Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 29, 52.1 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā /
LiPur, 1, 34, 12.1 śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā /
LiPur, 1, 60, 1.2 śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ /
LiPur, 1, 60, 2.1 śeṣāṇāṃ prakṛtiṃ samyagvakṣyamāṇāṃ nibodhata /
LiPur, 1, 85, 218.2 śeṣāṇāmapi pāpānāṃ japetpañcasahasrakam //
LiPur, 1, 88, 61.2 prāpnuyuḥ karmabhiḥ śeṣairduḥkhaṃ vā yadi vetarat //
LiPur, 1, 96, 38.1 tavānyonyāvatārāṇi kāni śeṣāṇi sāṃpratam /
LiPur, 1, 96, 121.2 śeṣalokasya sopānaṃ vāñchitārthaikasādhanam //
LiPur, 2, 10, 44.2 brahmāṇḍāni ca śeṣāṇi tathā sāvaraṇāni ca //
LiPur, 2, 21, 32.1 ardhaṃ śivāya dattvaiva śeṣārdhena tu homayet /
LiPur, 2, 22, 3.2 snātvā ṣaṣṭhena taccheṣāṃ mṛdaṃ hastagatāṃ punaḥ //
LiPur, 2, 22, 19.2 āpo hi ṣṭhādibhiścaiva śeṣamāghrāya vai jalam //
LiPur, 2, 22, 69.2 galamekāṅgulaṃ caiva śeṣaṃ dviguṇavistaram //
LiPur, 2, 23, 11.1 varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu /
LiPur, 2, 28, 86.2 kṛtvā dattvā śivāyātha kiṃciccheṣaṃ ca buddhimān //
LiPur, 2, 29, 13.2 śeṣaṃ sarvaṃ ca vidhivattulāhemavadācaret //