Occurrences

Jaiminigṛhyasūtra
Vaikhānasaśrautasūtra
Āpastambadharmasūtra
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Divyāvadāna
Laṅkāvatārasūtra
Viṣṇupurāṇa
Saddharmapuṇḍarīkasūtra

Jaiminigṛhyasūtra
JaimGS, 2, 8, 14.0 tiṣṭhann āsīnaḥ śayānaś caṅkramyamāṇo vā saṃhitāṃ prayuñjyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 8.0 unnayanaprabhṛtyā homān na caṅkramyate //
Āpastambadharmasūtra
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
Ṛgveda
ṚV, 8, 55, 4.2 aśvāso na caṅkramata //
Aṣṭasāhasrikā
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
Carakasaṃhitā
Ca, Śār., 8, 38.1 sā ced āvībhiḥ saṃkliśyamānā na prajāyetāthaināṃ brūyāt uttiṣṭha musalamanyataraṃ gṛhṇīṣva anenaitad ulūkhalaṃ dhānyapūrṇaṃ muhurmuhur abhijahi muhurmuhur avajṛmbhasva caṅkramasva cāntarāntareti evamupadiśantyeke /
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 3, 52.2 so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat //
MBh, 1, 96, 53.79 tasyāścaṅkramyamāṇāyāḥ samāḥ pañca gatāḥ parāḥ /
MBh, 1, 211, 14.1 tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām /
MBh, 3, 137, 1.2 caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ /
MBh, 5, 23, 22.2 nāgaḥ prabhinna iva naḍvalāsu caṅkramyate kaccid enaṃ smaranti //
MBh, 5, 108, 15.2 aṣṭāviṃśatirātraṃ ca caṅkramya saha bhānunā /
MBh, 14, 6, 18.2 caṅkramīti diśaḥ sarvā digvāsā mohayan prajāḥ //
MBh, 14, 6, 22.2 unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham /
MBh, 14, 15, 4.2 caṅkramyamāṇau saṃhṛṣṭāvaśvināviva nandane //
Saundarānanda
SaundĀ, 7, 22.2 śāntātmane 'ntargatamānasāya caṅkramyamāṇāya nirutsukāya //
Divyāvadāna
Divyāv, 12, 321.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane 'ntarhitaḥ pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā caṅkramyate tiṣṭhati niṣīdati śayyāṃ kalpayati //
Divyāv, 12, 343.1 kecidbuddhanirmāṇāścaṅkramyante kecit tiṣṭhanti kecinniṣīdanti kecicchāyāṃ kalpayanti tejodhātumapi samāpadyante jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kurvanti //
Laṅkāvatārasūtra
LAS, 2, 132.53 te saṃsāragaticakre punarmahāmate caṅkramyante /
Viṣṇupurāṇa
ViPur, 5, 37, 49.1 caṅkramyamāṇau tau rāmaṃ vṛkṣamūle kṛtāsanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //