Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Sarvāṅgasundarā
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā

Arthaśāstra
ArthaŚ, 1, 11, 21.1 ye ca kāraṇād abhikruddhāstān arthamānābhyāṃ śamayet akāraṇakruddhāṃstūṣṇīṃ daṇḍena rājadviṣṭakāriṇaśca //
Carakasaṃhitā
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Mahābhārata
MBh, 7, 89, 22.1 akāraṇabhṛtastāta mama sainye na vidyate /
MBh, 9, 3, 39.2 akāraṇakṛtānyeva teṣāṃ vaḥ phalam āgatam //
Rāmāyaṇa
Rām, Yu, 72, 7.2 tvayyakāraṇasaṃtapte saṃtaptahṛdayā vayam //
Vaiśeṣikasūtra
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 10, 17.1 tathā kāraṇākāraṇasamavāyācca //
Kumārasaṃbhava
KumSaṃ, 8, 80.1 ghūrṇamānanayanaṃ skhalatkathaṃ svedibindumad akāraṇasmitam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 203.2 akāraṇaripuś candro nirnimittāsuhṛt smaraḥ //
Liṅgapurāṇa
LiPur, 1, 9, 48.1 akāraṇajagatsṛṣṭistathānugraha eva ca /
Sāṃkhyakārikā
SāṃKār, 1, 67.1 samyagjñānādhigamāddharmādīnām akāraṇaprāptau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.6 evaṃ samyagjñānādhigamād utpannasamyagjñānasya dharmādīnām akāraṇaprāptau /
SKBh zu SāṃKār, 67.2, 1.9 dharmādīnām akāraṇaprāptau saṃskāravaśād dhṛtaśarīras tiṣṭhati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 24, 3.0 tasmādakāraṇaguṇapūrvatvānna bheryādeḥ sparśavato viśeṣaguṇaḥ śabdaḥ //
Bhāratamañjarī
BhāMañj, 5, 571.1 mohādakāraṇadveṣāddarpādvā marmadāraṇam /
Hitopadeśa
Hitop, 2, 159.4 akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati //
Kathāsaritsāgara
KSS, 2, 6, 56.1 tacchrutvā vigatāśaṅkastāmakāraṇadūṣitām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 11.0 evaṃ ca saṃyogaviyogānupapatter akāraṇatvam eva puruṣārthaṃ prati pradhānasya //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 64.0 kāraṇaguṇapūrvakaṃ kāryaṃ dṛṣṭam akāraṇaguṇapūrvakaṃ ca dṛṣṭam //
SarvSund zu AHS, Sū., 9, 1.2, 66.0 akāraṇaguṇapūrvakaṃ ca dṛṣṭam yathā haridrākṣārasaṃyogād raktatā //
Tantrāloka
TĀ, 11, 98.2 na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ //
Āryāsaptaśatī
Āsapt, 2, 299.2 kākānām abhiṣeke'kāraṇatāṃ vṛṣṭir anubhavati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 8.0 ata eva vaiśeṣike'pyuktaṃ trayāṇām akāryatvam akāraṇatvaṃ ca iti //
ĀVDīp zu Ca, Śār., 1, 131.2, 2.0 nanu kathamindriyārthayoḥ sukhaduḥkhakāraṇatvenopalabhyamānayor apyakāraṇatvam ityāha santītyādi //
ĀVDīp zu Ca, Śār., 1, 131.2, 5.0 indriyārthayoryogābhāve akāraṇatvena sati tu yoge kāraṇatvena yoga evānvayavyatirekābhyāṃ kāraṇam avadhāryeta iti bhāvaḥ //