Occurrences

Kauṣītakyupaniṣad
Śāṅkhāyanāraṇyaka
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Suśrutasaṃhitā
Yogasūtrabhāṣya
Kālikāpurāṇa
Gheraṇḍasaṃhitā
Saddharmapuṇḍarīkasūtra

Kauṣītakyupaniṣad
KU, 1, 5.18 sa āgacchatyamitaujasaṃ paryaṅkam /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 16.0 sa āgacchatyamitaujasaṃ paryaṅkam //
Avadānaśataka
AvŚat, 21, 2.18 tasya ca padmasya karṇikāyāṃ dārakaḥ paryaṅkaṃ baddhvāvasthitaḥ abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirāḥ pralambabāhur vistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūs tuṅganāsaḥ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātro 'śītyānuvyañjanair virājitagātraḥ /
Buddhacarita
BCar, 10, 18.2 paryaṅkamāsthāya virocamānaṃ śaśāṅkamudyantamivābhrakuñjāt //
BCar, 12, 120.1 tataḥ sa paryaṅkamakampyamuttamaṃ babandha suptoragabhogapiṇḍitam /
Carakasaṃhitā
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Lalitavistara
LalVis, 6, 35.4 abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo 'bhūt /
LalVis, 12, 82.7 tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt /
Mahābhārata
MBh, 4, 4, 10.1 nāsya yānaṃ na paryaṅkaṃ na pīṭhaṃ na gajaṃ ratham /
MBh, 5, 35, 6.3 atha kena sma paryaṅkaṃ sudhanvā nādhirohati //
MBh, 5, 89, 8.1 tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam /
MBh, 13, 20, 44.2 vṛddhāṃ paryaṅkam āsīnāṃ sarvābharaṇabhūṣitām //
Rāmāyaṇa
Rām, Ay, 29, 8.1 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam /
Saundarānanda
SaundĀ, 15, 1.1 yatra tatra vivikte tu baddhvā paryaṅkamuttamam /
SaundĀ, 17, 3.2 mokṣāya baddhvā vyavasāyakakṣāṃ paryaṅkamaṅkāvahitaṃ babandha //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 5.2 upagamyopaparyaṅkam adhyāstādiṣṭam āsanam //
BKŚS, 16, 79.2 kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape //
BKŚS, 18, 582.2 paryaṅkam adhitiṣṭhantam adrākṣaṃ ratnapiñjaram //
BKŚS, 19, 145.2 praviśya sahasāchyāsta paryaṅkaṃ sukumārikā //
BKŚS, 22, 16.1 tataḥ sāgaradattasya paryaṅkam adhitiṣṭhataḥ /
BKŚS, 25, 106.1 athādhiṣṭhitaparyaṅkam ṛṣidattopagamya mām /
Divyāvadāna
Divyāv, 1, 459.0 athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya //
Divyāv, 2, 451.0 tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ //
Divyāv, 2, 454.0 idānīṃ ko yogo yena kālikāvātaḥ sumerupratyāhata iva pratinivṛttaḥ sa itaścāmutaśca pratyavekṣitumārabdho yāvat paśyati āyuṣmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam //
Divyāv, 12, 339.1 bhagavāṃśca padmakarṇikāyāṃ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya padmasyopari padmaṃ nirmitam //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Suśrutasaṃhitā
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 46.1, 1.1 tad yathā padmāsanaṃ vīrāsanaṃ bhadrāsanaṃ svastikaṃ daṇḍāsanaṃ sopāśrayaṃ paryaṅkaṃ krauñcaniṣadanaṃ hastiniṣadanam uṣṭraniṣadanaṃ samasaṃsthānaṃ sthirasukhaṃ yathāsukhaṃ cety evamādīni //
Kālikāpurāṇa
KālPur, 53, 21.2 tanmadhye ratnaparyaṃkaṃ ratnamaṇḍapasaṃsthitam //
Gheraṇḍasaṃhitā
GherS, 6, 7.1 tanmadhye tu smared yogī paryaṅkaṃ sumanoharam /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 11, 53.1 tasminnekaikastathāgataḥ paryaṅkaṃ baddhvā niṣaṇṇo 'bhūt //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 63.1 teṣu ratnavṛkṣamūleṣv āgatāgatāstathāgatāḥ siṃhāsaneṣu paryaṅkaṃ baddhvā niṣīdante sma //
SDhPS, 11, 70.1 tataste tathāgatā niṣīdante sma pṛthak pṛthak siṃhāsaneṣu ratnavṛkṣamūleṣu paryaṅkaṃ baddhvā //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //