Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Mahābhārata
Nāradasmṛti

Aitareyabrāhmaṇa
AB, 1, 11, 5.0 patnīr na saṃyājayet saṃsthitayajur na juhuyāt //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
AB, 3, 45, 5.0 ta upavasatham atanvata tam upavasathye 'hany āpnuvaṃs tam āptvāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhy upavasatha āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 10, 14.0 śaṃyunā prastaraparidhi saṃprakīrya saṃprasrāvya srucau vimucya jāghanyā patnīṃ saṃyājayanti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 8.0 jāghanyā patnīḥ saṃyājayati //
Gopathabrāhmaṇa
GB, 2, 1, 25, 13.0 atha yat patnīṃ na saṃyājayanti net patnīṃ pravṛṇajānīti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 11, 6.0 sa yo 'tra saṃyājayet //
Kāṭhakasaṃhitā
KS, 6, 8, 51.0 yathā patnīs saṃyājayaty evam eva tat //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 1.0 patnīḥ saṃyājya prāñca udetyāyaṃ sahasramānava ity aticchandasāhavanīyam upatiṣṭhante //
PB, 5, 10, 12.0 pṛṣadājyena pracarya patnīs saṃyājayanti //
Pāraskaragṛhyasūtra
PārGS, 3, 8, 9.0 vyāghāraṇānte patnīḥ saṃyājayantīndrāṇyai rudrāṇyai śarvāṇyai bhavānyā agniṃ gṛhapatimiti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 12.0 pratyañcaḥ paretya patnīḥ saṃyājayanti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 2.1 gārhapatye patnīḥ saṃyājayanty aparo hotā dakṣiṇo 'dhvaryur uttara āgnīdhraḥ paścārdhe hotuḥ patnī //
VārŚS, 1, 6, 7, 31.1 jāghanyā patnīḥ saṃyājayaty uttānāyā devānāṃ patnībhyo 'vadyatīḍāṃ cāgnaye gṛhapataye cāgnīdhe ca //
VārŚS, 1, 7, 4, 58.1 na patnīḥ saṃyājayanti na samiṣṭayajur juhoti //
VārŚS, 3, 2, 4, 8.0 pṛṣadājyena caritvā patnīḥ saṃyājayanti //
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 9.0 dakṣiṇena vihāraṃ jāghanīṃ hṛtvā tayā patnīḥ saṃyājayanti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 8, 5, 6.1 atha jāghanyā patnīḥ saṃyājayanti /
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 4, 6, 8, 19.5 gṛhapater eva gārhapatye jāghanyā patnīḥ saṃyājayanti /
Ṛgvedakhilāni
ṚVKh, 3, 10, 14.2 ayājitāś cāsaṃyājyās tat pāvamānībhir aham punāmi //
Mahābhārata
MBh, 1, 155, 19.2 taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati //
MBh, 12, 315, 8.2 saṃyājayanto viprāṃśca rājanyāṃśca viśastathā //
Nāradasmṛti
NāSmṛ, 2, 3, 11.2 yādṛcchike tu saṃyājye tattyāge nāsti kilbiṣam //