Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Laṅkāvatārasūtra

Aitareyabrāhmaṇa
AB, 8, 23, 3.1 hiraṇyena parīvṛtān kṛṣṇāñchukladato mṛgān /
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 31.1 avir vai nāma devatartenāste parīvṛtā /
AVŚ, 12, 5, 2.0 satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 15.1 udasthād gojid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
Ṛgveda
ṚV, 1, 130, 3.3 apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ //
ṚV, 1, 130, 3.3 apāvṛṇod iṣa indraḥ parīvṛtā dvāra iṣaḥ parīvṛtāḥ //
ṚV, 1, 144, 2.1 abhīm ṛtasya dohanā anūṣata yonau devasya sadane parīvṛtāḥ /
ṚV, 2, 10, 3.2 śiriṇāyāṃ cid aktunā mahobhir aparīvṛto vasati pracetāḥ //
ṚV, 2, 17, 1.2 viśvā yad gotrā sahasā parīvṛtā made somasya dṛṃhitāny airayat //
ṚV, 2, 23, 18.2 indreṇa yujā tamasā parīvṛtam bṛhaspate nir apām aubjo arṇavam //
ṚV, 4, 45, 2.2 aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ //
ṚV, 10, 113, 6.2 vṛtraṃ yad ugro vy avṛścad ojasāpo bibhrataṃ tamasā parīvṛtam //
Laṅkāvatārasūtra
LAS, 1, 9.2 deśetu dharmaṃ virajaṃ jinaputraiḥ parīvṛtaḥ /
LAS, 2, 44.2 nāmaiś citrais tathārūpair jinaputraiḥ parīvṛtaḥ //