Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Kauṣītakagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 10.2 yad anenānadhyāye 'dhīyīta yad guravaḥ kopitā yāny akāryāṇi bhavanti tābhiḥ punīte /
Jaiminigṛhyasūtra
JaimGS, 2, 8, 19.0 dvādaśa saṃhitā adhītya yad anenānadhyāyeṣv adhītaṃ yad guravaḥ kopitā yāny akāryāṇi kṛtāni tābhiḥ pavate //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 8.1 adhītya ca kāryākārye jñāsyāmi //
Vasiṣṭhadharmasūtra
VasDhS, 27, 1.1 yady akāryaśataṃ sāgraṃ kṛtaṃ vedaś ca dhāryate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 4.0 akāryakāriṇam //
Arthaśāstra
ArthaŚ, 1, 19, 26.1 durdarśo hi rājā kāryākāryaviparyāsam āsannaiḥ kāryate //
Buddhacarita
BCar, 11, 21.2 madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti //
Carakasaṃhitā
Ca, Vim., 8, 128.1 āturāvasthāsvapi tu kāryākāryaṃ prati kālākālasaṃjñā tadyathā asyām avasthāyāmasya bheṣajasyākālaḥ kālaḥ punaranyasyeti etadapi hi bhavatyavasthāviśeṣeṇa tasmādāturāvasthāsvapi hi kālākālasaṃjñā /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Mahābhārata
MBh, 1, 3, 90.2 na mayā strīṇāṃ vacanād idam akāryaṃ kāryam /
MBh, 1, 3, 90.4 akāryam api tvayā kāryam iti //
MBh, 1, 68, 13.26 varjitākāryakaraṇair dānaśīlair dayāparaiḥ /
MBh, 1, 87, 17.3 dharmādharmau suviniścitya samyak kāryākāryeṣvapramattaścared yaḥ /
MBh, 1, 173, 3.4 tatra me saṃśayo jātaḥ kāryākāryaviniścaye /
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 3, 127, 18.2 kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet /
MBh, 3, 149, 47.1 svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā /
MBh, 3, 197, 6.1 akāryaṃ kṛtavān asmi rāgadveṣabalātkṛtaḥ /
MBh, 3, 205, 28.1 akāryakaraṇāccāpi bhṛśaṃ me vyathitaṃ manaḥ /
MBh, 3, 206, 2.1 ajānatā mayākāryam idam adya kṛtaṃ mune /
MBh, 3, 247, 1.2 maharṣe 'kāryabuddhistvaṃ yaḥ svargasukham uttamam /
MBh, 3, 291, 5.2 kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam //
MBh, 3, 297, 6.1 yasya kāryam akāryaṃ vā samam eva bhavatyuta /
MBh, 4, 13, 15.2 vivarjanaṃ hyakāryāṇām etat satpuruṣavratam //
MBh, 4, 64, 5.2 akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām /
MBh, 5, 12, 17.1 nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ /
MBh, 5, 34, 41.1 akāryakaraṇād bhītaḥ kāryāṇāṃ ca vivarjanāt /
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 5, 40, 21.2 kāryākārye pūjayitvā prasādya yaḥ saṃpṛcchenna sa muhyet kadācit //
MBh, 5, 91, 11.1 ā keśagrahaṇānmitram akāryāt saṃnivartayan /
MBh, 5, 126, 17.1 kṛtvā bahūnyakāryāṇi pāṇḍaveṣu nṛśaṃsavat /
MBh, 5, 178, 24.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 6, BhaGī 16, 24.1 tasmācchāstraṃ pramāṇaṃ te kāryākāryavyavasthitau /
MBh, 6, BhaGī 18, 30.1 pravṛttiṃ ca nivṛttiṃ ca kāryākārye bhayābhaye /
MBh, 6, BhaGī 18, 31.1 yayā dharmamadharmaṃ ca kāryaṃ cākāryameva ca /
MBh, 7, 120, 16.2 kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe //
MBh, 7, 168, 29.1 yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe /
MBh, 7, 169, 12.1 akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan /
MBh, 8, 49, 15.1 akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai /
MBh, 8, 49, 17.1 aniścayajño hi naraḥ kāryākāryaviniścaye /
MBh, 8, 49, 18.1 na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃcana /
MBh, 9, 49, 53.2 vidhiṃ ca yogasya paraṃ kāryākāryaṃ ca śāstrataḥ //
MBh, 12, 32, 10.2 tānyakāryāṇi me brahman dahanti ca tapanti ca //
MBh, 12, 35, 9.1 akāryāṇyapi vakṣyāmi yāni tāni nibodha me /
MBh, 12, 35, 13.2 sarvāṇyetānyakāryāṇi prāhur dharmavido janāḥ //
MBh, 12, 36, 32.1 eṣa eva tu sarveṣām akāryāṇāṃ vidhir bhavet /
MBh, 12, 37, 5.2 kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate //
MBh, 12, 57, 7.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 12, 59, 19.2 raktāśca nābhyajānanta kāryākāryaṃ yudhiṣṭhira //
MBh, 12, 63, 1.3 śuśrūṣaṇaṃ cāpi tathārthahetor akāryam etat paramaṃ dvijasya //
MBh, 12, 89, 18.2 kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet //
MBh, 12, 91, 15.2 akāryāṇāṃ manuṣyendra sa sīmāntakaraḥ smṛtaḥ //
MBh, 12, 120, 18.3 sāntvayogamatiḥ prājñaḥ kāryākāryavicārakaḥ //
MBh, 12, 121, 30.2 virāddhiścaiva rāddhiśca kāryākārye balābale //
MBh, 12, 122, 19.2 naiva kāryaṃ na cākāryaṃ bhojyābhojyaṃ na vidyate //
MBh, 12, 128, 37.1 akāryam api yajñārthaṃ kriyate yajñakarmasu /
MBh, 12, 128, 44.2 na tulyadoṣaḥ syād evaṃ kāryākāryeṣu bhārata //
MBh, 12, 135, 1.3 dīrghasūtraṃ samāśritya kāryākāryaviniścaye //
MBh, 12, 136, 14.2 deśaṃ kālaṃ ca vijñāya kāryākāryaviniścaye //
MBh, 12, 138, 48.1 guror apyavaliptasya kāryākāryam ajānataḥ /
MBh, 12, 152, 10.2 sāhasānāṃ ca sarveṣām akāryāṇāṃ kriyāstathā //
MBh, 12, 169, 16.2 kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati //
MBh, 12, 173, 20.1 akāryam iti caivemaṃ nātmānaṃ saṃtyajāmyaham /
MBh, 12, 229, 16.2 dharmajñāni viśiṣṭāni kāryākāryopadhāraṇāt //
MBh, 12, 254, 46.3 akāryaṃ nahuṣākārṣīr lapsyāmastvatkṛte bhayam //
MBh, 12, 276, 7.1 jñāne hyevaṃ pravṛttiḥ syāt kāryākārye vijānataḥ /
MBh, 12, 284, 8.1 sa jānann api cākāryam arthārthaṃ sevate naraḥ /
MBh, 12, 308, 63.1 sā tvam etānyakāryāṇi kāryāpekṣā vyavasyasi /
MBh, 12, 329, 38.3 tataḥ sa nahuṣam abravīd akāryapravṛtta pāpa patasva mahīm /
MBh, 13, 37, 9.1 yasminn etāni dṛśyante na cākāryāṇi bhārata /
MBh, 13, 112, 16.2 naraḥ karotyakāryāṇi parārthe lobhamohitaḥ //
MBh, 13, 113, 6.2 naraḥ kṛtvāpyakāryāṇi tadā dharmeṇa yujyate //
MBh, 13, 134, 53.1 yadyakāryam adharmaṃ vā yadi vā prāṇanāśanam /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 149, 5.1 akāryam asakṛt kṛtvā dṛśyante hyadhanā narāḥ /
MBh, 14, 31, 9.1 akāryam api yeneha prayuktaḥ sevate naraḥ /
Manusmṛti
ManuS, 5, 107.1 kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ /
ManuS, 10, 98.2 anācarann akāryāṇi nivarteta ca śaktimān //
ManuS, 11, 96.2 akāryam anyat kuryād vā brāhmaṇo madamohitaḥ //
ManuS, 11, 240.1 mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ /
Nyāyasūtra
NyāSū, 4, 2, 20.0 antarbahiśca kāryadravyasya kāraṇāntaravacanād akārye tadabhāvaḥ //
Rāmāyaṇa
Rām, Bā, 61, 13.2 akāryam iva paśyāmaḥ śvamāṃsam iva bhojane //
Rām, Ay, 101, 7.1 kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ /
Rām, Ay, 101, 27.2 akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ //
Rām, Ay, 109, 27.2 akāryavaśam āpannāḥ striyo yāḥ khalu tadvidhāḥ //
Rām, Ār, 29, 15.2 kāryākāryaṃ na jānanti te nirastaṣaḍindriyāḥ //
Rām, Ki, 18, 48.2 tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ //
Rām, Ki, 39, 16.2 deśakālanayair yuktaḥ kāryākāryaviniścaye //
Rām, Su, 19, 4.2 akāryaṃ na mayā kāryam ekapatnyā vigarhitam /
Rām, Su, 24, 33.1 akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ /
Rām, Yu, 51, 13.1 hitānubandham ālokya kāryākāryam ihātmanaḥ /
Rām, Yu, 82, 9.2 akāryam apahāsyaṃ ca sarvalokavigarhitam //
Rām, Utt, 65, 24.1 yo hyadharmam akāryaṃ vā viṣaye pārthivasya hi /
Saṅghabhedavastu
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 74.1 adrākṣur anye 'pi sattvāḥ sattvaṃ sattve vipratipannaṃ dṛṣṭvā ca punaḥ pāṃsum api kṣipanti loṣṭam api śarkarā api kapālāny apyevaṃ cāhuḥ dhig grāmyasattva akāryakāraka dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti //
SBhedaV, 1, 78.1 evaṃ cāhuḥ dhig grāmyasattva dhig grāmyasattva akāryakāraka katham idānīṃ tvaṃ bhoḥ sattva sattvaṃ dūṣayasīti iti hi gautamā yat pūrvam adharmasaṃmataṃ tad etarhi dharmasaṃmatam yat pūrvam avinayasaṃmataṃ tad etarhi vinayasaṃmatam yat pūrvaṃ garhyasaṃmataṃ tad etarhi praśasyasaṃmatam //
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
SBhedaV, 1, 80.1 yataś ca te sattvās tasmin pāpake asaddharme 'tyarthaṃ pātakavratam āpannās tatas te udyuktā agārāṇi māpayitum iha vayam akāryaṃ kariṣyāma iha vayam akāryaṃ kariṣyāma iti agāram agāram iti saṃjñā udapādi //
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 64.1 sarvathā dhig akāryajñam aiśvaryajanitaṃ madam /
BKŚS, 22, 215.2 akāryam idam etena kṛtaṃ karma dvijanmanā //
Daśakumāracarita
DKCar, 1, 5, 14.4 tathā hi loke paṇḍitā api dākṣiṇyenākāryaṃ kurvanti iti /
DKCar, 2, 3, 121.1 ayi hṛdaya kimidamakāryaṃ kāryavadadhyavasāya tadasaṃbhavena kimevam uttāmyasi //
DKCar, 2, 7, 61.0 kṣaṇadāndhakāragandhahastidāraṇaikakesariṇam kanakaśailaśṛṅgaraṅgalāsyalīlānaṭam gaganasāgaraghanataraṅgarājilaṅghanaikanakram kāryākāryasākṣiṇam sahasrārciṣaṃ sahasrākṣadigaṅganāṅgarāgarāgāyitakiraṇajālam raktanīrajāñjalinārādhya nijaniketanaṃ nyaśiśriyam //
Kātyāyanasmṛti
KātySmṛ, 1, 482.1 prāṇātyaye tu yatra syād akāryakaraṇaṃ kṛtam /
Kūrmapurāṇa
KūPur, 1, 15, 100.1 sa śokenābhisaṃtaptaḥ kāryākāryaṃ mahāmuniḥ /
KūPur, 2, 14, 24.1 gurorapyavaliptasya kāryākāryam ajānataḥ /
Liṅgapurāṇa
LiPur, 1, 34, 16.2 yadyakāryasahasrāṇi kṛtvā yaḥ snāti bhasmanā //
Matsyapurāṇa
MPur, 48, 50.2 kāryākārye na vāgamyāgamanaṃ ca tathaiva ca //
MPur, 108, 13.1 vikrayaḥ sarvabhāṇḍānāṃ kāryākāryam ajānataḥ /
MPur, 131, 39.2 hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ //
MPur, 158, 3.2 akāryaṃ kriyate mūḍhaiḥ prāyaḥ krodhasamīritaiḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 97.1 mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.50 tathāśritam vyaktam anāśritam avyaktam akāryatvāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 10, 3.0 saṃyogajaḥ kāraṇākāraṇayoḥ saṃyogāt kāryākāryagataḥ yathāṅgulyākāśasaṃyogābhyāṃ dvyaṅgulākāśasaṃyogaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 11.1 kāryametadakāryaṃ ca naitadevaṃ sphuṭaṃ tvidam /
ViPur, 4, 7, 25.1 āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate //
Viṣṇusmṛti
ViSmṛ, 22, 90.1 kṣāntyā śudhyanti vidvāṃso dānenākāryakāriṇaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 52.1, 3.1 mahāmohamayenendrajālena prakāśaśīlaṃ sattvam āvṛtya tad evākārye niyuṅkta iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 32.1 akāryakāriṇāṃ dānaṃ vego nadyāś ca śuddhikṛt /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 11.2 bhujagā iva mantrahatā bhavanty akāryakṣamā lagne //
Ṭikanikayātrā, 9, 8.2 akāryabhīto 'śruvilocanaś ca śivaṃ na bhartus turago 'bhidhatte //
Bhāratamañjarī
BhāMañj, 5, 146.1 vṛttihīno 'pi nākāryaṃ na darpaṃ balavānapi /
BhāMañj, 13, 186.1 bhakṣyābhakṣyavicāreṇa kāryākāryavibhedataḥ /
BhāMañj, 13, 346.1 mantraśrāvamakāryaṃ ca kośalopaṃ ca mantriṇām /
BhāMañj, 13, 393.2 protsāhānāmakāryeṣu kurvīthā dustareṣvareḥ //
BhāMañj, 13, 966.1 kāryākāryavimarśāya rājñā pṛṣṭaḥ pitāmahaḥ /
Garuḍapurāṇa
GarPur, 1, 106, 22.1 akāryakāriṇāṃ dānaṃ vego nadyāstu śuddhikṛt /
Hitopadeśa
Hitop, 3, 36.6 bhavet svapararāṣṭrāṇāṃ kāryākāryāvalokane /
Hitop, 3, 105.5 yo 'kāryaṃ kāryavacchāsti sa kiṃ mantrī nṛpecchayā /
Hitop, 3, 105.6 varaṃ svāmimanoduḥkhaṃ tannāśo na tv akāryataḥ //
Hitop, 3, 133.3 anītipavanakṣipto 'kāryābdhau sa nimajjati //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 49.2 akāryametadviprāṇāṃ yastvimaṃ pibate stanam /
SkPur (Rkh), Revākhaṇḍa, 170, 22.2 kāryākāryaṃ na vijñāya śūlamāropayaddvijam //
Sātvatatantra
SātT, 5, 8.1 ahiṃsā brahmacaryaṃ ca satyaṃ lajjā hy akāryataḥ /