Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Nirukta
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
Gopathabrāhmaṇa
GB, 1, 3, 10, 14.0 tad yad ādityaṃ purastāt paryantaṃ na paśyanti tasmād ajyotiṣka utkaro bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 19, 7.1 vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 23, 11.1 caturthyām apararātre 'gnim upasamādhāya prāyaścittiparyantaṃ kṛtvā nava prāyaścittīr juhoti //
HirGS, 1, 26, 9.1 athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti /
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 27, 10.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti //
HirGS, 2, 1, 2.1 prathamagarbhāyāścaturthe māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dhātā dadātu no rayim /
HirGS, 2, 2, 2.1 tṛtīye māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 4, 9.1 tamagnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 5, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 8, 6.1 vyāhṛtiparyantaṃ kṛtvaudanān abhyāhṛtya juhoti /
HirGS, 2, 10, 7.1 yajñopavītī vyāhṛtiparyantaṃ kṛtvā prācīnāvītī juhoti /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
HirGS, 2, 18, 3.1 agnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti /
HirGS, 2, 20, 9.1 apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti /
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 31.0 pañcāratniḥ pañcadaśaparyantaḥ some daśasaptacaturdaśavarjam //
Nirukta
N, 1, 1, 13.0 upakramaprabhṛtyapavargaparyantaṃ mūrtaṃ sattvabhūtaṃ sattvanāmabhir vrajyāpaktir iti //
Taittirīyabrāhmaṇa
TB, 2, 1, 11, 1.10 nānto na paryanto 'sti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 10.0 vibhrāḍ bṛhatv ity uttaravedyāḥ paryantān ākalpya catuḥśikhaṇḍe yuvatī kanīne ity uttaravediṃ vediṃ ca yugapat saṃmṛśati //
Vaitānasūtra
VaitS, 8, 4, 18.1 sahasrasaṃvatsaraparyantāny ayanāni /
Āpastambadharmasūtra
ĀpDhS, 1, 16, 10.0 śyāvāntaparyantāv oṣṭhāv upaspṛśyācāmet //
Arthaśāstra
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
Aṣṭasāhasrikā
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 2, 91.0 maparyantasya //
Buddhacarita
BCar, 12, 44.2 dharmasyāsya ca paryantaṃ bhavānvyākhyātumarhati //
Carakasaṃhitā
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Cik., 5, 42.2 śyāve saraktaparyante saṃsparśe bastisaṃnibhe //
Ca, Cik., 1, 3, 39.2 prayogo yas triparyantaḥ sa kanīyān sa cābalaiḥ //
Lalitavistara
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
LalVis, 10, 15.47 kṣakāre parikīrtyamāne kṣaṇaparyantābhilāpyasarvadharmaśabdo niścarati sma //
LalVis, 12, 54.4 evamaparyantāḥ sarvaśākyakumārāḥ atha paryantaśca bodhisattvaḥ //
Mahābhārata
MBh, 1, 29, 2.1 sa cakraṃ kṣuraparyantam apaśyad amṛtāntike /
MBh, 1, 58, 16.2 iyaṃ sāgaraparyantā samāpūryata medinī //
MBh, 1, 58, 31.2 imāṃ sāgaraparyantāṃ parīyur arimardanāḥ //
MBh, 1, 89, 35.2 nadīviṣayaparyante parvatasya samīpataḥ /
MBh, 1, 94, 10.2 vasan sāgaraparyantām anvaśād vai vasuṃdharām //
MBh, 1, 115, 28.32 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MBh, 1, 197, 29.18 catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi /
MBh, 1, 218, 34.2 mitraśca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata //
MBh, 2, 3, 29.3 mahāmaṇiśilāpaṭṭabaddhaparyantavedikām //
MBh, 3, 158, 35.2 vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ //
MBh, 3, 160, 4.1 asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati /
MBh, 3, 186, 23.1 etat sahasraparyantam aho brāhmam udāhṛtam /
MBh, 3, 187, 10.1 catuḥsamudraparyantāṃ merumandarabhūṣaṇām /
MBh, 3, 193, 21.2 saṃvatsarasya paryante niḥśvāsaḥ sampravartate /
MBh, 3, 203, 24.1 tasyāpi pāyuparyantas tathā syād gudasaṃjñitaḥ /
MBh, 4, 19, 20.1 yasyāḥ sāgaraparyantā pṛthivī vaśavartinī /
MBh, 5, 18, 15.1 tataḥ sāgaraparyantāṃ bhokṣyase medinīm imām /
MBh, 5, 100, 5.1 puṣpitasyeva phenasya paryantam anuveṣṭitam /
MBh, 6, 2, 21.1 śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ /
MBh, 6, BhaGī 8, 17.1 sahasrayugaparyantamaharyadbrahmaṇo viduḥ /
MBh, 7, 81, 6.1 droṇasya rathaparyantaṃ rathino ratham āsthitāḥ /
MBh, 12, 28, 15.2 api sāgaraparyantāṃ vijityemāṃ vasuṃdharām //
MBh, 12, 64, 29.2 śaśvad akṣaraparyantam akṣaraṃ sarvatomukham //
MBh, 12, 224, 30.1 sahasrayugaparyantam ahar yad brahmaṇo viduḥ /
MBh, 13, 16, 53.2 brahmādi stambaparyantaṃ bhūtādi sad asacca yat //
MBh, 13, 110, 18.1 sāgarasya ca paryante vāsavaṃ lokam āvaset /
MBh, 13, 110, 95.1 anekaguṇaparyantaṃ vimānavaram āsthitaḥ /
MBh, 14, 29, 2.2 yena sāgaraparyantā dhanuṣā nirjitā mahī //
MBh, 14, 44, 1.2 yad ādimadhyaparyantaṃ grahaṇopāyam eva ca /
MBh, 14, 61, 12.2 pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha //
Nyāyasūtra
NyāSū, 3, 1, 62.0 gandharasarūpasparśaśabdānāṃ sparśaparyantāḥ pṛthivyāḥ //
NyāSū, 3, 2, 52.0 tvakparyantatvāt śarīrasya keśanakhādiṣu aprasaṅgaḥ //
Rāmāyaṇa
Rām, Bā, 69, 3.1 vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm /
Rām, Ār, 22, 3.1 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam /
Rām, Ār, 47, 5.2 kruddhasya hariparyante rakte netre babhūvatuḥ //
Rām, Ār, 68, 12.1 ṛṣyamūke girivare pampāparyantaśobhite /
Rām, Ki, 13, 13.2 meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ //
Rām, Ki, 17, 6.2 saṃdhyānugataparyantaḥ payodhara ivābhavat //
Rām, Su, 37, 16.1 sa hi sāgaraparyantāṃ mahīṃ śāsitum īhate /
Rām, Yu, 8, 4.1 sarvāṃ sāgaraparyantāṃ saśailavanakānanām /
Rām, Yu, 31, 8.2 kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye //
Rām, Yu, 35, 10.1 tataḥ paryantaraktākṣo bhinnāñjanacayopamaḥ /
Rām, Yu, 55, 113.1 te vānarā bhagnahatāvaśeṣāḥ paryantam āśritya tadā viṣaṇṇāḥ /
Rām, Yu, 81, 27.1 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān /
Rām, Utt, 65, 23.2 sa vai viṣayaparyante tava rājanmahātapāḥ /
Rām, Utt, 72, 14.1 idaṃ yojanaparyantaṃ saraḥ suruciraprabham /
Saundarānanda
SaundĀ, 17, 35.1 sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya /
Amarakośa
AKośa, 2, 15.1 paryantabhūḥ parisaraḥ seturālau striyāṃ pumān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 6.1 masūrākāraparyantaiḥ kaṇṭhe baddhāni kīlakaiḥ /
AHS, Nidānasthāna, 14, 14.1 vistṛtāsamaparyantaṃ hṛṣitair romabhiścitam /
AHS, Nidānasthāna, 14, 17.2 ślakṣṇapītābhaparyantaṃ maṇḍalaṃ parimaṇḍalam //
AHS, Cikitsitasthāna, 7, 2.1 pittamārutaparyantaḥ prāyeṇa hi madātyayaḥ /
AHS, Cikitsitasthāna, 14, 116.1 atha gulmaṃ saparyantaṃ vāsasāntaritaṃ bhiṣak /
AHS, Utt., 15, 13.2 manthe 'kṣi tāmraparyantam utpāṭanasamānaruk //
AHS, Utt., 35, 43.2 āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ //
AHS, Utt., 37, 56.2 madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ //
Bodhicaryāvatāra
BoCA, 4, 9.2 tasya durgatiparyanto nāsti sattvārthaghātinaḥ //
BoCA, 4, 10.2 aśeṣākāśaparyantavāsināṃ kim u dehinām //
BoCA, 4, 41.1 daśadigvyomaparyantajagatkleśavimokṣaṇe /
BoCA, 10, 54.1 daśadigvyomaparyantasarvasattvārthasādhane /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 43.2 kaulīnam idam āvābhyāṃ saparyanteṣv avantiṣu //
BKŚS, 18, 577.2 vīṇāvādanaparyantaṃ tat tat tena niveditam //
BKŚS, 18, 617.1 tato nivartitāhāraparyantakaraṇasthitiḥ /
BKŚS, 20, 134.2 lokālokādiparyantam ādarśaparimaṇḍalam //
BKŚS, 23, 6.1 sevitāhāraparyantaśarīrasthitisādhanaḥ /
Daśakumāracarita
DKCar, 1, 4, 16.2 sa kumāraḥ saptasāgaraparyantaṃ mahīmaṇḍalaṃ pālayiṣyannijapaitṛṣvasrīyāv uddaṇḍakarmāṇau caṇḍavarmadāruvarmāṇau dharaṇībharaṇe niyujya tapaścaraṇāya rājarājagirimabhyagāt //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 6, 27.1 na paryanto 'sti sthānasthāneṣu ramyāṇāṃ janapadānām //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 8, 143.0 tatparāmṛṣṭarāṣṭraparyantaś cānantavarmā tamabhiyoktuṃ balasamutthānamakarot //
Divyāvadāna
Divyāv, 3, 101.0 sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati //
Divyāv, 4, 12.0 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavahuhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 4, 18.0 yā upariṣṭādgacchanti tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalān abṛhānatapān sudṛśān sudarśānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 4, 72.0 tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditam yāvat keśaparyantam upādāya sa ca brāhmaṇo 'bhihitaḥ kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvam mukhamaṇḍalamācchādayati api tvasau cakravartirājyaśatasahasrahetorapi samprajānan mṛṣāvādaṃ bhāṣeta no bho gautama //
Divyāv, 11, 34.1 yā adhastādgacchanti tāḥ saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṣṇanarakāsteṣu śītībhūtvā nipatanti ye śītanarakāsteṣūṣṇībhūtvā nipatanti //
Divyāv, 11, 41.1 yā upariṣṭādgacchanti tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṣitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇaḥ parīttābhān apramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñ śubhakṛtsnānanabhrakān puṇyaprasavān bṛhatphalānabṛhānatapān sudṛśān sudarśanānakaniṣṭhaparyantān devān gatvā anityaṃ duḥkhaṃ śūnyamanātmetyudghoṣayanti //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Divyāv, 18, 234.1 sa tasmād vyaktimalabhamānaḥ paryantamanveṣituṃ pravṛttaḥ //
Divyāv, 18, 237.1 na cāsya paryantamāsādayati //
Divyāv, 18, 238.1 tasyaitadabhavan nāhamasya vyaktiṃ jñāsyāmi kimetaditi na ca paryantamāsādayiṣye //
Harivaṃśa
HV, 9, 55.1 saṃvatsarasya paryante sa niḥśvāsaṃ vimuñcati /
HV, 12, 4.1 so 'haṃ yugasya paryante bahuvarṣasahasrike /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 7, 9.1 atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya /
Kir, 7, 20.1 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ /
Kir, 8, 30.1 vibhinnaparyantagamīnapaṅktayaḥ puro vigāḍhāḥ sakhibhir marutvataḥ /
Kir, 11, 3.2 pṛktayendukarair ahnaḥ paryanta iva saṃdhyayā //
Kir, 11, 12.2 āpātaramyā viṣayāḥ paryantaparitāpinaḥ //
Kāmasūtra
KāSū, 7, 2, 7.0 liṅgapramāṇāntaraṃ bindubhiḥ karkaśaparyantaṃ bahulaiḥ syāt //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 96.1 na paryanto vikalpānāṃ rūpakopamayor ataḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.13 purā mitho mithas prabāhukam āryahalam abhīkṣṇam sākam sārdham samama namas hiruk tasilādiḥ taddhita edhācparyantaḥ śastasī kṛtvasuc suc āsthālau cvyarthāśca am ām pratān praṣān svarādiḥ /
Kūrmapurāṇa
KūPur, 1, 10, 68.2 apārataraparyantāṃ tasmai vidyātmane namaḥ //
KūPur, 1, 13, 64.2 visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam //
KūPur, 1, 20, 37.1 mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ /
KūPur, 1, 39, 39.1 kulālacakraparyanto bhramanneṣa yatheśvaraḥ /
KūPur, 2, 37, 67.2 sahasrayugaparyante pralaye sarvadehinām /
Liṅgapurāṇa
LiPur, 1, 24, 139.2 manvādikṛṣṇaparyantamaṣṭāviṃśad yugakramāt //
LiPur, 1, 31, 4.2 sahasrayugaparyante pralaye sarvadehinaḥ //
LiPur, 1, 41, 1.3 sahasrayugaparyante prabhāte tu pitāmahaḥ //
LiPur, 1, 41, 38.1 sahasrayugaparyantaṃ saṃsupte ca carācare /
LiPur, 1, 50, 21.2 kālāgniśivaparyantaṃ kathaṃ vakṣye savistaram //
LiPur, 1, 54, 17.1 kulālacakraparyanto yathā śīghraṃ pravartate /
LiPur, 1, 55, 38.2 dhātrādiviṣṇuparyantā devā dvādaśa kīrtitāḥ //
LiPur, 1, 73, 25.1 dhanaṃ vā tuṣṭiparyantaṃ śivapūjāvidheḥ phalam /
LiPur, 1, 77, 2.1 mṛdādiratnaparyantairdravyaiḥ kṛtvā śivālayam /
LiPur, 1, 85, 58.2 mūrdhādipādaparyantamutpattinyāsa ucyate //
LiPur, 1, 85, 59.1 pādādimūrdhaparyantaṃ saṃhāro bhavati priye /
LiPur, 1, 85, 73.2 pūrvādi cordhvaparyantaṃ nakārādi yathākramam //
LiPur, 1, 96, 53.2 tvadādistambaparyantaṃ rudraśaktivijṛmbhitam //
LiPur, 2, 9, 20.2 brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ //
LiPur, 2, 19, 39.2 sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram //
LiPur, 2, 21, 47.1 nivṛttyā rudraparyantamaṇḍamaṇḍodbhavātmaja /
LiPur, 2, 21, 55.1 jayādisviṣṭaparyantam agnikāryaṃ krameṇa tu /
LiPur, 2, 22, 76.2 jayādisviṣṭaparyantam idhmaprakṣepameva ca //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 25, 77.1 vajrāvartaparyantānapi pūjayet //
LiPur, 2, 47, 42.1 jayādisviṣṭaparyantaṃ sarvaṃ pūrvavadācaret /
Matsyapurāṇa
MPur, 43, 51.1 yena sāgaraparyantā dhanuṣā nirjitā mahī /
MPur, 124, 69.2 kulālacakraparyanto yathā candro ravistathā //
MPur, 124, 107.2 udakpanthā na paryantamāśrityābhūtasaṃplavam //
MPur, 165, 19.2 evaṃ sahasraparyantaṃ tadaharbrāhmamucyate //
Nyāyabindu
NyāBi, 1, 11.0 bhūtārthabhāvanāprakarṣaparyantajaṃ yogijñānaṃ ca iti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 23, 4.1 brahmādibhūrjaparyantaṃ jagad etac carācaram /
Suśrutasaṃhitā
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 26, 16.2 prasannaṃ mṛduparyantaṃ nirāghaṭṭam anunnatam //
Su, Śār., 5, 46.1 tvakparyantasya dehasya yo 'yamaṅgaviniścayaḥ /
Su, Ka., 8, 87.1 daṃśaṃ tu mūtreṇa sakṛṣṇamadhyaṃ saraktaparyantam avehi dīrṇam /
Su, Ka., 8, 113.2 raktāyā raktaparyanto vijñeyo raktasaṃyutaḥ //
Su, Utt., 6, 19.2 yaddīptaṃ raktaparyantaṃ tadraktenādhimanthitam //
Sāṃkhyakārikā
SāṃKār, 1, 40.1 pūrvotpannam asaktaṃ niyatam mahadādi sūkṣmaparyantam /
SāṃKār, 1, 54.2 madhye rajoviśālo brahmādistambaparyantaḥ //
SāṃKār, 1, 56.1 ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.4 vyaktasya pradhānaṃ hetur asty ato hetumad vyaktaṃ bhūtaparyantam /
SKBh zu SāṃKār, 10.2, 1.12 evaṃ bhūtaparyantaṃ vyaktaṃ hetumat /
SKBh zu SāṃKār, 21.2, 1.2 prakṛtiṃ mahadādikāryaṃ bhūtādiparyantaṃ puruṣaḥ paśyati /
SKBh zu SāṃKār, 23.2, 1.31 yatrakāmāvasāyitvaṃ brahmādistambaparyantaṃ yatra kāmastatraivāsya svecchayā sthānāsanavihārān ācaratīti /
SKBh zu SāṃKār, 26.2, 1.1 cakṣurādīni sparśanaparyantāni buddhīndriyāṇyucyante /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.9 sūkṣmaparyantaṃ tanmātraparyantaṃ saṃsarati śūlagrahapipīlikāvat trīn api lokān /
SKBh zu SāṃKār, 40.2, 1.9 sūkṣmaparyantaṃ tanmātraparyantaṃ saṃsarati śūlagrahapipīlikāvat trīn api lokān /
SKBh zu SāṃKār, 40.2, 1.15 pralayakāle mahadādisūkṣmaparyantaṃ karaṇopetaṃ pradhāne līyate /
SKBh zu SāṃKār, 51.2, 1.35 liṅgaṃ ca tanmātrasargaścaturdaśabhūtaparyantam uktaḥ /
SKBh zu SāṃKār, 54.2, 1.9 evaṃ brahmādistambaparyanto brahmādisthāvarānta ityarthaḥ /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.5 na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ /
Tantrākhyāyikā
TAkhy, 2, 14.1 tato 'haṃ gaṅgādvāraprayāgavārāṇasyādiṣv anukūlapratikūlaṃ jāhnavīm anu paryaṭan kiṃ bahunā kṛtsnaṃ mahīmaṇḍalaṃ samudraparyantam avalokitavān //
Viṣṇupurāṇa
ViPur, 2, 8, 27.1 kulālacakraparyanto bhramanneṣa divākaraḥ /
ViPur, 2, 8, 32.1 kulālacakraparyanto yathā śīghraṃ pravartate /
ViPur, 2, 12, 41.1 vastvasti kiṃ kutracid ādimadhyaparyantahīnaṃ satataikarūpam /
ViPur, 2, 13, 20.1 cacārāśramaparyante tṛṇāni gahaneṣu saḥ /
ViPur, 2, 15, 7.1 ramyopavanaparyante sa tasminpārthivottama /
ViPur, 3, 2, 50.2 sahasrayugaparyantaḥ kalpo niḥśeṣa ucyate //
ViPur, 3, 17, 15.2 ābrahmastambaparyantaṃ sthānakālavibhedavat //
ViPur, 5, 6, 30.2 śakaṭīvāṭaparyantaś candrārdhākārasaṃsthitiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 10.1 mahīṃ sāgaraparyantāṃ saśailavanakānanāṃ /
Śatakatraya
ŚTr, 2, 33.1 saṃsāra tava paryantapadavī na davīyasī /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 3.1 cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 14.2 paryantasaṃsthitamṛgīnayanotpalāni protkaṇṭhayantyupavanāni manāṃsi puṃsām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 11.2 brahmādistambaparyantaṃ jagannāśe 'pi tiṣṭhataḥ //
Aṣṭāvakragīta, 4, 5.1 ā brahmastambaparyante bhūtagrāme caturvidhe /
Aṣṭāvakragīta, 11, 7.1 ā brahmastambaparyantam aham eveti niścayī /
Aṣṭāvakragīta, 18, 73.1 buddhiparyantasaṃsāre māyāmātraṃ vivartate /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 31.1 sahasrayugaparyante utthāyedaṃ sisṛkṣataḥ /
Bhāratamañjarī
BhāMañj, 1, 251.2 dṛṣṭirnanāma trivalīlekhāparyantapātinī //
BhāMañj, 1, 527.2 sa taṃ śaśāpa dayitārataparyantajīvitaḥ //
BhāMañj, 1, 804.2 saṃgamo hi sutotpattiparyanto vyomacāriṇām //
BhāMañj, 1, 988.2 dayitāsaṅgaparyantamāyuste bhavatāditi //
BhāMañj, 1, 1133.1 tato 'kṣakeliparyante tāṃ sabāṣpāṃ striyaṃ rahaḥ /
BhāMañj, 5, 153.2 paryantakāle dīpasya bahulībhavati śrutiḥ //
BhāMañj, 5, 672.2 suhmakrāthakirātacīnayavanā gauḍetraparyantajāḥ kṛcchreṇa kṣitipālalakṣanibiḍaṃ tatrāntaraṃ lebhire //
BhāMañj, 6, 111.2 paryante bhāvatulyā hi nṛṇāṃ janmāntarasthitiḥ //
BhāMañj, 6, 130.2 draṣṭuṃ tadeva paryantarahitaṃ notsahe vapuḥ //
BhāMañj, 8, 85.1 tacchāpādrathacakraṃ me paryantaṃ sādhayiṣyati /
BhāMañj, 10, 109.2 na hyahaṃkāraśaithilyaṃ paryante 'pyabhimāninām //
BhāMañj, 11, 63.2 paryantagrasitāvyaktabhāṣitaiḥ praśaśaṃsa tān //
BhāMañj, 11, 96.1 svapnamāyāvilasitaiḥ paryante śokamohadaiḥ /
BhāMañj, 11, 99.2 abhāvaniṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ //
BhāMañj, 13, 26.2 tvatsaṃdarśanaparyantāṃ prapannaḥ kṣapitā ca sā //
BhāMañj, 13, 29.2 tasmāttavaitatparyante vināśamupayāsyati //
BhāMañj, 13, 132.2 sarvaṃ jagatsahāsmābhiḥ paryante na bhaviṣyati //
BhāMañj, 13, 139.2 yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ //
BhāMañj, 13, 226.1 pavanāghaṭṭitāmbhojavanaparyantalambinām /
BhāMañj, 13, 356.2 yeṣāṃ narakapākograparyante viṣamā sthitiḥ //
BhāMañj, 13, 633.2 imāmavasthāṃ paryante ko nāma na gamiṣyati //
BhāMañj, 13, 684.2 sa vasañśabarīsaktaḥ paryanteṣu dhanārthitām /
BhāMañj, 13, 933.1 sahasrayugaparyanteṣvavyakto vyaktatāṃ gataḥ /
BhāMañj, 13, 1545.2 śauridarśanaparyantāmādideśa svayaṃ yamaḥ //
BhāMañj, 16, 58.2 aho niḥsāraparyantā bhāvānāṃ prabhaviṣṇutā //
Devīkālottarāgama
DevīĀgama, 1, 26.1 pātālāt śaktiparyantaṃ sarvametadabhīpsitam /
DevīĀgama, 1, 81.2 śivādyavaniparyanto loko 'yaṃ śaṅkarātmakaḥ //
Garuḍapurāṇa
GarPur, 1, 16, 17.1 pūrvādīśānaparyantā ete pūjyā vṛṣadhvaja /
GarPur, 1, 32, 22.2 śaṅkhādipadmaparyantaṃ madhyadeśe prapūjayet //
GarPur, 1, 34, 45.2 pūrvādikordhvaparyantaṃ pūjayedvṛṣabhadhvaja //
GarPur, 1, 67, 28.2 anyanāḍyādiparyantaṃ pakṣatrayamudāhṛtam //
GarPur, 1, 92, 10.2 brahmādistambaparyantabhūtajātahṛdisthitaḥ //
Gītagovinda
GītGov, 11, 56.1 atikramya apāṅgam śravaṇapathaparyantagamanaprayāsena iva akṣṇoḥ taralataratāram patitayoḥ /
Hitopadeśa
Hitop, 4, 28.5 mantrī brūte tadā madvacanaṃ kim avasānaparyantaṃ śrutaṃ bhavadbhiḥ tadāpi mama saṃmatyā nāyaṃ vigrahārambhaḥ /
Kathāsaritsāgara
KSS, 1, 6, 100.2 mama tu tvaccharāghātaparyantaṃ tadanantaram //
KSS, 2, 6, 86.1 bhavatsaṃvādaparyantaḥ śāpo 'yam abhavac ca me /
KSS, 3, 1, 119.2 paryanto magadhāsannavartī hi viṣayo 'sti saḥ //
KSS, 3, 2, 56.1 tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
KSS, 4, 2, 162.2 śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ //
Kālikāpurāṇa
KālPur, 55, 97.1 yāvad vatsaraparyantaṃ manasāpi na cācaret /
Kṛṣiparāśara
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
Mātṛkābhedatantra
MBhT, 1, 12.1 binduṃ vedāntaparyantam ardhaśoṣaṃ bhaved yadā /
MBhT, 11, 40.2 brahmarandhrān nābhideśaparyantaṃ yajñasūtrakam //
MBhT, 11, 41.2 tasmāt pṛṣṭhān merudaṇḍaparyantaṃ yajñasūtrakam //
MBhT, 11, 42.2 grīvāyā dakṣiṇāṅguṣṭhaparyantaṃ yajñasūtrakam //
MBhT, 11, 44.2 ājñācakrān nābhideśaparyantaṃ yajñasūtrakam //
Narmamālā
KṣNarm, 1, 72.1 bahucchidraśiraḥśāṭalaḍatparyantatūstakaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 11.2, 13.0 dṛṣṭāntamāha utānye'pi medaḥparyantānāṃ utānye'pi pravṛttā vidyudvātetyādi //
Rasamañjarī
RMañj, 5, 3.1 svarṇādilohaparyantaṃ śuddhirbhavati niścitam /
RMañj, 6, 248.2 haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //
Rasaprakāśasudhākara
RPSudh, 1, 55.1 yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /
RPSudh, 1, 58.2 yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ //
RPSudh, 11, 50.1 yāmatritayaparyantaṃ vahniṃ kuryātprayatnataḥ /
RPSudh, 11, 98.1 yāmaṣoḍaśaparyaṃtaṃ vālukāyaṃtrake pacet /
Rasaratnasamuccaya
RRS, 5, 65.2 prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet //
RRS, 6, 45.3 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRS, 10, 40.2 gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //
RRS, 16, 135.2 bhuktvā ca kaṃṭhaparyantaṃ caturvallamitaṃ rasam //
Rasaratnākara
RRĀ, R.kh., 8, 82.2 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 5.2 kāntādimuṇḍaparyantaṃ sarvarogaharaṃ param //
RRĀ, Ras.kh., 3, 119.2 varṣadvādaśaparyantaṃ yasya vaktre sthitā tu sā //
RRĀ, Ras.kh., 3, 152.1 mahākalpāntaparyantaṃ tiṣṭhatyeva na saṃśayaḥ /
RRĀ, Ras.kh., 4, 54.1 mahākalpāntaparyantaṃ jīvedvarṣaikasevanāt /
RRĀ, Ras.kh., 4, 89.2 dvipalaṃ varṣaparyantaṃ jīveccandrārkatārakam //
RRĀ, Ras.kh., 4, 108.2 jīvetkalpāntaparyantaṃ vāyuvego mahābalaḥ //
RRĀ, V.kh., 1, 59.2 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRĀ, V.kh., 2, 2.1 rasādilohaparyantaṃ śodhane māraṇe hitam /
RRĀ, V.kh., 8, 102.1 yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /
RRĀ, V.kh., 14, 45.2 rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //
RRĀ, V.kh., 15, 123.2 svarṇādimuṇḍaparyantam aṣṭalohaṃ pṛthak kramāt //
RRĀ, V.kh., 17, 20.2 tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //
RRĀ, V.kh., 18, 122.2 ityevaṃ padmaparyantaṃ saṃkhyāvedhāttu yo rasaḥ //
RRĀ, V.kh., 20, 84.1 evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /
Rasendracintāmaṇi
RCint, 3, 174.0 tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti //
Rasendracūḍāmaṇi
RCūM, 5, 135.2 gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //
RCūM, 14, 68.3 prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet //
Rasendrasārasaṃgraha
RSS, 1, 76.2 bhūdhātrikārasair vāpi paryantaṃ dinasaptataḥ //
RSS, 1, 314.2 daśādiśataparyyanto gade puṭavidhirmataḥ //
Rasārṇava
RArṇ, 6, 60.2 saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye //
RArṇ, 13, 26.1 śatādikoṭiparyantaṃ saṃkalairyo hato rasaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 8.0 kāmāvasāyitvaṃ sarvatra kāmāvasāyo yasmin viṣaye'sya kāma icchā bhavati tasmin viṣaye yogino 'vasāyo bhavati taṃ viṣayaṃ svīkāradvāreṇābhilāṣasamāptiparyantaṃ nayatītyarthaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 35.1 apāṅgo netraparyanto nayanopānta ityapi /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 1.0 suprabuddhasya bhūmnā jñānajñeyasvarūpayā madhyame pade jñānāgraparyantayos tu svasvarūpayaiva spandatattvātmanā parāśaktyā yukto vibhuḥ śaṃkarātmā svabhāvo jāgarāsvapnarūpe padadvaye bhāti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Tantrasāra
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 3, 24.0 tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ //
TantraS, 6, 58.0 evaṃ yathā prāṇe kālodayaḥ tathā apāne 'pi hṛdayāt mūlapīṭhaparyantam //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 35.0 atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśakaṃ tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpācchādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ //
TantraS, 10, 16.0 vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
TantraS, Caturdaśam āhnikam, 7.0 tato madhyaśūlamadhyārāyāṃ samastaṃ devatācakraṃ lokapālāstraparyantam abhinnatayaiva pūjayet tadadhiṣṭhānāt sarvatra pūjitam //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
Tantrāloka
TĀ, 1, 49.1 dehasadbhāvaparyantamātmabhāvo yato dhiyi /
TĀ, 1, 221.2 vikalpaniścayātmaiva paryante nirvikalpakaḥ //
TĀ, 2, 37.2 na samayyādikācāryaparyantaḥ ko 'pi viśramaḥ //
TĀ, 3, 144.2 spaṣṭībhūtakriyāśaktiparyantā procchalatsthitiḥ //
TĀ, 3, 254.2 tābhya eva catuḥṣaṣṭiparyantaṃ śakticakrakam //
TĀ, 4, 82.2 pramātrāśvāsaparyanto yato 'dhigama ucyate //
TĀ, 4, 183.1 bhāvagrahādiparyantabhāvī sāmānyasaṃjñakaḥ /
TĀ, 4, 204.1 japyādau homaparyante yadyapyekaikakarmaṇi /
TĀ, 5, 37.2 pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet //
TĀ, 6, 70.2 sakalādyāśca kaṇṭhyoṣṭhyaparyantā bhairavāstathā //
TĀ, 8, 29.1 tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam /
TĀ, 8, 208.1 bhīmādigayaparyantamaṣṭakaṃ vāyutattvagam /
TĀ, 8, 226.2 paiśācaprabhṛtibrāhmaparyantaṃ tacca kīrtitam //
TĀ, 8, 262.2 buddheśca guṇaparyantamubhe saptādhike śate //
TĀ, 8, 299.2 aṅguṣṭhamātraparyantaṃ mahādevāṣṭakaṃ niśi //
TĀ, 8, 315.1 tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam /
TĀ, 8, 405.2 yatsadāśivaparyantaṃ pārthivādyaṃ ca śāsane //
TĀ, 11, 35.1 vijñānākalaparyantamātmā vidyeśvarāntakam /
TĀ, 11, 64.2 sṛṣṭāḥ svātmasahotthe 'rthe dharāparyantabhāgini //
TĀ, 16, 18.1 lokapālāstraparyantamekātmatvena pūjayet /
TĀ, 16, 116.1 iti pradhānaparyantaṃ ṣaṭcatvāriṃśadaṅgulam /
TĀ, 16, 131.1 lakulāderyogāṣṭakaparyantasyātra bhuvanapūgasya /
TĀ, 16, 219.2 māyāntaṃ haltataḥ śaktiparyante svara ucyate //
TĀ, 16, 285.2 avikalpakaparyantapratīkṣā nopayujyate //
TĀ, 17, 36.2 garbhaniṣkrāmaparyantairekāṃ kurvīta saṃskriyām //
TĀ, 21, 56.1 parayojanaparyantaṃ kuryāttattvaviśodhanam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham //
ToḍalT, Saptamaḥ paṭalaḥ, 13.1 jānvādigudaparyantaṃ mānaṃ viṃśasahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 14.1 liṅgādinābhiparyantaṃ bhavedṛṣisahasrakam /
ToḍalT, Saptamaḥ paṭalaḥ, 15.1 hṛdādikaṇṭhaparyantamṛṣisaṃkhyasahasrakam /
Vetālapañcaviṃśatikā
VetPV, Intro, 20.1 mahārāja mayā anekānīdṛśāni ratnāni phalamadhyasthitāni dvādaśavarṣaparyantaṃ tava haste samarpitāni //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 6.1, 2.0 tatra bhāvikaṃ śabdādyahaṃkāraparyantaṃ tanmātrarūpaṃ bhautikaṃ pṛthivyādirūpaṃ śūnyaṃ nirīhākhyaṃ vāsanāsvarūpaṃ ca //
VNSūtraV zu VNSūtra, 13.1, 3.0 tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hataḥ akārādihakāraparyantanānāpadārthāvabhāsakaḥ //
Ānandakanda
ĀK, 1, 2, 99.1 hṛdādikaṇṭhaparyantaṃ vāyuḥ smaryo 'ñjanaprabhaḥ /
ĀK, 1, 2, 205.2 setukedāraparyantadivyaliṅgaughadarśane //
ĀK, 1, 6, 19.1 saptavāsaraparyantaṃ prātar lavaṇadoṣahṛt /
ĀK, 1, 6, 43.2 māsaṣoḍaśaparyantaṃ yathāroṭarasastathā //
ĀK, 1, 7, 64.2 evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet //
ĀK, 1, 7, 173.2 puṭaṣoḍaśaparyantaṃ kuryādevaṃ hi bhairavi //
ĀK, 1, 9, 176.2 māsaṣoḍaśaparyantaṃ jīyād ācandratārakam //
ĀK, 1, 9, 192.1 guñjāṣoḍaśaparyantaṃ māsaṣoḍaśayogataḥ /
ĀK, 1, 12, 16.1 pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt /
ĀK, 1, 12, 89.1 jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam /
ĀK, 1, 12, 191.1 saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ /
ĀK, 1, 13, 28.2 dinaṣoḍaśaparyantaṃ guñjāṣoḍaśamātrakam //
ĀK, 1, 15, 115.2 seveta varṣaparyantaṃ jīvedācandratārakam //
ĀK, 1, 15, 124.2 niṣkādipalaparyantaṃ trimāsena jarāṃ jayet //
ĀK, 1, 15, 130.1 niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ /
ĀK, 1, 15, 137.2 jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ //
ĀK, 1, 15, 353.1 ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet /
ĀK, 1, 15, 374.2 ātape pakṣaparyantaṃ sthāpayet pratitāpayet //
ĀK, 1, 15, 463.1 śatayojanaparyantaṃ dinenaikena gacchati /
ĀK, 1, 26, 210.1 gartāddharaṇiparyantaṃ tiryagdalasamanvitam /
ĀK, 2, 4, 59.1 prapacedyāmaparyantaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
Āryāsaptaśatī
Āsapt, 1, 18.2 śaṅkaraparyantajito vijayastambhaḥ smarasyeva //
Āsapt, 2, 331.1 nihitārdhalocanāyās tvaṃ tasyā harasi hṛdayaparyantam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 31.2, 3.0 atrātreyādiparyantā viduḥ sapta maharṣayaḥ //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Vim., 1, 20.5, 7.0 saṃsṛṣṭaśabdena dvirasādayaḥ ṣaḍrasaparyantā gṛhyante //
ĀVDīp zu Ca, Vim., 1, 20.5, 8.0 pravarāvaramadhyastham iti dvirasādipañcarasaparyantam //
ĀVDīp zu Ca, Śār., 1, 69.2, 6.1 tathānyatrāpyuktaṃ pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam /
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Cik., 2, 10, 1.0 pūrveṇeti pūrvayogaphalaśrutiparyantaṃ pūrvayogenāsya samānamityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 2, 13.6, 8.2 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 6.0 amṛtāgamāditi amṛtāgamaparyantam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 3.1, 2.0 kalādikṣitiparyantatattvarāśis tadātmakaḥ //
ŚSūtraV zu ŚSūtra, 1, 4.1, 8.0 śivādikṣitiparyantatattvagrāmaprasūtibhūḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 3.2 parapramātṛviśrāntiparyantaspandarūpayā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 2.0 sthūlaprameyaparyantaṃ vamantī viśvam āntaram //
ŚSūtraV zu ŚSūtra, 1, 20.1, 9.0 kṣityādiśivaparyantatattvāntaḥkṣobhakāriṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 35.0 sadyojātādikeśānaparyantabrahmavigraham //
ŚSūtraV zu ŚSūtra, 3, 3.1, 2.0 kalādikṣitiparyantatattvānāṃ kañcukātmanām //
ŚSūtraV zu ŚSūtra, 3, 4.1, 8.0 anyān samādhiparyantān upāyān darśayaty asau //
ŚSūtraV zu ŚSūtra, 3, 44.1, 16.0 paryante yogino yogaphalaṃ samyak pradarśayan //
Śukasaptati
Śusa, 21, 2.19 marmajñeṣvanuvartanaṃ bahuvidhaṃ mānaṃ jane garvite śāṭhyaṃ pāpajane narasya kathitāḥ paryantamaṣṭau guṇāḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 18.1 yantranirmuktaparyantapānīyāsāraśītale /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 7.0 ahorātraṃ yāvat sampradāye tu tridinaparyantaṃ dhārayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 33.2 kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
Gheraṇḍasaṃhitā
GherS, 2, 42.1 aṅguṣṭhanābhiparyantam adho bhūmau ca vinyaset /
GherS, 5, 55.3 mātrādiśataparyantaṃ pūrakumbhakarecanam //
Haribhaktivilāsa
HBhVil, 1, 201.4 lokāś cāṇḍālaparyantāḥ sarve'py atrādhikāriṇaḥ //
HBhVil, 1, 225.3 kīṭādibrahmaparyantaṃ govindānugrahān mune //
HBhVil, 4, 216.1 nāsādikeśaparyantam ūrdhvapuṇḍraṃ suśobhanam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.2 dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite /
HYP, Dvitīya upadeśaḥ, 11.2 śanair aśītiparyantaṃ caturvāraṃ samabhyaset //
HYP, Dvitīya upadeśaḥ, 32.1 aśrusampātaparyantam ācāryais trāṭakaṃ smṛtam /
HYP, Tṛtīya upadeshaḥ, 117.1 muhūrtadvayaparyantaṃ nirbhayaṃ cālanād asau /
Kokilasaṃdeśa
KokSam, 1, 14.2 tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ //
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 2, 16.2, 9.1 trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet /
MuA zu RHT, 18, 46.2, 16.0 puṃstvādyān ākāśagamanaparyantān bhogān dadātītyabhiprāyaḥ //
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Paraśurāmakalpasūtra, 3, 15.1 binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ //
Rasakāmadhenu
RKDh, 1, 2, 26.2 atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /
RKDh, 1, 2, 43.4 evaṃ yāvad vihitapuṭaparyantaṃ kuryāt /
RKDh, 1, 2, 66.1 rājikāmaṇaparyantaṃ jñātavyaṃ kramato budhaiḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
RRSBoṬ zu RRS, 10, 42.3, 2.0 kaṭhinamṛttikāyāṃ vitastimānaṃ vartulaṃ gartam ekaṃ kṛtvā tanmadhye caturaṅgulavistāraṃ caturaṅgulagabhīraṃ gartād bhūpṛṣṭhaparyantayāyivakrākṛtinālasaṃyuktam īṣaducchritaṃ ca gartamanyaṃ kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
RRSṬīkā zu RRS, 5, 178.2, 5.0 tato dorbhyāṃ lohadarvyā vighaṭṭayaṃścālayan viṃśatirātraparyantaṃ tīvrāgninā pacet //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 8, 37.2, 2.0 śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā //
RRSṬīkā zu RRS, 8, 37.2, 2.0 śikharaparyantaṃ paripūrṇakokilānāṃ dhmānena mūṣākaṇṭhaparyantaṃ yadāpacayo bhavati tāvaddhmānasyaikakolīsaka iti saṃjñā //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 68.2, 4.0 atra saindhavamayamūṣāsaṃpuṭitaṃ kṛtvaikaviṃśatidinaparyantaṃ bhūdharapuṭanaṃ sṛṣṭyambujaiḥ saha mardanaṃ ca kṛtvā tataḥ param iti vākyaśeṣo bodhyaḥ //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 35.3, 9.0 kaṇṭhaparyantam ācchāditāṃ kuryādityarthaḥ //
RRSṬīkā zu RRS, 9, 35.3, 12.0 maṇikāpṛṣṭhe prakṣiptatṛṇadāhaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 35.3, 14.0 sindūrarasādau raktavarṇotpattiparyantamapi pākasyāvaśyakatvāt //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 39.2, 3.0 mṛdbhāṇḍe kharparasamāne viśālamukhe'ntastale nyubjaṃ sthāpanīyaṃ yallaghu tāmrapātraṃ tat pāradādigolakopari nyubjaṃ nidhāya mṛllavaṇādinā bhāṇḍatalatāmrapātramukhasaṃdhiṃ vilipya tayantrabhāṇḍaṃ lavaṇakṣārādyanyatamenāpūrya pidhānena pidhāya praharaparyantaṃ śālisphuṭanaparyantaṃ praharaparyantaṃ vā pacet //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
RRSṬīkā zu RRS, 9, 42.2, 2.0 bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 49.2, 5.0 ghaṭāntare tāpotpattiparyantaṃ pāradaśuddhyartham etadyantrasyopayogo bodhyaḥ //
RRSṬīkā zu RRS, 9, 56.3, 3.0 adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam //
RRSṬīkā zu RRS, 9, 64.3, 6.0 atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet //
RRSṬīkā zu RRS, 10, 13.2, 6.0 taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
RRSṬīkā zu RRS, 10, 50.2, 6.0 yathoktaguṇalābhaparyantamiti bhāvaḥ //
RRSṬīkā zu RRS, 10, 50.2, 22.0 kiṃca rasasevino varṣaparyantaṃ parihāraviśeṣaḥ //
RRSṬīkā zu RRS, 10, 54.3, 5.0 tadupalaśāṭhībhiḥ kaṇṭhaparyantaṃ pūrayet //
RRSṬīkā zu RRS, 11, 67.2, 2.0 alpakālaparyantaṃ tataḥ pathyasevino'pi narasya guṇavaikṛte sati guṇavikriyāyāṃ satyāṃ sa baddhapārada ābhāsa iti kīrtitaḥ //
Rasasaṃketakalikā
RSK, 4, 73.1 bhojayetkaṇṭhaparyantaṃ gurumāmiṣabhojanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 4.1 ataścānye 'prameyā asaṃkhyeyā yeṣāṃ na sukaraḥ paryanto 'dhigantumaparimitānapi kalpān bhāṣamāṇaiḥ //
SDhPS, 6, 39.1 bahavaścāsya śrāvakā bhaviṣyantyaparimāṇā yeṣāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 7, 7.0 tatkiṃ manyadhve bhikṣavaḥ śakyaṃ teṣāṃ lokadhātūnāmanto vā paryanto vā gaṇanayādhigantum //
SDhPS, 7, 11.0 śakyaṃ punarbhikṣavasteṣāṃ lokadhātūnāṃ kenacid gaṇakena vā gaṇakamahāmātreṇa vā gaṇanayā paryanto 'dhigantuṃ yeṣu vopanikṣiptāni tāni paramāṇurajāṃsi yeṣu vā nopanikṣiptāni //
SDhPS, 7, 12.0 na tveva teṣāṃ kalpakoṭīnayutaśatasahasrāṇāṃ śakyaṃ gaṇanāyogena paryanto 'dhigantum //
SDhPS, 9, 14.1 aparimitāṃśca kalpāṃstasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya āyuṣpramāṇaṃ bhaviṣyati yeṣāṃ kalpānāṃ na śakyaṃ gaṇanayā paryanto 'dhigantum //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 17, 32.1 saritsāgaraparyantā vasudhā bhasmasātkṛtā /
SkPur (Rkh), Revākhaṇḍa, 97, 168.2 saptasāgaraparyantā veṣṭitā tena bhārata //
SkPur (Rkh), Revākhaṇḍa, 218, 53.2 tatra sāgaraparyantaṃ mahātīrthamanuttamam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 23.2 navadravyavṛttir ekatvādiparārdhaparyantā /
Uḍḍāmareśvaratantra
UḍḍT, 9, 33.6 vajrapāṇigṛhaṃ gatvā gugguladhūpaṃ dattvā trisaṃdhyaṃ pūjayet sahasraṃ trisaṃdhyaṃ māsaparyantaṃ japet tato māsābhyantare pratyakṣā bhavati antimadine raktacandanenārghyaṃ dadyāt /
UḍḍT, 9, 34.2 iha nadīsaṃgame gatvā candanena maṇḍalaṃ kṛtvā agurudhūpaṃ dattvā sahasraikaṃ mantraṃ māsaparyantaṃ pratyahaṃ japet /
UḍḍT, 9, 35.3 evaṃ saptadinaparyantaṃ kuryāt /
UḍḍT, 9, 81.1 sparśād vimuktiparyantaṃ japet tadgatamānasaḥ /
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 15, 9.3 vāmakarāṅguliparyantaṃ gopitaṃ sūtracihnam apy acihnaṃ ca dṛśyate janasya viṣamasamākṣareṇa vīkṣite kālaḥ asamam api puruṣaṃ jānīyāt /
Yogaratnākara
YRā, Dh., 301.2 ghaṭikātrayaparyantaṃ tata uttārya peṣayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 13, 2.0 daśapeyasya ca tantram ātithyāparyantam ūrdhvaṃ cāvabhṛthāt //