Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 10, 7.2 cirayānasamprasthitaḥ paripakvakuśalamūlaḥ sa kauśika bodhisattvo mahāsattvo veditavyaḥ yo'vyākṛta imāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 8.3 paripakvakuśalamūlo hi bhagavan sa bodhisattvo mahāsattvo veditavyaḥ ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 9.4 paripakvakuśalamūlo hi sa śāriputra bodhisattvo mahāsattvo bhaviṣyati ya imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 10.3 evameva bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ lapsyate darśanāya vandanāya paryupāsanāya śravaṇāya kaḥ punarvādaḥ śrutvā codgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayituṃ upadeṣṭuṃ uddeṣṭuṃ svādhyāpanāya /
ASāh, 10, 10.19 tatkasya hetoḥ tathā hi asyemāni pūrvanimittāni saṃdṛśyante yadutemāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāya /
ASāh, 10, 11.8 tatkasya hetoḥ tathā hyenāṃ gambhīrāṃ prajñāpāramitāṃ labhate darśanāya vandanāya paryupāsanāya śravaṇāyeti /
ASāh, 10, 11.12 evameva bhagavan yadā bodhisattvo mahāsattvo labhate imāṃ gambhīrāṃ prajñāpāramitāṃ darśanāya vandanāya paryupāsanāya śravaṇāya upavartate tasyeyaṃ gambhīrā prajñāpāramitā /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
Lalitavistara
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 57.2 abhiniṣkrāntāśca trāyatriṃśaddevaputrā bodhisattvasya darśanāya vandanāya paryupāsanāya /
LalVis, 6, 60.1 āgacchanti sma khalu punarbhikṣavaḥ pūrvadakṣiṇapaścimottarābhyo digbhyo 'dhastādupariṣṭāt santāddaśabhyo digbhyo bahūni bodhisattvaśatasahasrāṇi bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca dharmasaṃgītisaṃgāyanāya ca /
Mahābhārata
MBh, 12, 276, 2.2 gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam /
MBh, 15, 12, 3.1 paryupāsanakāle tu viparītaṃ vidhīyate /
Divyāvadāna
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 101.1 atha rājā prasenajit kauśalo bhadraṃ yānamabhiruhya śrāvastyā niryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 102.1 yeṣāṃ ca dharmaṃ deśayiṣyati te cāsya madhuranirghoṣaṃ śrutvā valgumanojñaṃ devā apyupasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 103.1 devaputrā api devakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 104.1 śakrā api brahmāṇo 'pi brahmakāyikā api devaputrā upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 105.1 nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 106.1 asurā asurakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 107.1 garuḍā garuḍakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 108.1 kinnarāḥ kinnarakanyā api mahoragā mahoragakanyā api yakṣā yakṣakanyā api piśācāḥ piśācakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //