Occurrences

Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā

Āpastambadharmasūtra
ĀpDhS, 1, 7, 10.0 nākāraṇād upaspṛśet //
ĀpDhS, 1, 15, 6.0 taptābhiś cākāraṇāt //
ĀpDhS, 1, 26, 1.0 dhenvanaḍuhoś cākāraṇāt //
ĀpDhS, 1, 32, 28.0 tṛṇachedanaloṣṭavimardanāṣṭhevanāni cākāraṇāt //
ĀpDhS, 2, 20, 16.0 sphoṭanāni cākāraṇāt //
Arthaśāstra
ArthaŚ, 1, 11, 21.1 ye ca kāraṇād abhikruddhāstān arthamānābhyāṃ śamayet akāraṇakruddhāṃstūṣṇīṃ daṇḍena rājadviṣṭakāriṇaśca //
Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Mahābhārata
MBh, 1, 74, 11.7 akāraṇād vidviṣanti parivādaṃ vadanti ca /
MBh, 1, 109, 17.4 maithunasthaṃ mahārāja yat tvaṃ hanyā hyakāraṇe //
MBh, 3, 33, 17.1 svabhāvataḥ pravṛtto 'nyaḥ prāpnoty arthān akāraṇāt /
MBh, 3, 33, 28.2 puruṣaḥ karmasādhyeṣu syācced ayam akāraṇam //
MBh, 3, 219, 3.2 akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ //
MBh, 7, 89, 22.1 akāraṇabhṛtastāta mama sainye na vidyate /
MBh, 9, 3, 39.2 akāraṇakṛtānyeva teṣāṃ vaḥ phalam āgatam //
MBh, 12, 159, 57.1 tyajatyakāraṇe yaśca pitaraṃ mātaraṃ tathā /
MBh, 12, 220, 72.2 kālaḥ kartā vikartā ca sarvam anyad akāraṇam //
MBh, 12, 286, 11.2 nākāraṇāt tad bhavati kāraṇair upapāditam //
MBh, 13, 1, 56.2 ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam //
MBh, 13, 112, 50.1 yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇe /
MBh, 13, 125, 30.2 akāraṇe 'bhiśasto 'si tenāsi hariṇaḥ kṛśaḥ //
Manusmṛti
ManuS, 3, 157.1 akāraṇe parityaktā mātāpitror guros tathā /
ManuS, 9, 175.1 mātāpitṛvihīno yas tyakto vā syād akāraṇāt /
Rāmāyaṇa
Rām, Bā, 2, 27.2 yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt //
Rām, Ay, 18, 6.2 avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt //
Rām, Ay, 47, 25.2 tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam //
Rām, Yu, 72, 7.2 tvayyakāraṇasaṃtapte saṃtaptahṛdayā vayam //
Rām, Utt, 70, 8.2 daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 15.1 dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam //
VaiśSū, 1, 1, 29.1 kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇam uktam //
VaiśSū, 5, 1, 3.0 abhighātaje musalakarmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ //
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 10, 17.1 tathā kāraṇākāraṇasamavāyācca //
Bodhicaryāvatāra
BoCA, 4, 39.1 akāraṇenaiva ripukṣatāni gātreṣv alaṃkāravadudvahanti /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 212.2 tvayā jīvitam ujhantī vidhṛtā kim akāraṇam //
BKŚS, 27, 63.1 cintitaṃ ca mayā diṅ māṃ vilakṣakam akāraṇe /
Kumārasaṃbhava
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
KumSaṃ, 8, 80.1 ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 203.2 akāraṇaripuś candro nirnimittāsuhṛt smaraḥ //
Kūrmapurāṇa
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
KūPur, 2, 16, 68.1 nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret /
Liṅgapurāṇa
LiPur, 1, 9, 48.1 akāraṇajagatsṛṣṭistathānugraha eva ca /
Matsyapurāṇa
MPur, 4, 13.2 na māmakāraṇe śaptuṃ tvamihārhasi mānada //
MPur, 23, 45.2 akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
Sāṃkhyakārikā
SāṃKār, 1, 67.1 samyagjñānādhigamāddharmādīnām akāraṇaprāptau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.6 evaṃ samyagjñānādhigamād utpannasamyagjñānasya dharmādīnām akāraṇaprāptau /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 3, 1.0 grāhyagrahaṇaprasiddhyākhyo grahītṛsadbhāve yo heturuktaḥ so'napadeśaḥ akāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 7, 2, 10, 3.0 saṃyogajaḥ kāraṇākāraṇayoḥ saṃyogāt kāryākāryagataḥ yathāṅgulyākāśasaṃyogābhyāṃ dvyaṅgulākāśasaṃyogaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 11.1, 3.0 vibhāgajastu aṅgulyoranyonyavibhāgād vinaṣṭamātre dvyaṅgule'ṅgulyākāśavibhāgaḥ kāraṇākāraṇayorvā hastākāśayor vibhāgāccharīrākāśavibhāgaḥ //
VaiSūVṛ zu VaiśSū, 10, 17.1, 1.0 kāraṇe ghaṭe'kāraṇe cāgnāvagnisaṃyogaḥ samavetatvāt kāraṇaṃ pākajānām //
VaiSūVṛ zu VaiśSū, 10, 17.1, 2.0 abhighātye karmakāraṇe 'bhihantari cākāraṇe samavetatvād vegavaddravyasaṃyogaḥ karmaṇaḥ kāraṇam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 7.2, 6.0 akāraṇam etad yasmāt //
Viṣṇupurāṇa
ViPur, 5, 1, 51.1 nākāraṇātkāraṇādvā kāraṇākāraṇānna ca /
ViPur, 5, 1, 51.1 nākāraṇātkāraṇādvā kāraṇākāraṇānna ca /
ViPur, 6, 5, 22.1 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam /
Yājñavalkyasmṛti
YāSmṛ, 2, 234.2 akāraṇe ca vikroṣṭā caṇḍālaś cottamān spṛśet //
Abhidhānacintāmaṇi
AbhCint, 2, 211.1 atihāsastvanusyūte 'pahāso 'kāraṇātkṛte /
Bhāratamañjarī
BhāMañj, 1, 911.2 kimakāraṇamasmāsu gatavānasi vikriyām //
BhāMañj, 5, 571.1 mohādakāraṇadveṣāddarpādvā marmadāraṇam /
Hitopadeśa
Hitop, 2, 159.4 akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati //
Kathāsaritsāgara
KSS, 1, 5, 67.2 kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi //
KSS, 2, 6, 56.1 tacchrutvā vigatāśaṅkastāmakāraṇadūṣitām /
KSS, 4, 2, 65.2 vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 11.0 evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya //
Rasaratnasamuccaya
RRS, 13, 23.2 śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 64.0 kāraṇaguṇapūrvakaṃ kāryaṃ dṛṣṭam akāraṇaguṇapūrvakaṃ ca dṛṣṭam //
SarvSund zu AHS, Sū., 9, 1.2, 66.0 akāraṇaguṇapūrvakaṃ ca dṛṣṭam yathā haridrākṣārasaṃyogād raktatā //
Tantrāloka
TĀ, 6, 193.1 akāraṇaṃ śivaṃ vindedyattadviśvasya kāraṇam /
TĀ, 11, 98.2 na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ //
Āryāsaptaśatī
Āsapt, 2, 299.2 kākānām abhiṣeke'kāraṇatāṃ vṛṣṭir anubhavati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //