Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa

Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Śār., 3, 15.5 yadi ca darśanādibhirātmā viṣayān vetti nirindriyo darśanādivirahādajñaḥ syāt ajñatvādakāraṇam akāraṇatvācca nātmeti vāgvastumātram etad vacanamanarthaṃ syāditi //
Ca, Śār., 6, 28.11 yadi hyakāle mṛtyurna syānniyatakālapramāṇam āyuḥ sarvaṃ syāt evaṃgate hitāhitajñānamakāraṇaṃ syāt pratyakṣānumānopadeśāścāpramāṇāni syurye pramāṇabhūtāḥ sarvatantreṣu yairāyuṣyāṇyanāyuṣyāṇi copalabhyante /
Mahābhārata
MBh, 3, 33, 28.2 puruṣaḥ karmasādhyeṣu syācced ayam akāraṇam //
MBh, 12, 220, 72.2 kālaḥ kartā vikartā ca sarvam anyad akāraṇam //
MBh, 13, 1, 56.2 ubhayaṃ kāraṇaṃ manye na kāraṇam akāraṇam //
Rāmāyaṇa
Rām, Ay, 47, 25.2 tareyam iṣubhiḥ kruddho nanu vīryam akāraṇam //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 15.1 dravyāśrayy aguṇavān saṃyogavibhāgeṣv akāraṇam anapekṣa iti guṇalakṣaṇam //
VaiśSū, 1, 1, 29.1 kāraṇasāmānye dravyakarmaṇāṃ karmākāraṇam uktam //
VaiśSū, 5, 1, 3.0 abhighātaje musalakarmaṇi vyatirekādakāraṇaṃ hastasaṃyogaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 212.2 tvayā jīvitam ujhantī vidhṛtā kim akāraṇam //
Kumārasaṃbhava
KumSaṃ, 4, 7.2 kim akāraṇam eva darśanaṃ vilapantyai rataye na dīyate //
Kūrmapurāṇa
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
Matsyapurāṇa
MPur, 23, 45.2 akāraṇaṃ kiṃ kṣayakṛjjanānāṃ soma tvayāpīttham akāri kāryam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 41.0 tathā ajñānaduḥkhamapi ahaṃkārasatkṛtagātro na jānan ko 'haṃ kuto'haṃ kasyāhaṃ kena vā bandhanena baddho'hamiti kiṃ kāraṇaṃ kimakāraṇaṃ kiṃ bhakṣyaṃ kimabhakṣyaṃ kiṃ peyaṃ kimapeyaṃ kiṃ satyaṃ kimasatyaṃ kim jñānaṃ kimajñānam ityajñānaduḥkhaṃ puruṣa evānubhavati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 3, 1.0 grāhyagrahaṇaprasiddhyākhyo grahītṛsadbhāve yo heturuktaḥ so'napadeśaḥ akāraṇamityarthaḥ //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 7.2, 6.0 akāraṇam etad yasmāt //
Viṣṇupurāṇa
ViPur, 6, 5, 22.1 kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam /