Occurrences

Aitareyabrāhmaṇa
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Liṅgapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 5, 1.0 paryagnaye kriyamāṇāyānubrūhīty āhādhvaryuḥ //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
Bhāradvājaśrautasūtra
BhārŚS, 7, 12, 3.0 tataḥ saṃpreṣyati paryagnaye kriyamāṇāyānubrūhīti //
BhārŚS, 7, 12, 6.0 paryagnau kriyamāṇe 'pāvyāni juhoti prajānantaḥ prati gṛhṇanti pūrva iti pañca //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 1.0 paryagnaye 'nuvācayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 5.0 prāg ājyabhāgābhyāṃ darbheṇa paśum upākaroti prokṣati pāyayati paryagniṃ karoti //
Mānavagṛhyasūtra
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
Taittirīyasaṃhitā
TS, 3, 4, 3, 5.6 paryagnau kriyamāṇe juhoti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 6.0 evaṃ vāruṇād bhuvaṃgād vā yāmyāt saumyād ārabhya paryagnyādhāvasrutī syātām //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 2.0 yathāpūrvaṃ svarum avaguhya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
VārŚS, 1, 6, 4, 24.1 āhavanīyād ulmukam upayamya paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 1.1 paryagnaye kriyamāṇāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 15, 1.2 paryagnaye 'nubrūhīti vā //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 19, 17, 9.1 ākūtyai tvā kāmāya tveti paryagnau kriyamāṇe juhoti //
ĀpŚS, 20, 17, 4.1 meṣas tvā pacatair avatv iti paryagnau kriyamāṇe 'pāvyāni juhoti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 13.1 tam paryagniṃ karoti /
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 3, 8, 1, 6.1 athāha paryagnaye 'nubrūhīti /
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
Liṅgapurāṇa
LiPur, 2, 25, 20.1 kuśānagnau tu prajvālya paryagniṃ tribhirācaret /
LiPur, 2, 25, 21.2 paryagniṃ ca tataḥ kuryāttaireva navabhiḥ punaḥ //
LiPur, 2, 25, 22.1 paryagniṃ ca punaḥ kuryāt tadājyamavaropayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 16, 8.0 daśabhiś caritvā paryagnaya ity ukto 'gnir hotā no 'dhvara iti tisro 'nvāha //