Occurrences

Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Kathāsaritsāgara
Rasaratnasamuccaya
Śyainikaśāstra

Gopathabrāhmaṇa
GB, 1, 2, 24, 9.1 etasya lokasya paryāptaye /
GB, 1, 2, 24, 23.2 etasya lokasya paryāptaye //
Kāṭhakasaṃhitā
KS, 8, 5, 43.0 paryāptyai //
Pañcaviṃśabrāhmaṇa
PB, 12, 5, 4.0 anto vai tṛtīyam ahas tasyaitāḥ paryāptyai //
PB, 12, 11, 1.0 pari priyā divaḥ kavir iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai //
PB, 13, 11, 1.0 parisvāno giriṣṭhā iti parivatyo gāyatryo bhavanti sarvasya paryāptyai //
PB, 15, 3, 3.0 parīto ṣiñcatā sutam iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 5, 4.0 parityaṃ haryataṃ harim iti parivatyo bhavantyanto vai navamam ahas tasyaitāḥ paryāptyai //
Taittirīyasaṃhitā
TS, 5, 1, 3, 54.1 paryāptyai //
Āpastambaśrautasūtra
ĀpŚS, 20, 11, 8.0 bhūtaṃ bhavyaṃ bhaviṣyad iti paryāptīḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 66.0 paryāptivacaneṣv alamartheṣu //
Carakasaṃhitā
Ca, Vim., 8, 128.3 na hyatipatitakālamaprāptakālaṃ vā bheṣajamupayujyamānaṃ yaugikaṃ bhavati kālo hi bhaiṣajyaprayogaparyāptimabhinirvartayati //
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Mahābhārata
MBh, 12, 127, 1.2 nāmṛtasyeva paryāptir mamāsti bruvati tvayi /
MBh, 14, 55, 27.3 paryāptaye tad bhadraṃ te gaccha tāta yathecchakam //
Rāmāyaṇa
Rām, Utt, 57, 12.2 bhakṣayāṇāvasaṃtuṣṭau paryāptiṃ ca na jagmatuḥ //
Divyāvadāna
Divyāv, 9, 10.0 kathaṃ meṇḍhakasnuṣā sā ekasyārthāya gandhaṃ sampādayati śatasahasrasya paryāptirbhavati //
Matsyapurāṇa
MPur, 113, 2.2 paryāptiṃ parimāṇaṃ ca gatiścandrārkayostathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 19, 8.0 kṛtsnamiti prayogaprāptau paryāptimadhikurute na tu harṣādiprāptāv ityarthaḥ //
Suśrutasaṃhitā
Su, Śār., 10, 48.2 dadyād ā stanyaparyāpter bālānāṃ vīkṣya mātrayā //
Kathāsaritsāgara
KSS, 5, 3, 47.2 dhāturadbhutanirmāṇaparyāptim iva rūpiṇīm //
KSS, 5, 3, 201.2 nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam //
Rasaratnasamuccaya
RRS, 22, 8.2 gajākhyapuṭaparyāptiḥ śāṇakarṣamitotpalaiḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 75.1 te tu svodaraparyyāptimātramāṃsāya kevalam /