Occurrences
Lalitavistara
LalVis, 6, 35.4 abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo 'bhūt /
LalVis, 6, 48.5 tasya khalu punaḥ kūṭāgārasya madhye paryaṅkaḥ prajñaptaḥ tadyathāpi nāma ṣaṇmāsajātasya dārakasya bhittīphalakaḥ /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
LalVis, 6, 48.16 sa ca paryaṅkastasmin gandhamaye tṛtīye kūṭāgāre vyavasthitaḥ saṃpraticchannaḥ /
LalVis, 6, 52.8 paścādbodhisattvastuṣitebhyaścyuttvā tasmin kūṭāgāre paryaṅkaniṣaṇṇaḥ sambhavati /
LalVis, 6, 54.3 sa tasmin kūṭāgāre paryaṅkaniṣaṇṇo 'tīva śobhate sma /
LalVis, 11, 1.5 tatra bodhisattvaśchāyāyāṃ paryaṅkena niṣīdati sma /
LalVis, 11, 20.5 tato 'nyatamo 'mātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam /
LalVis, 12, 82.7 tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt /