Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Nāradasmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
AĀ, 5, 2, 2, 27.0 eṣa brahmeti tisra ā dhūrṣv asmā ity ekā //
Aitareyabrāhmaṇa
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 15.1 nāsya śvetaḥ kṛṣṇakarṇo dhuri yukto mahīyate /
AVŚ, 5, 17, 18.1 nāsya dhenuḥ kalyāṇī nānaḍvānt sahate dhuram /
AVŚ, 9, 9, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
AVŚ, 9, 9, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
AVŚ, 18, 1, 6.1 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 7.1 sarvatodhuraṃ purohitaṃ vṛṇuyāt //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 18.1 tasyottarāṃ dhuram abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma iti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
Jaiminīyabrāhmaṇa
JB, 1, 99, 6.0 yad devā asurān adhūrvaṃs tad dhurāṃ dhūstvaṃ //
JB, 1, 99, 8.0 prajāpatir yat prajā asṛjata tā dhūrbhir evāsṛjata //
JB, 1, 99, 12.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati //
JB, 1, 103, 2.0 sa yaḥ kāmayeta śāntāḥ prajā edherann iti na dhuro vigāyet //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 11.0 sa yadītarā dhuro vigāyed vy evājyadhuro gāyet //
JB, 1, 107, 11.0 sa yadītarā dhuro vigāyed vy evājyadhuro gāyet //
JB, 1, 262, 12.0 tad āhur vigeyā dhurā3 'vigeyā3 iti //
JB, 1, 264, 12.0 svayaṃvigītā vā etā yaddhuraḥ //
JB, 1, 266, 22.0 atho bhūyāṃso ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 269, 3.0 atha ha vai dhurāṃ vijñāś ca saṃjñāś ca //
JB, 1, 270, 8.0 athaitā devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 8.0 athaitā devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 29.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 29.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
JB, 1, 271, 6.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 7.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 13.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 14.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 20.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 21.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 271, 27.0 sa hovāca dhūrṣv evāhaṃ tad upāsa iti //
JB, 1, 271, 28.0 kiṃ tvaṃ tad dhūrṣūpāssa iti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 5.0 yāṃ ha vā āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ //
JB, 1, 273, 7.0 dhurām alaṃkaraṇam //
JB, 1, 279, 23.0 ye arvāñcas taṃ u parāca āhur ye parāñcas taṃ u arvāca āhur indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahantīti //
JB, 1, 316, 2.0 tā etā āruṇīyā dhuraḥ //
JB, 1, 318, 2.0 ṣaḍḍhura etā devatāḥ //
JB, 1, 318, 4.0 yad adhūrvaṃs tasmāddhuro 'bhavan //
JB, 1, 318, 11.0 tad āhuḥ sa vā adya dhuro vigāyed ya enāḥ saṃgātuṃ vidyād iti //
JB, 1, 320, 2.0 ardhukam asmai svāyāṃ janatāyāṃ bhavati ya evaṃ vidvān dhuro na vigāyatīti //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
JB, 1, 320, 4.0 tad u hovāca śāṭyāyanir vikarṣanta ete dhuro ye vigāyanti //
JB, 1, 320, 15.0 atho dve vāva dhurau manaś caiva vāk ca //
JB, 1, 321, 5.0 atho hāsyaitābhyām eva dhūrbhyāṃ sarvā dhura upāptā bhavanti //
JB, 1, 321, 5.0 atho hāsyaitābhyām eva dhūrbhyāṃ sarvā dhura upāptā bhavanti //
Kauśikasūtra
KauśS, 10, 2, 12.1 dakṣiṇasyāṃ yugadhuryuttarasmin yugatardmani darbheṇa vigrathya śaṃ ta iti lalāṭe hiraṇyaṃ saṃstabhya japati //
Kāṭhakagṛhyasūtra
KāṭhGS, 47, 13.2 dhūrbhir upadhūrbhiś ca hutveḍām agna iti sviṣṭakṛtam //
KāṭhGS, 72, 5.0 dhūrbhir upadhūrbhiś ca hutvā punaḥ saṃprokṣaṇam //
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
Kāṭhakasaṃhitā
KS, 7, 4, 22.0 yāsau dhurāṃ gāyatrī prathamā saiṣā gāyatryopāsthita //
KS, 7, 4, 27.0 yāsau dhurāṃ triṣṭup prathamā saiṣā triṣṭubhopāsthita //
KS, 7, 4, 30.0 yāsau dhurāṃ jagatī prathamā saiṣā jagatyopāsthita //
KS, 7, 4, 33.0 yāsau dhurām anuṣṭup prathamā saiṣānuṣṭubhopāsthita //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 4, 18.2 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
Mānavagṛhyasūtra
MānGS, 1, 10, 7.1 uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya /
Pañcaviṃśabrāhmaṇa
PB, 14, 9, 18.0 tad u dhurāṃ sāmety āhuḥ prāṇā vai dhuraḥ prāṇānām avaruddhyai //
PB, 14, 9, 18.0 tad u dhurāṃ sāmety āhuḥ prāṇā vai dhuraḥ prāṇānām avaruddhyai //
Vārāhagṛhyasūtra
VārGS, 1, 23.1 kāmaṃ purastāddhuro juhoti /
VārGS, 15, 2.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ sudhuraṃ sucakram /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 22.1 dhūr asīti dhuram abhimṛśati //
VārŚS, 1, 3, 6, 23.1 ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā //
VārŚS, 1, 4, 3, 17.1 praṇīyamāne dakṣiṇato brahmā dhūrgṛhītaṃ rathaṃ vartayati //
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 1.0 yuñjanti bradhnam iti dakṣiṇasyāṃ yugadhury etam aśvaṃ yunakti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 3.1 ko adya yuṅkte dhuri gā ṛtasyeti dve /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 10.1 sa dhuramabhimṛśati /
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 13, 4, 2, 1.0 etasyāṃ tāyamānāyām aśvaṃ niktvodānayanti yasmint sarvāṇi rūpāṇi bhavanti yo vā javasamṛddhaḥ sahasrārham pūrvyaṃ yo dakṣiṇāyāṃ dhuryapratidhuraḥ //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
Ṛgveda
ṚV, 1, 73, 10.2 śakema rāyaḥ sudhuro yamaṃ te 'dhi śravo devabhaktaṃ dadhānāḥ //
ṚV, 1, 84, 16.1 ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn /
ṚV, 1, 100, 16.2 vṛṣaṇvantam bibhratī dhūrṣu ratham mandrā ciketa nāhuṣīṣu vikṣu //
ṚV, 1, 131, 2.2 taṃ tvā nāvaṃ na parṣaṇiṃ śūṣasya dhuri dhīmahi /
ṚV, 1, 134, 3.1 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave /
ṚV, 1, 134, 3.1 vāyur yuṅkte rohitā vāyur aruṇā vāyū rathe ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave /
ṚV, 1, 151, 4.2 yuvaṃ divo bṛhato dakṣam ābhuvaṃ gāṃ na dhury upa yuñjāthe apaḥ //
ṚV, 1, 162, 21.2 harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya //
ṚV, 1, 164, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
ṚV, 1, 164, 19.2 indraś ca yā cakrathuḥ soma tāni dhurā na yuktā rajaso vahanti //
ṚV, 2, 18, 7.1 mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya /
ṚV, 3, 6, 6.1 ṛtasya vā keśinā yogyābhir ghṛtasnuvā rohitā dhuri dhiṣva /
ṚV, 3, 35, 2.1 upājirā puruhūtāya saptī harī rathasya dhūrṣv ā yunajmi /
ṚV, 3, 43, 4.1 ā ca tvām etā vṛṣaṇā vahāto harī sakhāyā sudhurā svaṅgā /
ṚV, 4, 29, 4.2 upa tmani dadhāno dhury āśūn sahasrāṇi śatāni vajrabāhuḥ //
ṚV, 5, 27, 2.1 yo me śatā ca viṃśatiṃ ca gonāṃ harī ca yuktā sudhurā dadāti /
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 46, 1.1 hayo na vidvāṁ ayuji svayaṃ dhuri tāṃ vahāmi prataraṇīm avasyuvam /
ṚV, 5, 55, 6.1 yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṁ amugdhvam /
ṚV, 5, 56, 6.2 yuṅgdhvaṃ harī ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave //
ṚV, 5, 56, 6.2 yuṅgdhvaṃ harī ajirā dhuri voᄆhave vahiṣṭhā dhuri voᄆhave //
ṚV, 5, 58, 7.2 vātān hy aśvān dhury āyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ //
ṚV, 7, 24, 5.1 eṣa stomo maha ugrāya vāhe dhurīvātyo na vājayann adhāyi /
ṚV, 7, 34, 4.1 ā dhūrṣv asmai dadhātāśvān indro na vajrī hiraṇyabāhuḥ //
ṚV, 7, 63, 2.2 samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ //
ṚV, 7, 67, 8.2 na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayo vahanti //
ṚV, 8, 3, 22.1 rohitam me pākasthāmā sudhuraṃ kakṣyaprām /
ṚV, 8, 3, 23.1 yasmā anye daśa prati dhuraṃ vahanti vahnayaḥ /
ṚV, 8, 48, 2.2 indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ //
ṚV, 9, 45, 4.1 aty ū pavitram akramīd vājī dhuraṃ na yāmani /
ṚV, 10, 26, 8.1 ā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ /
ṚV, 10, 50, 2.2 viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsv abhi śūra mandase //
ṚV, 10, 77, 5.1 yūyaṃ dhūrṣu prayujo na raśmibhir jyotiṣmanto na bhāsā vyuṣṭiṣu /
ṚV, 10, 94, 6.1 ugrā iva pravahantaḥ samāyamuḥ sākaṃ yuktā vṛṣaṇo bibhrato dhuraḥ /
ṚV, 10, 94, 7.2 daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ //
ṚV, 10, 101, 10.2 pari ṣvajadhvaṃ daśa kakṣyābhir ubhe dhurau prati vahniṃ yunakta //
ṚV, 10, 101, 11.1 ubhe dhurau vahnir āpibdamāno 'ntar yoneva carati dvijāniḥ /
ṚV, 10, 102, 10.2 nāsmai tṛṇaṃ nodakam ā bharanty uttaro dhuro vahati pradediśat //
ṚV, 10, 105, 9.1 ūrdhvā yat te tretinī bhūd yajñasya dhūrṣu sadman /
ṚV, 10, 114, 10.1 bhūmyā antam pary eke caranti rathasya dhūrṣu yuktāso asthuḥ /
ṚV, 10, 175, 1.2 dhūrṣu yujyadhvaṃ sunuta //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 2, 3.1 eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno yasya dhuro gīyante yaś caivaṃ vidvān dhuro gāyati /
ṢB, 2, 2, 3.1 eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno yasya dhuro gīyante yaś caivaṃ vidvān dhuro gāyati /
ṢB, 2, 2, 14.1 sad iti prathamāyā dhuro nidhanam /
ṢB, 2, 3, 2.1 tebhya etān dhuraḥ prāṇān prāyacchat /
ṢB, 2, 3, 3.1 tābhyaḥ pañcabhyo dhūrbhyaḥ puruṣaṃ ca paśūṃś ca niramimīta //
ṢB, 2, 3, 4.2 yad adhūrvaṃs tad dhurāṃ dhūstvam /
ṢB, 2, 3, 4.2 yad adhūrvaṃs tad dhurāṃ dhūstvam /
ṢB, 2, 3, 5.1 yo vai dhurāṃ dhūstvaṃ veda dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 5.1 yo vai dhurāṃ dhūstvaṃ veda dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 5.1 yo vai dhurāṃ dhūstvaṃ veda dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 5.1 yo vai dhurāṃ dhūstvaṃ veda dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
ṢB, 2, 3, 5.3 etad vai dhurāṃ dhūstvam /
ṢB, 2, 3, 5.3 etad vai dhurāṃ dhūstvam /
ṢB, 2, 3, 5.4 dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 5.4 dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 8.1 yo vā evaṃ dhuro vidvān athāsāṃ vrataṃ caraty āgamiṣyato 'sya pūrvedyuḥ puṇyā kīrtir āgacchati //
ṢB, 2, 3, 11.1 yasya vai dhuro vigītās tasya saṃgītāḥ //
ṢB, 2, 3, 12.1 yasya vā etā bahiṣpavamāne vigīyāntarājyeṣu saṃgāyanti tasya vai dhuro vigītās tasya saṃgītāḥ //
ṢB, 2, 3, 15.1 yo vā evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 77.0 dhuro yaḍḍhakau //
Aṣṭādhyāyī, 5, 4, 74.0 ṛkpūrabdhūḥpathām ānakṣe //
Mahābhārata
MBh, 1, 3, 81.2 gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ //
MBh, 1, 94, 57.2 śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ /
MBh, 1, 97, 21.2 āpaddharmam avekṣasva vaha paitāmahīṃ dhuram //
MBh, 1, 99, 48.2 sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ /
MBh, 3, 10, 12.1 ekas tatra balopeto dhuram udvahate 'dhikām /
MBh, 4, 3, 3.6 naduṣṭāśca bhaviṣyanti pṛṣṭhe dhuri ca madgatāḥ //
MBh, 4, 27, 6.2 nāvasīditum arhanti udvahantaḥ satāṃ dhuram //
MBh, 5, 88, 20.1 rājarṣīṇāṃ purāṇānāṃ dhuraṃ dhatte durudvahām /
MBh, 5, 131, 18.3 udyamya dhuram utkarṣed ājāneyakṛtaṃ smaran //
MBh, 5, 145, 33.1 viśeṣatastvadarthaṃ ca dhuri mā māṃ niyojaya /
MBh, 7, 121, 22.1 saṃgrāme yudhyamānasya vahato mahatīṃ dhuram /
MBh, 7, 158, 24.1 uttiṣṭha rājan yudhyasva vaha gurvīṃ dhuraṃ vibho /
MBh, 8, 19, 60.1 rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa /
MBh, 8, 23, 30.1 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi /
MBh, 8, 25, 5.2 tatra sarvātmanā yukto vakṣye kāryadhuraṃ tava //
MBh, 10, 13, 2.1 ādityodayavarṇasya dhuraṃ rathavarasya tu /
MBh, 12, 68, 36.1 yadā rājā dhuraṃ śreṣṭhām ādāya vahati prajāḥ /
MBh, 12, 76, 26.1 kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite /
MBh, 12, 82, 23.2 mahatīṃ dhuram ādatte tām udyamyorasā vaha //
MBh, 12, 90, 23.2 ye vahanti dhuraṃ rājñāṃ saṃbharantītarān api //
MBh, 12, 170, 6.2 akāmātmāpi hi sadā dhuram udyamya caiva hi //
MBh, 13, 8, 4.1 yeṣāṃ vṛddhāśca bālāśca pitṛpaitāmahīṃ dhuram /
MBh, 13, 53, 31.2 bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā //
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 13, 136, 8.2 pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā //
MBh, 13, 136, 9.1 dhuri ye nāvasīdanti viṣame sadgavā iva /
MBh, 14, 2, 6.2 pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha //
Rāmāyaṇa
Rām, Ay, 2, 7.2 pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan //
Rām, Ay, 32, 11.3 vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite //
Rām, Su, 36, 48.2 niyukto dhuri yasyāṃ tu tām udvahati vīryavān //
Rām, Yu, 116, 3.1 dhuram ekākinā nyastām ṛṣabheṇa balīyasā /
Rām, Yu, 116, 78.2 tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva //
Saundarānanda
SaundĀ, 2, 13.1 dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram /
Bhallaṭaśataka
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
BhallŚ, 1, 98.2 tasyāntaḥ smitamātrakeṇa janayañjīvāpahāraṃ kṣaṇād bhrātaḥ pratyupakāriṇāṃ dhuri paraṃ vetālalīlāyase //
Bodhicaryāvatāra
BoCA, 4, 36.1 tasmān na tāvadahamatra dhuraṃ kṣipāmi yāvan na śatrava ime nihatāḥ samakṣam /
Daśakumāracarita
DKCar, 2, 8, 287.0 yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sa īdṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ //
Kirātārjunīya
Kir, 3, 15.1 pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya /
Kir, 14, 6.2 pragalbham ātmā dhuri dhurya vāgmināṃ vanacareṇāpi satādhiropitaḥ //
Kir, 18, 47.1 asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ /
Kumārasaṃbhava
KumSaṃ, 6, 30.1 unnatena sthitimatā dhuram udvahatā bhuvaḥ /
Matsyapurāṇa
MPur, 133, 50.1 dhuri yuktā ivokṣāṇo ghaṭanta iva parvataiḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 2.2 vibhaktā hy avibhaktā vā yas tām udvahate dhuram //
Bhāratamañjarī
BhāMañj, 1, 40.1 vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ /
BhāMañj, 1, 833.1 aho bata nṛśaṃsānāṃ dhuri māṃ cakravartinam /
BhāMañj, 7, 146.2 tadvoḍhurmahasi dhuraṃ tvamimāṃ tadguṇādhikaḥ //
BhāMañj, 7, 423.2 pragalbhate dhuraṃ dhatte yudhi gāṇḍīvadhanvanaḥ //
Hitopadeśa
Hitop, 4, 84.2 sa viyogāvasānatvād duḥkhānāṃ dhuri yujyate //
Kathāsaritsāgara
KSS, 1, 5, 113.2 bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama //
KSS, 1, 5, 115.1 tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat /
KSS, 1, 5, 115.2 subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ //
KSS, 1, 5, 116.2 avādīnnāparo yogyaḥ subandhurdhuri tiṣṭhatu //
KSS, 6, 1, 80.2 bhūmāvarundhatī khyātā rundhantyapi satīdhuram //
Narmamālā
KṣNarm, 1, 52.1 so 'bravīttvāmahaṃ śrutvā sthitaṃ śaktimatāṃ dhuri /
Tantrāloka
TĀ, 5, 42.2 anuttaropāyadhurāṃ yānyāyānti kramaṃ vinā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 11.1 rathaṃ mahīmayaṃ kṛtvā dhuri tāvaśvināvubhau /