Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Vaitānasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 5, 4, 16.0 imaṃ nu māyinaṃ huva iti paryāso havavāṃś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 4.0 tyam u vaḥ satrāsāham iti paryāso viśvāsu gīrṣv āyatam ity abhyāyāmyam ivaitad ahas tena caturthasyāhno rūpam //
AB, 5, 6, 13.0 marutvāṁ indra mīḍhva iti paryāso neti na preti pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 5.0 upa no haribhiḥ sutam iti paryāsaḥ samānodarkaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 7.0 navamasya jyotiṣṭomaḥ paryāsaḥ sāptamika ityeke //
Gopathabrāhmaṇa
GB, 2, 3, 13, 10.0 pra mitrayor varuṇayor iti paryāsaḥ //
GB, 2, 3, 14, 12.0 ud ghed abhiśrutāmagham iti paryāsaḥ //
GB, 2, 3, 15, 10.0 ihendrāgnī upahvaya iti paryāsaḥ //
GB, 2, 3, 16, 10.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ //
GB, 2, 4, 1, 5.0 evā tvām indra vajrinn atreti paryāsaḥ //
GB, 2, 4, 2, 10.0 ud u brahmāṇy airata śravasyeti paryāsaḥ //
GB, 2, 4, 3, 5.0 imām ū ṣu prabhṛtiṃ sātaye dhā iti paryāsaḥ //
GB, 2, 4, 4, 7.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ //
GB, 2, 4, 15, 9.0 indrāvaruṇā yuvam adhvarāya na iti paryāsa aindrāvaruṇe //
GB, 2, 4, 16, 13.0 acchā ma indraṃ matayaḥ svarvida iti paryāsa aindrābārhaspatyaḥ //
GB, 2, 4, 17, 9.0 saṃ vāṃ karmaṇā sam iṣā hinomīti paryāsa aindrāvaiṣṇavaḥ //
GB, 2, 4, 18, 16.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarko 'ntaḥ sajāyā u ha vā avaināya //
Vaitānasūtra
VaitS, 3, 11, 2.2 uddhed abhi śrutāmagham iti paryāsaḥ /
VaitS, 3, 12, 13.1 ud u brahmāṇy airata śravasyeti paryāsaḥ //
VaitS, 4, 1, 9.1 acchā ma indraṃ matayaḥ svarvida iti paryāsaḥ //
VaitS, 4, 2, 6.2 antyaṃ pacchaḥ paryāsaḥ //
VaitS, 6, 5, 11.1 vyantarikṣam atirad iti paryāsaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 13.0 sa tv eva maitrāvaruṇasya ṣaḍahastotriya uttamaḥ saparyāsaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //