Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 102.2 rātrau ca baddhaparyaṅkā devaṃ mādhavam asmarat //
BKŚS, 7, 5.2 upagamyopaparyaṅkam adhyāstādiṣṭam āsanam //
BKŚS, 10, 138.1 idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ /
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 13, 38.1 kadācid ekaparyaṅkasthitā madanamañjukā /
BKŚS, 16, 79.2 kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape //
BKŚS, 18, 517.2 tapaḥkānanam adrākṣaṃ baddhaparyaṅkavānaram //
BKŚS, 18, 533.2 tuṅgaparyaṅkam adveṣaṃ gaṅgadattāniveśanam //
BKŚS, 18, 582.2 paryaṅkam adhitiṣṭhantam adrākṣaṃ ratnapiñjaram //
BKŚS, 18, 595.1 tam utthāyātha paryaṅkāt parirabhya ca sādaram /
BKŚS, 18, 618.1 tatrāsīnaś ca paryaṅke mahītalasamāsanām /
BKŚS, 19, 145.2 praviśya sahasāchyāsta paryaṅkaṃ sukumārikā //
BKŚS, 20, 47.2 ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī //
BKŚS, 20, 328.1 nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim /
BKŚS, 22, 16.1 tataḥ sāgaradattasya paryaṅkam adhitiṣṭhataḥ /
BKŚS, 25, 106.1 athādhiṣṭhitaparyaṅkam ṛṣidattopagamya mām /
BKŚS, 26, 11.2 punarvasugṛhaṃ prāpya paryaṅkaśaraṇo 'bhavam //
BKŚS, 26, 50.1 sa māṃ samānaparyaṅkamadhyam adhyāsitas tataḥ /