Occurrences

Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 96, 31.6 samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 108, 4.2 citropacitrau citrākṣaścārucitraḥ śarāsanaḥ //
MBh, 1, 157, 16.21 jāto yaḥ pāvakācchūraḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 175, 9.1 yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ /
MBh, 3, 38, 17.1 prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ /
MBh, 4, 41, 6.1 baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ /
MBh, 5, 136, 11.1 dṛṣṭaścet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ /
MBh, 6, 50, 93.1 sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ /
MBh, 6, 70, 7.1 sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ /
MBh, 6, 96, 28.1 kārṣṇiścāpi mudā yuktaḥ pragṛhītaśarāsanaḥ /
MBh, 6, 113, 28.2 senayor antare tiṣṭhan pragṛhītaśarāsanaḥ //
MBh, 7, 73, 3.2 sampradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ /
MBh, 7, 111, 18.1 citropacitraś citrākṣaś cārucitraḥ śarāsanaḥ /
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 12, 59, 105.1 kavacī baddhanistriṃśaḥ saśaraḥ saśarāsanaḥ /
Rāmāyaṇa
Rām, Ār, 8, 8.2 prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ //
Rām, Ār, 19, 9.2 ṛṣīṇāṃ tu niyogena prāpto 'haṃ saśarāsanaḥ //
Rām, Yu, 78, 35.2 kavacī saśirastrāṇo vidhvastaḥ saśarāsanaḥ //
Rām, Yu, 90, 31.1 daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 17, 13.1 iti vyavasito buddhyā pragṛhītaśarāsanaḥ /
Bhāratamañjarī
BhāMañj, 7, 475.1 citrākṣaścitravarmā ca citrabāṇaḥ śarāsanaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 19.1 evaṃ dṛṣṭaḥ sa devena saśaraḥ saśarāsanaḥ /