Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 96, 31.6 samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 108, 4.2 citropacitrau citrākṣaścārucitraḥ śarāsanaḥ //
MBh, 1, 123, 6.12 cakṣuṣī vāsasā caiva baddhvā prādāccharāsanam /
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 175, 9.1 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ /
MBh, 3, 38, 17.1 prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ /
MBh, 3, 38, 18.1 taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam /
MBh, 3, 233, 3.1 te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ /
MBh, 4, 41, 6.1 baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ /
MBh, 4, 49, 8.1 tataḥ sa teṣāṃ puruṣapravīraḥ śarāsanārciḥ śaravegatāpaḥ /
MBh, 4, 53, 37.1 droṇasya puṅkhasaktāśca prabhavantaḥ śarāsanāt /
MBh, 5, 136, 11.1 dṛṣṭaścet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ /
MBh, 5, 152, 4.1 sadhvajāḥ sapatākāśca saśarāsanatomarāḥ /
MBh, 5, 152, 10.2 saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ //
MBh, 5, 164, 4.2 śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ //
MBh, 6, 42, 26.1 tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ /
MBh, 6, 43, 21.1 tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam /
MBh, 6, 50, 93.1 sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ /
MBh, 6, 51, 27.2 saprāsāṃśca satūṇīrān saśarān saśarāsanān //
MBh, 6, 70, 7.1 sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ /
MBh, 6, 74, 4.2 citraṃ śarāsanaṃ saṃkhye śarair vivyādha te sutān //
MBh, 6, 74, 19.1 duryodhanaprabhṛtayaḥ pragṛhītaśarāsanāḥ /
MBh, 6, 92, 62.1 vipraviddhaiḥ kalāpaiśca patitaiśca śarāsanaiḥ /
MBh, 6, 96, 28.1 kārṣṇiścāpi mudā yuktaḥ pragṛhītaśarāsanaḥ /
MBh, 6, 113, 28.2 senayor antare tiṣṭhan pragṛhītaśarāsanaḥ //
MBh, 7, 13, 27.1 viviṃśatistu sahasā vyaśvaketuśarāsanam /
MBh, 7, 28, 41.2 śarāsanaṃ śarāṃścaiva gatāsuḥ pramumoca ha //
MBh, 7, 59, 14.3 śarāsanadharaḥ kaścid yathā pārtho dhanaṃjayaḥ //
MBh, 7, 64, 45.2 saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ //
MBh, 7, 66, 12.1 iyeṣa pāṇḍavastasya bāṇaiśchettuṃ śarāsanam /
MBh, 7, 73, 3.2 sampradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ /
MBh, 7, 82, 14.1 vīradhanvā tataḥ kruddho dhṛṣṭaketoḥ śarāsanam /
MBh, 7, 88, 45.2 samārgaṇaguṇaṃ rājan kṛtavarmā śarāsanam //
MBh, 7, 91, 31.2 asyato vṛṣṇivīrasya nicakarta śarāsanam //
MBh, 7, 91, 37.1 jalasaṃdhastu tat tyaktvā saśaraṃ vai śarāsanam /
MBh, 7, 111, 18.1 citropacitraś citrākṣaś cārucitraḥ śarāsanaḥ /
MBh, 7, 112, 23.1 tato vāmena kaunteyaḥ pīḍayitvā śarāsanam /
MBh, 7, 114, 26.1 śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ /
MBh, 7, 120, 87.1 kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit /
MBh, 7, 153, 5.2 vegenāpatataḥ śūrān pragṛhītaśarāsanān //
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 163, 8.1 sa raśmiṣu viṣaktatvād utsasarja śarāsanam /
MBh, 7, 163, 18.2 dhvaje śarāsane caiva śarāvāpe ca bhārata //
MBh, 7, 170, 2.2 aśvakiṃpuruṣākīrṇaṃ śarāsanalatāvṛtam //
MBh, 8, 2, 19.1 tasyeṣudhārāḥ śataśaḥ prādurāsañ śarāsanāt /
MBh, 8, 8, 40.2 chittvā śarāsanaṃ śatror nāgam āmitram ārdayat //
MBh, 8, 12, 27.1 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam /
MBh, 8, 57, 62.2 kṛpasya pārthaḥ saśaraṃ śarāsanaṃ hayān dhvajaṃ sārathim eva patribhiḥ //
MBh, 9, 17, 37.2 śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ //
MBh, 9, 22, 26.2 śarāsanāni dhunvantaḥ śaravarṣair avākiran //
MBh, 9, 23, 12.1 sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ /
MBh, 9, 23, 12.2 śarāsanāni dhunvānāḥ siṃhanādaṃ pracakrire //
MBh, 9, 23, 50.1 śarāsanavaraṃ ghoraṃ śaktikaṇṭakasaṃvṛtam /
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 10, 13, 16.1 sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam /
MBh, 11, 16, 23.2 khaḍgaiśca vimalaistīkṣṇaiḥ saśaraiśca śarāsanaiḥ //
MBh, 12, 59, 105.1 kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ /
MBh, 12, 160, 4.1 śarāsanadharāṃścaiva gadāśaktidharāṃstathā /
MBh, 14, 29, 6.2 matsamo yadi saṃgrāme śarāsanadharaḥ kvacit /
MBh, 14, 85, 2.2 abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ //
Rāmāyaṇa
Rām, Bā, 1, 34.1 agastyavacanāc caiva jagrāhaindraṃ śarāsanam /
Rām, Ay, 20, 30.1 baddhagodhāṅgulitrāṇe pragṛhītaśarāsane /
Rām, Ār, 8, 8.2 prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ //
Rām, Ār, 19, 9.2 ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ //
Rām, Ār, 25, 19.1 tair bhinnavarmābharaṇāś chinnabhinnaśarāsanāḥ /
Rām, Su, 16, 19.2 samakṣam iva kandarpam apaviddhaśarāsanam //
Rām, Yu, 22, 37.1 vidyujjihvastato gṛhya śirastat saśarāsanam /
Rām, Yu, 37, 19.1 vidhvastakavacau vīrau vipraviddhaśarāsanau /
Rām, Yu, 42, 28.2 sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam //
Rām, Yu, 66, 35.2 pāvakāstraṃ tato rāmaḥ saṃdadhe svaśarāsane //
Rām, Yu, 73, 31.1 hanūmantaṃ jighāṃsantaṃ samudyataśarāsanam /
Rām, Yu, 75, 22.1 viśastakavacaṃ bhūmau vyapaviddhaśarāsanam /
Rām, Yu, 78, 9.1 lakṣmaṇendrajitau vīrau mahābalaśarāsanau /
Rām, Yu, 78, 29.1 saṃdhāyāmitradalanaṃ vicakarṣa śarāsanam /
Rām, Yu, 78, 35.2 kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ //
Rām, Yu, 90, 31.1 daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ /
Rām, Yu, 92, 28.1 yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam /
Rām, Yu, 94, 11.2 jagrāha sumahāvegam aindraṃ yudhi śarāsanam /
Rām, Utt, 18, 13.1 tataḥ śarāsanaṃ gṛhya sāyakāṃśca sa pārthivaḥ /
Amarakośa
AKośa, 2, 549.2 dhanuścāpau dhanvaśarāsanakodaṇḍakārmukam //
AKośa, 2, 550.1 iṣvāso 'pyatha karṇasya kālapṛṣṭhaṃ śarāsanam /
Daśakumāracarita
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Harivaṃśa
HV, 5, 44.2 pradadarśāgrato vainyaṃ pragṛhītaśarāsanam //
Kirātārjunīya
Kir, 6, 44.2 bhavavītaye na hi tathā sa vidhiḥ kva śarāsanaṃ kva ca vimuktipathaḥ //
Kir, 12, 14.1 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ /
Kir, 14, 16.2 śarāsanaṃ bibhrati sajyasāyakaṃ kṛtānukampaḥ sa kathaṃ pratīyate //
Kir, 14, 29.1 jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ /
Kir, 14, 37.1 niṣaṇṇam āpatpratikārakāraṇe śarāsane dhairya ivānapāyini /
Kir, 17, 1.2 dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena //
Kumārasaṃbhava
KumSaṃ, 3, 64.2 umāsamakṣaṃ harabaddhalakṣyaḥ śarāsanajyāṃ muhur āmamarśa //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 106.1 tvayā nīlotpalaṃ karṇe smareṇāstraṃ śarāsane /
Liṅgapurāṇa
LiPur, 2, 26, 19.2 śarāsanaṃ pāśupataṃ tathāstraṃ daṇḍaṃ ca khaṭvāṅgamathāpare ca //
LiPur, 2, 50, 20.1 śūlaṃ kapālaṃ pāśaṃ ca daṇḍaṃ caiva śarāsanam /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 10.3 niśamya vārtām anatipriyāṃ tataḥ śarāsanaṃ saṃyugaśauṇḍirādade //
BhāgPur, 1, 17, 36.3 lakṣaye tatra tatrāpi tvām ātteṣuśarāsanam //
BhāgPur, 4, 13, 40.1 sa śarāsanamudyamya mṛgayurvanagocaraḥ /
BhāgPur, 4, 17, 13.1 iti vyavasito buddhyā pragṛhītaśarāsanaḥ /
Bhāratamañjarī
BhāMañj, 7, 475.1 citrākṣaścitravarmā ca citrabāṇaḥ śarāsanaḥ /
Gītagovinda
GītGov, 11, 6.2 kusumaśarāsanaśāsanabandini pikanikare bhaja bhāvam //
Āryāsaptaśatī
Āsapt, 2, 185.1 kopākṛṣṭabhrūsmaraśarāsane saṃvṛṇu priye patataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 45.2 śarāsanaṃ kare gṛhya śarāṃścikṣepa dānave //
SkPur (Rkh), Revākhaṇḍa, 48, 46.2 śarāsaneṇa tatraiva andhakaśchāditas tadā //
SkPur (Rkh), Revākhaṇḍa, 150, 19.1 evaṃ dṛṣṭaḥ sa devena saśaraḥ saśarāsanaḥ /