Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 99.1 hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ /
ĀK, 1, 2, 205.2 setukedāraparyantadivyaliṅgaughadarśane //
ĀK, 1, 6, 19.1 saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt /
ĀK, 1, 6, 43.2 māsaṣoḍaśaparyantaṃ yathāroṭarasastathā //
ĀK, 1, 7, 64.2 evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet //
ĀK, 1, 7, 173.2 puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi //
ĀK, 1, 9, 176.2 māsaṣoḍaśaparyantaṃ jīyād ācandratārakam //
ĀK, 1, 9, 192.1 guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ /
ĀK, 1, 12, 16.1 pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt /
ĀK, 1, 12, 89.1 jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam /
ĀK, 1, 12, 191.1 saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ /
ĀK, 1, 13, 28.2 dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 15, 115.2 seveta varṣaparyantaṃ jīvedācandratārakam //
ĀK, 1, 15, 124.2 niṣkādipalaparyantaṃ trimāsena jarāṃ jayet //
ĀK, 1, 15, 130.1 niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ /
ĀK, 1, 15, 137.2 jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ //
ĀK, 1, 15, 353.1 ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet /
ĀK, 1, 15, 374.2 ātape pakṣaparyantaṃ sthāpayet pratitāpayet //
ĀK, 1, 15, 463.1 śatayojanaparyantaṃ dinenaikena gacchati /
ĀK, 1, 26, 210.1 gartāddharaṇiparyantaṃ tiryagdalasamanvitam /
ĀK, 2, 4, 59.1 prapacedyāmaparyantaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /