Occurrences

Taittirīyāraṇyaka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Taittirīyāraṇyaka
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
Mahābhārata
MBh, 1, 26, 2.8 tapasyato bhayāviṣṭo vainateyo mahābalaḥ //
MBh, 1, 66, 2.2 viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame //
MBh, 1, 96, 53.116 gaṅgādvāri tapasyantaṃ tuṣṭihetostapasvinī /
MBh, 1, 113, 10.9 uddālakaṃ tapasyantaṃ niyamena samāhitam /
MBh, 1, 174, 2.2 yavīyān devalasyaiṣa vane bhrātā tapasyati /
MBh, 3, 158, 52.2 ugraṃ tapas tapasyantaṃ yamunātīram āśritam /
MBh, 3, 185, 6.1 taṃ kadācit tapasyantam ārdracīrajaṭādharam /
MBh, 3, 192, 27.2 tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati //
MBh, 3, 279, 22.2 kālas tapasyatāṃ kaścid aticakrāma bhārata //
MBh, 5, 104, 8.1 viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā /
MBh, 6, BhaGī 9, 27.2 yattapasyasi kaunteya tatkuruṣva madarpaṇam //
MBh, 12, 8, 29.1 adhīyante tapasyanti yajante yājayanti ca /
MBh, 12, 111, 13.1 ye tapaśca tapasyanti kaumārabrahmacāriṇaḥ /
MBh, 13, 94, 6.1 te vai sarve tapasyantaḥ purā cerur mahīm imām /
MBh, 13, 141, 4.2 apaśyanta tapasyantam atriṃ vipraṃ mahāvane //
Rāmāyaṇa
Rām, Bā, 22, 11.1 tapasyantam iha sthāṇuṃ niyamena samāhitam /
Rām, Utt, 75, 12.1 tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 46.2 te 'paśyaṃs tatra vṛndāni tāpasānāṃ tapasyatām //
Daśakumāracarita
DKCar, 2, 1, 25.1 sa kila caṇḍaśīlaścaṇḍavarmā sarvamidamudantajātaṃ rājarājagirau tapasyate darpasārāya saṃdiśya sarvameva puṣpodbhavakuṭumbakaṃ sarvasvaharaṇapūrvakaṃ sadya eva bandhane kṣiptvā kṛtvā ca rājavāhanaṃ rājakesarikiśorakamiva dārupañjaranibaddhaṃ mūrdhajajālavilīnacūḍāmaṇiprabhāvavikṣiptakṣutpipāsādikhedaṃ ca tam avadhūtaduhitṛprārthanasyāṅgarājasyoddharaṇāyāṅgān abhiyāsyann ananyaviśvāsān nināya //
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
Harṣacarita
Harṣacarita, 1, 78.1 keṣu vā dhanyeṣu tapovanadhāmasu tapasyantī sthātum icchasi //
Harṣacarita, 1, 249.1 ātmanāpy āṣāḍhī kṛṣṇājinī akṣavalayī valkalī mekhalī jaṭī ca bhūtvā tapasyato janayitureva jagāmāntikam //
Kirātārjunīya
Kir, 6, 31.2 mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapajjagatīm //
Kir, 12, 26.1 tarasaiva ko 'pi bhuvanaikapuruṣa puruṣas tapasyati /
Kir, 13, 54.1 jetum eva bhavatā tapasyate nāyudhāni dadhate mumukṣavaḥ /
Kir, 14, 21.1 sakhā sa yuktaḥ kathitaḥ kathaṃ tvayā yadṛcchayāsūyati yas tapasyate /
Kumārasaṃbhava
KumSaṃ, 3, 17.1 guror niyogāc ca nagendrakanyā sthāṇuṃ tapasyantam adhityakāyām /
Matsyapurāṇa
MPur, 129, 4.2 tapasyantaṃ tu taṃ viprā daityāvanyāvanugrahāt //
MPur, 154, 62.2 tapasyanhimaśailasya kandare siddhasevite //
MPur, 154, 289.1 tapobhiḥ prāpyate'bhīṣṭaṃ nāsādhyaṃ hi tapasyataḥ /
MPur, 154, 315.2 tapasyato mahābhāgāḥ prāpya maune bhavādṛśān //
MPur, 154, 326.1 prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati /
MPur, 154, 397.1 jayatyasau dhanyataro himācalastadāśrayaṃ yasya sutā tapasyati /
MPur, 154, 419.2 ghoraṃ tapasyate bālā tena rūpeṇa nirvṛtiḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 27.1 na yajñāḥ sampravartante na tapasyanti tāpasāḥ /
ViPur, 3, 9, 22.2 tapasyataśca rājendra śītoṣṇādisahiṣṇutā //
Śatakatraya
ŚTr, 3, 80.1 tapasyantaḥ santaḥ kim adhinivasāmaḥ suranadīṃ guṇodārān dārān uta paricarāmaḥ savinayam /
Bhāgavatapurāṇa
BhāgPur, 10, 4, 36.3 kimindreṇālpavīryeṇa brahmaṇā vā tapasyatā //
Bhāratamañjarī
BhāMañj, 1, 240.1 tapasyato bhagavataḥ kauśikasya muneḥ purā /
BhāMañj, 1, 485.1 tapasyato muneḥ pūrvaṃ māṇḍavyasyāntike dhanam /
BhāMañj, 1, 606.1 punastapasyataḥ pūrvaṃ gautamasya śaradvataḥ /
BhāMañj, 5, 64.2 aghātayattapasyantamugraṃ tadvrataśaṅkitaḥ //
Kathāsaritsāgara
KSS, 1, 3, 6.1 dākṣiṇātyo dvijaḥ kaścit tapasyan bhāryayā saha /
KSS, 2, 2, 76.1 tapasyato hi tasyāhaṃ dhanādhipatināmunā /
KSS, 4, 2, 117.1 tapasyan sa hi putrārtham uddiśya śaśiśekharam /
KSS, 6, 2, 27.1 tapasyataśca ko 'pyasya rājā tatraiva daivataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 13.1 evaṃ tapasyatāṃ teṣāṃ brahmā pratyakṣatāṃ gataḥ /
GokPurS, 7, 37.1 mitrāvaruṇanāmānau munī tatra tapasyataḥ /