Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 96, 31.6 samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 108, 4.2 citropacitrau citrākṣaścārucitraḥ śarāsanaḥ //
MBh, 1, 123, 6.12 cakṣuṣī vāsasā caiva baddhvā prādāccharāsanam /
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 175, 9.1 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ /
MBh, 3, 38, 17.1 prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ /
MBh, 3, 38, 18.1 taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam /
MBh, 3, 233, 3.1 te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ /
MBh, 4, 41, 6.1 baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ /
MBh, 4, 49, 8.1 tataḥ sa teṣāṃ puruṣapravīraḥ śarāsanārciḥ śaravegatāpaḥ /
MBh, 4, 53, 37.1 droṇasya puṅkhasaktāśca prabhavantaḥ śarāsanāt /
MBh, 5, 136, 11.1 dṛṣṭaścet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ /
MBh, 5, 152, 4.1 sadhvajāḥ sapatākāśca saśarāsanatomarāḥ /
MBh, 5, 152, 10.2 saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ //
MBh, 5, 164, 4.2 śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ //
MBh, 6, 42, 26.1 tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ /
MBh, 6, 43, 21.1 tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam /
MBh, 6, 50, 93.1 sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ /
MBh, 6, 51, 27.2 saprāsāṃśca satūṇīrān saśarān saśarāsanān //
MBh, 6, 70, 7.1 sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ /
MBh, 6, 74, 4.2 citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān //
MBh, 6, 74, 19.1 duryodhanaprabhṛtayaḥ pragṛhītaśarāsanāḥ /
MBh, 6, 92, 62.1 vipraviddhaiḥ kalāpaiśca patitaiśca śarāsanaiḥ /
MBh, 6, 96, 28.1 kārṣṇiścāpi mudā yuktaḥ pragṛhītaśarāsanaḥ /
MBh, 6, 113, 28.2 senayor antare tiṣṭhan pragṛhītaśarāsanaḥ //
MBh, 7, 13, 27.1 viviṃśatistu sahasā vyaśvaketuśarāsanam /
MBh, 7, 28, 41.2 śarāsanaṃ śarāṃścaiva gatāsuḥ pramumoca ha //
MBh, 7, 59, 14.3 śarāsanadharaḥ kaścid yathā pārtho dhanaṃjayaḥ //
MBh, 7, 64, 45.2 saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ //
MBh, 7, 66, 12.1 iyeṣa pāṇḍavastasya bāṇaiśchettuṃ śarāsanam /
MBh, 7, 73, 3.2 sampradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ /
MBh, 7, 82, 14.1 vīradhanvā tataḥ kruddho dhṛṣṭaketoḥ śarāsanam /
MBh, 7, 88, 45.2 samārgaṇaguṇaṃ rājan kṛtavarmā śarāsanam //
MBh, 7, 91, 31.2 asyato vṛṣṇivīrasya nicakarta śarāsanam //
MBh, 7, 91, 37.1 jalasaṃdhastu tat tyaktvā saśaraṃ vai śarāsanam /
MBh, 7, 111, 18.1 citropacitraś citrākṣaś cārucitraḥ śarāsanaḥ /
MBh, 7, 112, 23.1 tato vāmena kaunteyaḥ pīḍayitvā śarāsanam /
MBh, 7, 114, 26.1 śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ /
MBh, 7, 120, 87.1 kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit /
MBh, 7, 153, 5.2 vegenāpatataḥ śūrān pragṛhītaśarāsanān //
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 163, 8.1 sa raśmiṣu viṣaktatvād utsasarja śarāsanam /
MBh, 7, 163, 18.2 dhvaje śarāsane caiva śarāvāpe ca bhārata //
MBh, 7, 170, 2.2 aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam //
MBh, 8, 2, 19.1 tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt /
MBh, 8, 8, 40.2 chittvā śarāsanaṃ śatror nāgam āmitram ārdayat //
MBh, 8, 12, 27.1 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam /
MBh, 8, 57, 62.2 kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayān dhvajaṃ sārathim eva patribhiḥ //
MBh, 9, 17, 37.2 śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ //
MBh, 9, 22, 26.2 śarāsanāni dhunvantaḥ śaravarṣair avākiran //
MBh, 9, 23, 12.1 sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ /
MBh, 9, 23, 12.2 śarāsanāni dhunvānāḥ siṃhanādaṃ pracakrire //
MBh, 9, 23, 50.1 śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam /
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 10, 13, 16.1 sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam /
MBh, 11, 16, 23.2 khaḍgaiśca vimalaistīkṣṇaiḥ saśaraiśca śarāsanaiḥ //
MBh, 12, 59, 105.1 kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ /
MBh, 12, 160, 4.1 śarāsanadharāṃścaiva gadāśaktidharāṃstathā /
MBh, 14, 29, 6.2 matsamo yadi saṃgrāme śarāsanadharaḥ kvacit /
MBh, 14, 85, 2.2 abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ //