh, 2, 61, 43.2 krodhād visphuramāṇoṣṭho viniṣpiṣya kare karam //
MBh, 3, 12, 8.1 daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham /
MBh, 3, 46, 28.1 yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat /
MBh, 4, 1, 1.3 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ /
MBh, 4, 4, 28.1 na coṣṭhau nirbhujejjātu na ca vākyaṃ samākṣipet /
MBh, 7, 64, 35.1 udbhrāntanayanair vaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ /
MBh, 7, 150, 5.2 sudīrghatāmrajihvoṣṭho lambabhrūḥ sthūlanāsikaḥ //
MBh, 9, 44, 94.2 dīrghoṣṭhā dīrghajihvāśca vikarālā hyadhomukhāḥ //
MBh, 9, 54, 35.1 roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam /
MBh, 10, 7, 37.2 vikaṭāḥ kālalamboṣṭhā bṛhacchephāsthipiṇḍikāḥ //
MBh, 11, 14, 15.1 rudhiraṃ na vyatikrāmad dantoṣṭhaṃ me 'mba mā śucaḥ /
MBh, 12, 170, 15.1 nirdaśaṃścādharoṣṭhaṃ ca kruddho dāruṇabhāṣitā /
MBh, 18, 5, 54.1 dvaipāyanoṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
Kirātārjunīya
Kir, 2, 59.1 vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ /
Kir, 10, 34.1 śvasanacalitapallavādharoṣṭhe navanihiterṣyam ivāvadhūnayantī /
Kir, 10, 56.1 iti viṣamitacakṣuṣābhidhāya sphuradadharoṣṭham asūyayā kayācit /
Kumārasaṃbhava
KumSaṃ, 3, 30.2 rāgeṇa bālāruṇakomalena cūtapravāloṣṭham alaṃcakāra //
KumSaṃ, 3, 67.2 umāmukhe bimbaphalādharoṣṭhe vyāpārayāmāsa vilocanāni //
KumSaṃ, 6, 45.1 bhrūbhedibhiḥ sakampoṣṭhair lalitāṅgulitarjanaiḥ /
Kūrmapurāṇa
KūPur, 1, 11, 217.1 īṣatsmitaṃ subimboṣṭhaṃ nūpurārāvasaṃyutam /
KūPur, 1, 47, 57.1 īṣatsmitaiḥ subimboṣṭhair bālamugdhamṛgekṣaṇaiḥ /
Liṅgapurāṇa
LiPur, 1, 82, 103.1 sarasvatyā mahādevyā nāsikoṣṭhāvakartanaḥ /
LiPur, 1, 96, 69.2 spaṣṭadaṃṣṭro 'dharoṣṭhaś ca huṅkāreṇa yuto haraḥ //
LiPur, 2, 22, 69.1 tadardhena purastāttu gajoṣṭhasadṛśaṃ smṛtam /
LiPur, 2, 25, 39.1 gajoṣṭhasadṛśākāraṃ tasya pṛṣṭhākṛtirbhavet /
Matsyapurāṇa
MPur, 173, 17.2 sphuraddantoṣṭhanayanaḥ saṅgrāmaṃ so'bhyakāṅkṣata //
MPur, 173, 23.2 svarbhānurāsyayodhī tu daśanoṣṭhekṣaṇāyudhaḥ //
Meghadūta
Megh, Uttarameghaḥ, 24.1 nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ priyāyā niḥśvāsānām aśiśiratayā bhinnavarṇādharoṣṭham /
Nāradasmṛti
NāSmṛ, 2, 1, 177.2 śoṣam āgacchataś coṣṭhāv ūrdhvaṃ tiryak ca vīkṣate //
Nāṭyaśāstra
NāṭŚ, 6, 72.2 śuṣkoṣṭhatālukaṇṭhairbhayānako nityamabhineyaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 2.0 tatra gṛhasthasya tāvad vāsas trayaṃ vaiṇavī yaṣṭiḥ sodakaṃ ca kamaṇḍalu sottaroṣṭhavapanaṃ yajñopavītādi liṅgam //
Viṣṇusmṛti
ViSmṛ, 1, 8.2 upākarmoṣṭharuciraḥ pravargyāvartabhūṣaṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 15.1 taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ sunītir utsaṅga udūhya bālam /
BhāgPur, 4, 8, 46.1 taruṇaṃ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam /
Bhāratamañjarī
BhāMañj, 13, 21.1 atrāntare kṛmistīkṣṇadaṃṣṭroṣṭhacaraṇaḥ kṛśaḥ /
BhāMañj, 13, 458.2 daṃṣṭrī caturbhujo dīptaḥ śyāmoṣṭhacaraṇo jaṭī //
Garuḍapurāṇa
GarPur, 1, 154, 11.2 kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ //
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //
Kathāsaritsāgara
KSS, 1, 4, 8.2 niśi tasyāmabhūnnidrā tadbimboṣṭhapipāsayā //
KSS, 5, 1, 147.1 tan niśamya ca tenoṣṭhapuṭonnamanasaṃjñayā /
Kālikāpurāṇa
KālPur, 56, 31.2 nakhadantakaroṣṭhapādau rāṃ māṃ pātu sadaiva hi //
Tantrasāra
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 6.1 bhayānakān ūrdhvaromṇaḥ śuṣkakaṇṭhoṣṭhatālukān /
Haribhaktivilāsa
HBhVil, 5, 198.1 drāghiṣṭhaśvasanasamīraṇābhitāpapramlānībhavadaruṇoṣṭhapallavānām /
HBhVil, 5, 199.1 drāghiṣṭho 'tidīrghaḥ śvāsanasamīraṇaḥ śvāsavāyus tena abhitāpaḥ santāpas tena pramlānībhavan aruṇoṣṭhapallavo yāsām /
Kokilasaṃdeśa
KokSam, 2, 62.1 kacciccitte sphurati capalāpāṅgi cūrṇyāṃ kadācit srastottaṃsaṃ dhavalanayanaṃ dhautabimbādharoṣṭham /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.1 śuṣkoṣṭhaḥ śyāvakoṣṭhe 'pyāsataradanakhaḥ śītanāsāpradeśaḥ śoṇākṣaścaikanetro lulitakarapadaḥ śrotrapātityayuktaḥ /
Rasakāmadhenu
RKDh, 1, 1, 137.2 aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //
Rasataraṅgiṇī
RTar, 4, 6.2 aṅguladvayamitoṣṭhasaṃyutā pātane bhavati nimnagā ghaṭī //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
SDhPS, 17, 46.1 api tu khalvajita sūkṣmasujātajihvādantoṣṭho bhavati āyatanāsaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 20.2 vāmanā jaṭilā muṇḍā lambagrīvoṣṭhamūrddhajāḥ //