Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 29, 2.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike /
MBh, 1, 58, 16.2 iyaṃ sāgaraparyantā samāpūryata medinī //
MBh, 1, 58, 31.2 imāṃ sāgaraparyantāṃ parīyur arimardanāḥ //
MBh, 1, 89, 35.2 nadīviṣayaparyante parvatasya samīpataḥ /
MBh, 1, 94, 10.2 vasan sāgaraparyantām anvaśād vai vasuṃdharām //
MBh, 1, 115, 28.32 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MBh, 1, 197, 29.18 catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi /
MBh, 1, 218, 34.2 mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata //
MBh, 2, 3, 29.3 mahāmaṇiśilāpaṭṭabaddhaparyantavedikām //
MBh, 3, 158, 35.2 vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ //
MBh, 3, 160, 4.1 asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati /
MBh, 3, 186, 23.1 etat sahasraparyantam aho brāhmam udāhṛtam /
MBh, 3, 187, 10.1 catuḥsamudraparyantāṃ merumandarabhūṣaṇām /
MBh, 3, 193, 21.2 saṃvatsarasya paryante niḥśvāsaḥ sampravartate /
MBh, 3, 203, 24.1 tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ /
MBh, 4, 19, 20.1 yasyāḥ sāgaraparyantā pṛthivī vaśavartinī /
MBh, 5, 18, 15.1 tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām /
MBh, 5, 100, 5.1 puṣpitasyeva phenasya paryantam anuveṣṭitam /
MBh, 6, 2, 21.1 śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ /
MBh, 6, BhaGī 8, 17.1 sahasrayugaparyantamaharyadbrahmaṇo viduḥ /
MBh, 7, 81, 6.1 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ /
MBh, 12, 28, 15.2 api sāgaraparyantāṃ vijityemāṃ vasuṃdharām //
MBh, 12, 64, 29.2 śaśvad akṣaraparyantam akṣaraṃ sarvatomukham //
MBh, 12, 224, 30.1 sahasrayugaparyantam ahar yad brahmaṇo viduḥ /
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 110, 18.1 sāgarasya ca paryante vāsavaṃ lokam āvaset /
MBh, 13, 110, 95.1 anekaguṇaparyantaṃ vimānavaram āsthitaḥ /
MBh, 14, 29, 2.2 yena sāgaraparyantā dhanuṣā nirjitā mahī //
MBh, 14, 44, 1.2 yad ādimadhyaparyantaṃ grahaṇopāyam eva ca /
MBh, 14, 61, 12.2 pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha //