Occurrences

Kauṣītakyupaniṣad
Śāṅkhāyanāraṇyaka
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasārṇava
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Kauṣītakyupaniṣad
KU, 1, 3.17 amitaujāḥ paryaṅkaḥ /
KU, 1, 5.18 sa āgacchatyamitaujasaṃ paryaṅkam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 5, 16.0 sa āgacchatyamitaujasaṃ paryaṅkam //
Avadānaśataka
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Buddhacarita
BCar, 10, 18.2 paryaṅkamāsthāya virocamānaṃ śaśāṅkamudyantamivābhrakuñjāt //
BCar, 12, 120.1 tataḥ sa paryaṅkamakampyamuttamaṃ babandha suptoragabhogapiṇḍitam /
Carakasaṃhitā
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Śār., 8, 47.5 vacākuṣṭhakṣaumakahiṅgusarṣapātasīlaśunakaṇakaṇikānāṃ rakṣoghnasamākhyātānāṃ cauṣadhīnāṃ poṭṭalikāṃ baddhvā sūtikāgārasyottaradehalyāmavasṛjet tathā sūtikāyāḥ kaṇṭhe saputrāyāḥ sthālyudakakumbhaparyaṅkeṣvapi tathaiva ca dvayordvārapakṣayoḥ /
Lalitavistara
LalVis, 6, 35.4 abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo 'bhūt /
LalVis, 6, 48.5 tasya khalu punaḥ kūṭāgārasya madhye paryaṅkaḥ prajñaptaḥ tadyathāpi nāma ṣaṇmāsajātasya dārakasya bhittīphalakaḥ /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
LalVis, 6, 48.16 sa ca paryaṅkastasmin gandhamaye tṛtīye kūṭāgāre vyavasthitaḥ saṃpraticchannaḥ /
LalVis, 6, 52.8 paścādbodhisattvastuṣitebhyaścyuttvā tasmin kūṭāgāre paryaṅkaniṣaṇṇaḥ sambhavati /
LalVis, 6, 54.3 sa tasmin kūṭāgāre paryaṅkaniṣaṇṇo 'tīva śobhate sma /
LalVis, 11, 1.5 tatra bodhisattvaśchāyāyāṃ paryaṅkena niṣīdati sma /
LalVis, 11, 20.5 tato 'nyatamo 'mātyo bodhisattvaṃ paśyati sma jambucchāyāyāṃ paryaṅkaniṣaṇṇaṃ dhyāyantam /
LalVis, 12, 82.7 tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt /
Mahābhārata
MBh, 1, 57, 68.4 śvetapaṭṭagṛhe ramye paryaṅke sottaracchade /
MBh, 1, 110, 36.7 hemabhāṇḍāni divyāni paryaṅkāstaraṇāni ca /
MBh, 1, 213, 46.7 paryaṅkāṇāṃ sahasraṃ ca dadau kanyādhanaṃ tadā //
MBh, 3, 186, 82.2 paryaṅke pṛthivīpāla divyāstaraṇasaṃstṛte //
MBh, 3, 236, 8.1 athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe /
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 4, 16, 11.2 upātiṣṭhata meghābhaḥ paryaṅke sopasaṃgrahe //
MBh, 5, 35, 6.3 atha kena sma paryaṅkaṃ sudhanvā nādhirohati //
MBh, 5, 89, 8.1 tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam /
MBh, 8, 6, 7.1 paryaṅkeṣu parārdhyeṣu spardhyāstaraṇavatsu ca /
MBh, 9, 34, 23.1 vāsāṃsi ca mahārhāṇi paryaṅkāstaraṇāni ca /
MBh, 12, 45, 13.1 tato mahati paryaṅke maṇikāñcanabhūṣite /
MBh, 12, 172, 22.1 śaye kadācit paryaṅke bhūmāvapi punaḥ śaye /
MBh, 12, 274, 6.2 paryaṅka iva vibhrājann upaviṣṭo babhūva ha //
MBh, 12, 277, 34.1 paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ /
MBh, 13, 20, 44.2 vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām //
MBh, 13, 54, 9.1 paryaṅkān sarvasauvarṇān parārdhyāstaraṇāstṛtān /
MBh, 13, 55, 7.1 maṇividrumapādānāṃ paryaṅkānāṃ ca darśanam /
MBh, 13, 127, 17.2 paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ //
Rāmāyaṇa
Rām, Ay, 14, 6.2 dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade //
Rām, Ay, 16, 43.2 mūrchito nyapatat tasmin paryaṅke hemabhūṣite //
Rām, Ay, 29, 8.1 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam /
Rām, Ay, 31, 17.2 paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan //
Rām, Ay, 66, 11.1 śūnyo 'yaṃ śayanīyas te paryaṅko hemabhūṣitaḥ /
Rām, Ki, 32, 20.1 haimarājataparyaṅkair bahubhiś ca varāsanaiḥ /
Rām, Yu, 50, 7.1 athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ /
Rām, Yu, 116, 43.1 tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca /
Rām, Utt, 13, 16.1 tasyopanīte paryaṅke varāstaraṇasaṃvṛte /
Saundarānanda
SaundĀ, 6, 5.1 tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta /
SaundĀ, 15, 1.1 yatra tatra vivikte tu baddhvā paryaṅkamuttamam /
SaundĀ, 17, 3.2 mokṣāya baddhvā vyavasāyakakṣāṃ paryaṅkamaṅkāvahitaṃ babandha //
Amarakośa
AKośa, 2, 402.1 śayanaṃ mañcaparyaṅkapalyaṅkāḥ khaṭvayā samāḥ /
Amaruśataka
AmaruŚ, 1, 105.1 prāsāde sā diśi diśi ca sā pṛṣṭhataḥ sā puraḥ sā paryaṅke sā pathi pathi ca sā tadviyogāturasya /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 102.2 rātrau ca baddhaparyaṅkā devaṃ mādhavam asmarat //
BKŚS, 7, 5.2 upagamyopaparyaṅkam adhyāstādiṣṭam āsanam //
BKŚS, 10, 138.1 idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ /
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 13, 38.1 kadācid ekaparyaṅkasthitā madanamañjukā /
BKŚS, 16, 79.2 kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape //
BKŚS, 18, 517.2 tapaḥkānanam adrākṣaṃ baddhaparyaṅkavānaram //
BKŚS, 18, 533.2 tuṅgaparyaṅkam adveṣaṃ gaṅgadattāniveśanam //
BKŚS, 18, 582.2 paryaṅkam adhitiṣṭhantam adrākṣaṃ ratnapiñjaram //
BKŚS, 18, 595.1 tam utthāyātha paryaṅkāt parirabhya ca sādaram /
BKŚS, 18, 618.1 tatrāsīnaś ca paryaṅke mahītalasamāsanām /
BKŚS, 19, 145.2 praviśya sahasāchyāsta paryaṅkaṃ sukumārikā //
BKŚS, 20, 47.2 ekaparyaṅkasuptāpi suptā bhartuḥ parāṅmukhī //
BKŚS, 20, 328.1 nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim /
BKŚS, 22, 16.1 tataḥ sāgaradattasya paryaṅkam adhitiṣṭhataḥ /
BKŚS, 25, 106.1 athādhiṣṭhitaparyaṅkam ṛṣidattopagamya mām /
BKŚS, 26, 11.2 punarvasugṛhaṃ prāpya paryaṅkaśaraṇo 'bhavam //
BKŚS, 26, 50.1 sa māṃ samānaparyaṅkamadhyam adhyāsitas tataḥ /
Daśakumāracarita
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 4, 24.2 roṣāruṇito 'ham enaṃ paryaṅkatalānniḥśaṅko nipātya muṣṭijānupādaghātaiḥ prāharam /
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Divyāvadāna
Divyāv, 1, 277.0 tasyāścaturṣu paryaṅkapādakeṣu catvāraḥ pretā baddhāstiṣṭhanti //
Divyāv, 1, 459.0 athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya //
Divyāv, 2, 451.0 tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 12, 339.1 bhagavāṃśca padmakarṇikāyāṃ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya padmasyopari padmaṃ nirmitam //
Divyāv, 12, 340.1 tatrāpi bhagavān paryaṅkaniṣaṇṇaḥ //
Divyāv, 17, 178.1 yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati //
Divyāv, 17, 179.1 tatastenaiva divaukasena śrīparyaṅka ānītaḥ //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Kumārasaṃbhava
KumSaṃ, 3, 45.1 paryaṅkabandhasthirapūrvakāyam ṛjvāyataṃ saṃnamitobhayāṃsam /
KumSaṃ, 3, 59.2 śanaiḥ kṛtaprāṇavimuktir īśaḥ paryaṅkabandhaṃ nibiḍaṃ bibheda //
Liṅgapurāṇa
LiPur, 1, 20, 6.2 tasminmahati paryaṅke śete caikārṇave prabhuḥ //
LiPur, 1, 20, 13.1 udatiṣṭhata paryaṅkādvismayotphullalocanaḥ /
LiPur, 1, 85, 11.1 āsthāya yogaparyaṅkaśayane toyamadhyagaḥ /
LiPur, 2, 5, 7.1 yoganidrāsamārūḍhaṃ śeṣaparyaṅkaśāyinam /
Matsyapurāṇa
MPur, 150, 211.1 vyabudhyatāhiparyaṅke yoganidrāṃ vihāya tu /
MPur, 154, 233.1 kṛtavāsukiparyaṅkanābhimūlaniveśitam /
Suśrutasaṃhitā
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 7.0 ityanumīyate 'cetanatvāt paryaṅkavad yathā paryaṅkaḥ pratyekaṃ gātrotpalakapādapīṭhatūlīpracchādanapaṭopadhānasaṃghātaḥ parārtho na hi svārthaḥ //
SKBh zu SāṃKār, 17.2, 8.0 paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti //
SKBh zu SāṃKār, 17.2, 10.0 asti puruṣo yaḥ paryaṅke śete yasyārthaṃ paryaṅkaḥ //
SKBh zu SāṃKār, 17.2, 10.0 asti puruṣo yaḥ paryaṅke śete yasyārthaṃ paryaṅkaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 63.2 nāgaparyaṅkaśayane śete 'sau parameśvaraḥ //
Viṣṇusmṛti
ViSmṛ, 1, 40.2 śeṣaparyaṅkagaṃ tasmin dadarśa madhusūdanam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 46.1, 1.1 tad yathā padmāsanaṃ vīrāsanaṃ bhadrāsanaṃ svastikaṃ daṇḍāsanaṃ sopāśrayaṃ paryaṅkaṃ krauñcaniṣadanaṃ hastiniṣadanam uṣṭraniṣadanaṃ samasaṃsthānaṃ sthirasukhaṃ yathāsukhaṃ cety evamādīni //
Śatakatraya
ŚTr, 1, 82.1 kvacit pṛthvīśayyaḥ kvacid api ca paryaṅkaśayanaḥ kvacicchākāhāraḥ kvacid api ca śālyodanaruciḥ /
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 23.1 mṛṇālagaurāyataśeṣabhogaparyaṅka ekaṃ puruṣaṃ śayānam /
BhāgPur, 3, 23, 16.2 kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅkavyajanāsanaiḥ //
Bhāratamañjarī
BhāMañj, 5, 48.2 svacchasphaṭikaparyaṅke kṣīrārṇava ivāpare //
BhāMañj, 6, 401.2 śayānaṃ ratnaparyaṅke praṇanāma vilokya tam //
BhāMañj, 12, 26.1 na te kanakaparyaṅke vilāsaśayane vṛtā /
BhāMañj, 13, 482.1 tataḥ kamalaparyaṅkasthitā kamalalocanā /
BhāMañj, 13, 753.1 bhujopadhānaḥ kṣmāśāyī paryaṅkaśayano 'pi vā /
BhāMañj, 13, 1047.1 kāñcane loṣṭaśakale paryaṅke pāṃsusaṃstare /
BhāMañj, 13, 1389.2 dadarśa maṇiparyaṅke vṛddhāṃ bhāsvarabhūṣaṇām //
BhāMañj, 14, 180.2 yūpabhāṇḍaghanasthālīparyaṅkagṛhatoraṇam //
Hitopadeśa
Hitop, 2, 111.12 anantaraṃ tatra gatvā paryaṅke 'dhamagrā tathaiva sāvalokitā /
Hitop, 2, 111.14 tadanantaraṃ kanakapattanaṃ prāpya suvarṇaprāsāde tathaiva paryaṅke sthitā vidyādharībhir upāsyamānā mayālokitā /
Hitop, 3, 4.1 ekadāsau rājahaṃsaiḥ suvistīrṇakamalaparyaṅke sukhāsīnaḥ parivāraparivṛtas tiṣṭhati /
Hitop, 3, 26.7 sa kiyad dūraṃ gatvā punar āgatya paryaṅkatale svagṛhe nibhṛtaṃ sthitaḥ /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Hitop, 3, 26.9 paścāt tena jāreṇa samaṃ tasmin paryaṅke nirbharaṃ krīḍantī paryaṅkatalasthitasya bhartuḥ kiṃcid aṅgasparśāt svāminaṃ māyāvinaṃ vijñāya manasi sā viṣaṇṇābhavat /
Kathāsaritsāgara
KSS, 2, 2, 35.2 tanvī nyapīdat paryaṅke strīsahasropasevitā //
KSS, 3, 6, 178.1 śayāno hemaparyaṅke vījyamānaś ca cāmaraiḥ /
KSS, 4, 2, 3.2 rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ //
KSS, 5, 3, 48.1 sā ca sadratnaparyaṅkād dūrād utthāya taṃ svayam /
KSS, 5, 3, 78.1 praviśya cāntaḥ sadratnaparyaṅke nyastatūlike /
KSS, 5, 3, 101.1 mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā /
KSS, 5, 3, 212.2 paryaṅkavartinīm ekāṃ tatra cāntar varastriyam //
KSS, 5, 3, 214.2 utthāya nijaparyaṅke tam upāveśayat svayam //
KSS, 5, 3, 271.1 tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni /
Kālikāpurāṇa
KālPur, 53, 21.2 tanmadhye ratnaparyaṃkaṃ ratnamaṇḍapasaṃsthitam //
KālPur, 53, 22.2 tatparyaṃke raktapadmaṃ prasannaṃ sarvadāśivam //
KālPur, 53, 31.1 baddhaparyaṅkasaṃkalpāṃ nivīrāsanarājitām /
KālPur, 54, 8.2 ratnapadmaṃ saparyaṅkaṃ ratnastambhaṃ tathaiva ca //
KālPur, 54, 10.2 hṛnmadhye cintayet svarṇadvīpaṃ paryaṅkasaṃbhṛtam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 82.1 vicitraratnaparyaṅke mahābhogena bhoginaḥ /
Narmamālā
KṣNarm, 1, 124.2 bisadrākṣāmadhughaṭākṣoṭaparyaṅkapīṭhikam //
KṣNarm, 3, 6.2 pādukāpīṭhaparyaṅkaghaṇṭikāghaṭakuṇḍakam //
Rasārṇava
RArṇ, 12, 282.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
Ānandakanda
ĀK, 1, 23, 484.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
Śukasaptati
Śusa, 7, 5.3 tatra ca paryaṅkāsanasthaṃ tāpasaṃ dadarśa sa ca viprastasyāgre kṛtāñjalipuṭastasthau /
Gheraṇḍasaṃhitā
GherS, 6, 7.1 tanmadhye tu smared yogī paryaṅkaṃ sumanoharam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 66.2 pādukāstho na bhuñjīta paryaṅke saṃsthito 'pi vā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 7, 29.0 tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ //
SDhPS, 11, 53.1 tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo 'bhūt //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 63.1 teṣu ratnavṛkṣamūleṣv āgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma //
SDhPS, 11, 70.1 tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 7.1 paryaṅke vimale śubhre nānāstaraṇasaṃstṛte /
SkPur (Rkh), Revākhaṇḍa, 47, 19.2 utthito bhogaparyaṅkād devānāṃ puratastadā //
SkPur (Rkh), Revākhaṇḍa, 67, 48.2 suptaṃ kṣīrārṇave 'paśyaccheṣaparyaṅkasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 90, 78.1 te paśyantu śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam /