Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 14.1 apa krāma nānadatī vinaddhā gardabhīva /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 9.1 praitu vājī kanikradan nānadad rāsabhaḥ patvā /
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.2 sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ /
TS, 5, 1, 5, 63.1 nānadad rāsabhaḥ patveti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 46.1 praitu vājī kanikradan nānadad rāsabhaḥ patvā /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
Ṛgveda
ṚV, 1, 30, 16.1 śaśvad indraḥ popruthadbhir jigāya nānadadbhiḥ śāśvasadbhir dhanāni /
ṚV, 1, 64, 8.1 siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ /
ṚV, 1, 140, 5.2 yat sīm mahīm avanim prābhi marmṛśad abhiśvasan stanayann eti nānadat //
ṚV, 1, 140, 8.2 tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam //
ṚV, 3, 2, 11.1 sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ /
ṚV, 6, 6, 2.1 sa śvitānas tanyatū rocanasthā ajarebhir nānadadbhir yaviṣṭhaḥ /
ṚV, 8, 20, 5.1 acyutā cid vo ajmann ā nānadati parvatāso vanaspatiḥ /
ṚV, 9, 70, 6.1 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ /
ṚV, 10, 67, 9.1 taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe /
Mahābhārata
MBh, 1, 199, 11.19 nānadyamāno bahubhistūryaśabdaiḥ sahasraśaḥ //
MBh, 3, 274, 18.2 siṃhanādāḥ sapaṭahā divi divyāś ca nānadan //
MBh, 7, 13, 5.1 nānadyamānaḥ parjanyaḥ sānilaḥ śucisaṃkṣaye /
MBh, 7, 20, 22.1 tasya nānadato droṇaḥ śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 20, 27.1 nānadyamānaḥ parjanyo miśravāto himātyaye /
MBh, 7, 24, 17.1 tasya nānadataḥ ketum uccakarta sakārmukam /
MBh, 7, 104, 31.2 śatrusenādhvaniṃ śrutvā tāvakā hyapi nānadan /
MBh, 8, 12, 33.1 tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt /
MBh, 8, 13, 20.2 bibheda pārthaḥ sa papāta nānadan himādrikūṭaḥ kuliśāhato yathā //
MBh, 8, 15, 32.1 tasya nānadataḥ ketuṃ candanāgurubhūṣitam /
MBh, 8, 16, 15.1 teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām /
MBh, 8, 18, 27.1 sa chinnadhanvā samare khaḍgam udyamya nānadan /
MBh, 8, 64, 2.1 nānadyamānaṃ ninadair manojñair vāditragītastutibhiś ca nṛttaiḥ /
MBh, 9, 15, 39.2 papāta ruciraḥ siṃho bhīmasenasya nānadan //
MBh, 12, 225, 9.2 praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat //
Rāmāyaṇa
Rām, Yu, 47, 43.1 te vadhyamānāḥ patitāgryavīrā nānadyamānā bhayaśalyaviddhāḥ /
Rām, Yu, 49, 16.1 tasya nānadyamānasya kumbhakarṇasya dhīmataḥ /
Rām, Yu, 61, 43.1 tasya nānadyamānasya śrutvā ninadam adbhutam /
Suśrutasaṃhitā
Su, Ka., 5, 72.2 etena bheryaḥ paṭahāśca digdhā nānadyamānā viṣamāśu hanyuḥ //