Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 6, 27.1 na paryanto 'sti sthānasthāneṣu ramyāṇāṃ janapadānām //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 8, 143.0 tatparāmṛṣṭarāṣṭraparyantaś cānantavarmā tamabhiyoktuṃ balasamutthānamakarot //