Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Kauśikasūtrakeśavapaddhati
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyabrāhmaṇa
AB, 7, 2, 8.0 adhyardhaśataṃ kāye sakthinī dvipañcāśe ca viṃśe corū dvipañcaviṃśe śeṣaṃ tu śirasy upari dadhyāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 13.1 guṇavān hi śeṣāṇāṃ bhartā bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 3.0 śeṣāṇi vaitānikāni syuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 20, 8, 21.0 śeṣe dīkṣāvratābhāvāt //
KātyŚS, 21, 1, 10.0 dvitīyocchrite śeṣān //
Vasiṣṭhadharmasūtra
VasDhS, 14, 25.3 tasmād annam apoddhṛtya śeṣaṃ saṃskāram arhati /
Arthaśāstra
ArthaŚ, 1, 5, 14.1 śeṣam ahorātrabhāgam apūrvagrahaṇaṃ gṛhītaparicayaṃ ca kuryāt agṛhītānām ābhīkṣṇyaśravaṇaṃ ca //
ArthaŚ, 2, 5, 22.2 yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye //
ArthaŚ, 2, 6, 12.1 rājavarṣaṃ māsaḥ pakṣo divasaśca vyuṣṭam varṣāhemantagrīṣmāṇāṃ tṛtīyasaptamā divasonāḥ pakṣāḥ śeṣāḥ pūrṇāḥ pṛthagadhimāsakaḥ iti kālaḥ //
ArthaŚ, 2, 6, 13.1 karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvī ca //
ArthaŚ, 2, 11, 18.1 tadvatśeṣāḥ //
ArthaŚ, 2, 11, 36.1 śeṣāḥ kācamaṇayaḥ //
ArthaŚ, 2, 11, 112.1 śeṣā navanītavarṇā //
ArthaŚ, 2, 15, 59.1 śeṣāṇām ato mṛgapaśupakṣivyālānām ekabhaktād anumānaṃ grāhayet //
ArthaŚ, 4, 1, 64.1 śeṣāṇāṃ karmaṇāṃ niṣpattivetanaṃ śilpināṃ kalpayet //
Buddhacarita
BCar, 8, 87.2 kṛtamiti savadhūjanaḥ sadāro nṛpatirapi pracakāra śeṣakāryam //
BCar, 11, 48.2 śayyā tathaikāsanamekameva śeṣā viśeṣā nṛpatermadāya //
Carakasaṃhitā
Ca, Sū., 5, 66.2 tailāddaśaguṇaṃ śeṣaṃ kaṣāyamavatārayet //
Ca, Sū., 17, 103.1 āsāṃ hṛnnābhibastijāḥ paripakvāḥ sānnipātikī ca maraṇāya śeṣāḥ punaḥ kuśalam āśupratikāriṇaṃ cikitsakamāsādyopaśāmyanti /
Ca, Sū., 21, 59.2 tamobhavāmāhuraghasya mūlaṃ śeṣāḥ punarvyādhiṣu nirdiśanti //
Ca, Cik., 5, 38.2 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ //
Ca, Cik., 30, 290.1 tānetān kāpilabaliḥ śeṣān dṛḍhabalo 'karot /
Mahābhārata
MBh, 2, 14, 19.1 ṣaḍaśītiḥ samānītāḥ śeṣā rājaṃścaturdaśa /
MBh, 3, 12, 5.1 tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ /
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 5, 15, 29.3 āpaḥ śeṣāḥ sadā cāpaḥ praveṣṭuṃ notsahāmyaham /
MBh, 5, 37, 13.1 gṛhī vadānyo 'napaviddhavākyaḥ śeṣānnabhoktāpyavihiṃsakaśca /
MBh, 5, 102, 19.1 śeṣeṇaivāsya kāryeṇa prajñāsyāmyaham āyuṣaḥ /
MBh, 5, 161, 9.1 vṛṣasenāya saubhadraṃ śeṣāṇāṃ ca mahīkṣitām /
MBh, 6, 15, 41.2 hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam //
MBh, 6, 60, 33.2 śeṣā ye 'nye 'bhavaṃstatra te bhīmasya bhayārditāḥ /
MBh, 6, 77, 31.2 śeṣāḥ pratiyayur yattā bhīmam eva mahāratham //
MBh, 6, 79, 29.2 śeṣā vimanaso bhūtvā prādravanta mahārathāḥ //
MBh, 6, 92, 18.1 śeṣāstvanye mahārāja śeṣān eva mahārathān /
MBh, 6, 92, 18.1 śeṣāstvanye mahārāja śeṣān eva mahārathān /
MBh, 6, 92, 28.1 tataḥ pradudruvuḥ śeṣāḥ putrāstava viśāṃ pate /
MBh, 6, 100, 11.2 bhrātṛbhiḥ sahitaḥ sarvaiḥ śeṣā vipradrutā narāḥ //
MBh, 6, 116, 42.1 yāvaccamūṃ na te śeṣāṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 7, 5, 15.2 śeṣā vimanaso vyaktaṃ na yotsyante hi bhārata //
MBh, 7, 11, 16.2 ya eva caiṣāṃ śeṣaḥ syāt sa evāsmānna śeṣayet //
MBh, 7, 42, 9.1 yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣān apānudat /
MBh, 7, 47, 32.2 śeṣāstu chinnadhanvānaṃ śaravarṣair avākiran //
MBh, 7, 105, 9.2 yad gataṃ gatam eveha śeṣaṃ cintaya mānada //
MBh, 7, 134, 76.2 vayaṃ śeṣān haniṣyāmastvayaiva parirakṣitāḥ //
MBh, 7, 161, 1.2 tribhāgamātraśeṣāyāṃ rātryāṃ yuddham avartata /
MBh, 8, 7, 31.1 śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ /
MBh, 8, 64, 23.2 vrajantu śeṣāḥ svapurāṇi pārthivā nivṛttavairāś ca bhavantu sainikāḥ //
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 9, 1, 32.1 kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho /
MBh, 9, 1, 33.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstathā trayaḥ //
MBh, 9, 1, 35.3 ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ //
MBh, 9, 3, 14.2 lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe //
MBh, 9, 3, 32.2 jayadratho hato rājan kiṃ nu śeṣam upāsmahe //
MBh, 9, 7, 40.1 etad balaṃ pāṇḍavānām abhavaccheṣam āhave /
MBh, 9, 9, 60.1 tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 26, 17.1 etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 44, 102.2 śeṣaiḥ kṛtaṃ pāriṣadair āyudhānāṃ parigraham //
MBh, 9, 53, 26.2 dhārtarāṣṭrabale śeṣāḥ kṛpo bhojaśca vīryavān /
MBh, 9, 57, 51.1 ye tatra vājinaḥ śeṣā gajāśca manujaiḥ saha /
MBh, 10, 9, 47.2 sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrāstrayo vayam //
MBh, 12, 64, 21.1 śeṣāḥ sṛṣṭā hyantavanto hyanantāḥ suprasthānāḥ kṣatradharmāviśiṣṭāḥ /
MBh, 12, 159, 40.2 yastu dūṣayitā tasyāḥ śeṣaṃ prāpnoti kilbiṣam //
MBh, 12, 290, 27.2 sapta vātāṃstathā śeṣān saptadhā vidhivat punaḥ //
MBh, 12, 322, 20.2 śeṣānnabhuk satyaparaḥ sarvabhūteṣvahiṃsakaḥ /
MBh, 12, 326, 8.1 śeṣebhyaścaiva vaktrebhyaścaturvedodgataṃ vasu /
MBh, 12, 327, 8.3 ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ //
MBh, 12, 329, 13.2 vāksamakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaśca śeṣā varṇāḥ prādurbhūtāḥ /
MBh, 12, 329, 45.4 tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ /
MBh, 12, 331, 48.2 śeṣāśca vibudhaśreṣṭhā daityadānavarākṣasāḥ //
MBh, 13, 20, 46.3 suprajñātā supraśāntā śeṣā gacchantu chandataḥ //
MBh, 13, 47, 12.1 śeṣaṃ tu daśadhā kāryaṃ brāhmaṇasvaṃ yudhiṣṭhira /
MBh, 13, 67, 11.3 yo me kālo bhaveccheṣastaṃ vaseyam ihācyuta //
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 85, 19.1 śeṣāḥ prajānāṃ patayaḥ srotobhyastasya jajñire /
MBh, 13, 107, 114.2 śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane //
MBh, 14, 86, 8.2 māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara //
Manusmṛti
ManuS, 1, 102.1 tasya karmavivekārthaṃ śeṣāṇām anupūrvaśaḥ /
ManuS, 3, 47.2 trayodaśī ca śeṣās tu praśastā daśarātrayaḥ //
ManuS, 3, 218.1 udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
ManuS, 5, 20.2 yaticāndrāyaṇaṃ vāpi śeṣeṣūpavased ahaḥ //
Rāmāyaṇa
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ay, 23, 29.1 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ /
Rām, Ār, 13, 14.1 kālakā ca mahābāho śeṣās tv amanaso 'bhavan /
Rām, Su, 56, 19.2 uttamaṃ javam āsthāya śeṣam adhvānam āsthitaḥ //
Rām, Su, 66, 16.2 niśamyāhaṃ tataḥ śeṣaṃ vākyam uttaram abruvam //
Rām, Yu, 77, 7.2 etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ //
Rām, Yu, 77, 8.2 rāvaṇaṃ varjayitvā tu śeṣam asya balaṃ hatam //
Rām, Yu, 77, 12.1 etāvad iha śeṣaṃ vo jetavyam iha vānarāḥ /
Rām, Utt, 29, 2.2 daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam //
Rām, Utt, 41, 18.2 śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat //
Saundarānanda
SaundĀ, 3, 21.2 śeṣamapi ca janamaśrumukhaṃ vininīṣayā gaganamutpapāta ha //
Abhidharmakośa
AbhidhKo, 1, 31.2 sāsravānāsravā ete trayaḥ śeṣāstu sāsravāḥ //
AbhidhKo, 1, 32.2 antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ //
AbhidhKo, 1, 35.1 spraṣṭavyaṃ dvividhaṃ śeṣā rūpiṇo nava bhautikāḥ /
AbhidhKo, 1, 39.2 sabhāgaḥ tatsabhāgāśca śeṣāḥ yo na svakarmakṛt //
AbhidhKo, 5, 19.2 antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ //
AbhidhKo, 5, 24.2 ajaiḥ sarvatra śeṣaistu sarvaiḥ sarvatra saṃyutaḥ //
Amarakośa
AKośa, 2, 594.1 maudgīnakaudravīṇādi śeṣadhānyodbhavakṣamam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 7.1 śīte 'gryaṃ vṛṣṭigharme 'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ /
AHS, Sū., 16, 11.1 śeṣau vasā tu sandhyasthimarmakoṣṭharujāsu ca /
AHS, Sū., 27, 45.2 kiṃciddhi śeṣe duṣṭāsre naiva rogo 'tivartate //
AHS, Sū., 27, 46.1 saśeṣam apyato dhāryaṃ na cātisrutim ācaret /
AHS, Sū., 27, 46.2 harecchṛṅgādibhiḥ śeṣaṃ prasādam athavā nayet //
AHS, Sū., 28, 24.2 suṣirasthaṃ tu nalakaiḥ śeṣaṃ śeṣair yathāyatham //
AHS, Sū., 28, 24.2 suṣirasthaṃ tu nalakaiḥ śeṣaṃ śeṣair yathāyatham //
AHS, Śār., 4, 62.2 ātmapāṇitalonmānāḥ śeṣāṇyardhāṅgulaṃ vadet //
AHS, Nidānasthāna, 12, 34.2 śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet //
AHS, Cikitsitasthāna, 6, 43.1 śeṣeṣu stambhajāḍyāmasaṃyukte 'pi ca vātike /
AHS, Cikitsitasthāna, 7, 24.1 tathāgnir dīpyate tasya doṣaśeṣānnapācanaḥ /
AHS, Cikitsitasthāna, 7, 44.1 saṃnipāte daśavidhe taccheṣe 'pi vikalpayet /
AHS, Cikitsitasthāna, 11, 34.2 mūtrāghāteṣu vibhajed ataḥ śeṣeṣvapi kriyām //
AHS, Cikitsitasthāna, 14, 73.1 samāśvastaṃ saśeṣārtiṃ sarpirabhyāsayet punaḥ /
AHS, Cikitsitasthāna, 21, 55.2 sthānadūṣyādi cālocya kāryā śeṣeṣvapi kriyā //
AHS, Kalpasiddhisthāna, 3, 24.2 tatrātiyoge madhuraiḥ śeṣam auṣadham ullikhet //
AHS, Utt., 8, 26.1 pakṣmoparodho yāpyaḥ syāccheṣāñchastreṇa sādhayet /
AHS, Utt., 11, 26.2 pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā //
AHS, Utt., 12, 23.1 timire śeṣayor dṛṣṭau citro rāgaḥ prajāyate /
AHS, Utt., 12, 33.2 ṣaṭ kācā nakulāndhaśca yāpyāḥ śeṣāṃstu sādhayet /
AHS, Utt., 18, 42.1 pālīṃ chittvātisaṃkṣīṇāṃ śeṣāṃ saṃdhāya poṣayet /
AHS, Utt., 21, 69.2 yāpyastu harṣo bhedaśca śeṣāñchastrauṣadhair jayet //
AHS, Utt., 26, 4.1 pravilambi saśeṣe 'sthni patitaṃ pātitaṃ tanoḥ /
AHS, Utt., 27, 22.2 kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ //
AHS, Utt., 28, 27.1 tāsu rūḍhāsu śeṣāśca mṛtyur dīrṇe gude 'nyathā /
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
AHS, Utt., 33, 27.1 caturo varjayed eṣāṃ śeṣāñchīghram upācaret /
AHS, Utt., 34, 27.1 sarvataḥ suviśuddhāyāḥ śeṣaṃ karma vidhīyate /
AHS, Utt., 36, 27.1 gātrabhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrvavad vadet /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 18.1 tenoktaṃ yadi śeṣāṇi parāmṛṣṭāni pāṇinā /
BKŚS, 12, 6.1 tato devyau tataḥ śeṣam aśeṣam avarodhanam /
BKŚS, 13, 5.2 eṣā dhanapateḥ śeṣā svādur āsvādyatām iti //
BKŚS, 14, 60.2 tam apekṣya tu rājānaḥ śeṣāś chattraviḍambakāḥ //
BKŚS, 17, 66.1 te 'pi nāgarakāḥ śeṣāḥ sthite tiṣṭhati dattake /
BKŚS, 17, 67.2 sa tad adhyāsta śeṣāś ca yathāsanam upāviśan //
BKŚS, 18, 634.2 ambā śayanam adhyāste śeṣās tv āsata bhūtale //
BKŚS, 21, 85.2 śeṣāṇām api mantrāṇāṃ sāmarthyam anumīyate //
BKŚS, 22, 97.2 tavāsyām upaveṣṭavyaṃ śeṣayā syālamālayā //
Daśakumāracarita
DKCar, 2, 6, 160.1 imaṃ ca dadhnā ca trijātakāvacūrṇitena surabhiśītalābhyāṃ ca kālaśeyakāñjikābhyāṃ śeṣamannamabhojayat //
Divyāvadāna
Divyāv, 2, 198.0 pūrṇena śeṣakatipayakārṣāpaṇair dāsadāsīgomahiṣīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyor upanāmitavān //
Divyāv, 8, 37.0 śeṣaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 43.0 śeṣaṃ sārthaṃ muṣiṣyāmaḥ //
Harivaṃśa
HV, 16, 18.2 śeṣaṃ dharmaparāḥ kālam anudhyānti svakarma tat //
HV, 18, 24.1 śeṣās tu cakravākā vai kāmpilye sahacāriṇaḥ /
HV, 23, 156.1 tasya putraśatasyāsan pañca śeṣā mahātmanaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
Kāmasūtra
KāSū, 2, 1, 3.8 śeṣāṇi madhyamāni //
KāSū, 2, 3, 21.1 samaṃ pīḍitam añcitaṃ mṛdu śeṣāṅgeṣu cumbanaṃ sthānaviśeṣayogāt /
KāSū, 2, 10, 1.10 jātānurāgāyāṃ kusumānulepanatāmbūladānena ca śeṣajanavisṛṣṭiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 907.2 bhartuḥ svāmyaṃ tadā tatra śeṣaṃ tu strīdhanaṃ smṛtam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 115.1 anenaiva prakāreṇa śeṣāṇām api dīpake /
Kūrmapurāṇa
KūPur, 2, 18, 107.1 devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
KūPur, 2, 19, 8.1 śeṣamannaṃ yathākāmaṃ bhuñjīta vyañjanair yutam /
KūPur, 2, 22, 53.1 udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
KūPur, 2, 22, 77.3 paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret //
KūPur, 2, 27, 11.2 śeṣaṃ samupabhuñjīta lavaṇaṃ ca svayaṃ kṛtam //
Liṅgapurāṇa
LiPur, 1, 29, 52.1 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā /
LiPur, 1, 34, 12.1 śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā /
LiPur, 1, 60, 1.2 śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ /
LiPur, 1, 60, 2.1 śeṣāṇāṃ prakṛtiṃ samyagvakṣyamāṇāṃ nibodhata /
LiPur, 1, 85, 218.2 śeṣāṇāmapi pāpānāṃ japetpañcasahasrakam //
LiPur, 1, 88, 61.2 prāpnuyuḥ karmabhiḥ śeṣairduḥkhaṃ vā yadi vetarat //
LiPur, 1, 96, 38.1 tavānyonyāvatārāṇi kāni śeṣāṇi sāṃpratam /
LiPur, 1, 96, 121.2 śeṣalokasya sopānaṃ vāñchitārthaikasādhanam //
LiPur, 2, 10, 44.2 brahmāṇḍāni ca śeṣāṇi tathā sāvaraṇāni ca //
LiPur, 2, 21, 32.1 ardhaṃ śivāya dattvaiva śeṣārdhena tu homayet /
LiPur, 2, 22, 3.2 snātvā ṣaṣṭhena taccheṣāṃ mṛdaṃ hastagatāṃ punaḥ //
LiPur, 2, 22, 19.2 āpo hi ṣṭhādibhiścaiva śeṣamāghrāya vai jalam //
LiPur, 2, 22, 69.2 galamekāṅgulaṃ caiva śeṣaṃ dviguṇavistaram //
LiPur, 2, 23, 11.1 varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu /
LiPur, 2, 28, 86.2 kṛtvā dattvā śivāyātha kiṃciccheṣaṃ ca buddhimān //
LiPur, 2, 29, 13.2 śeṣaṃ sarvaṃ ca vidhivattulāhemavadācaret //
Meghadūta
Megh, Uttarameghaḥ, 27.1 śeṣān māsān virahadivasasthāpitasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ /
Megh, Uttarameghaḥ, 51.1 śāpānto me bhujagaśayanād utthite śārṅgapāṇau śeṣān māsān gamaya caturo locane mīlayitvā /
Nāradasmṛti
NāSmṛ, 1, 2, 20.1 vādibhyām abhyanujñātaṃ śeṣaṃ ca phalake sthitam /
NāSmṛ, 1, 2, 21.1 vādibhyāṃ likhitāc cheṣaṃ yat punar vādinā smṛtam /
NāSmṛ, 2, 1, 46.2 sādhāraṇaṃ syāt trividhaṃ śeṣaṃ navavidhaṃ smṛtam //
NāSmṛ, 2, 5, 23.2 jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ //
NāSmṛ, 2, 13, 13.2 samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā //
NāSmṛ, 2, 13, 24.2 vibhajeyur dhanaṃ tasya śeṣās tu strīdhanaṃ vinā //
Nāṭyaśāstra
NāṭŚ, 1, 62.1 śeṣā ye devagandharvā yakṣarākṣasapannagāḥ /
NāṭŚ, 1, 74.1 śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ /
NāṭŚ, 1, 76.2 trāsaṃ saṃjanayanti sma vighnāḥ śeṣāstu nṛtyatām //
NāṭŚ, 1, 97.2 vidūṣakam athauṃkāraḥ śeṣāstu prakṛtīr haraḥ //
NāṭŚ, 2, 11.2 śeṣāṇāṃ prakṛtīnāṃ tu kanīyaḥ saṃvidhīyate //
NāṭŚ, 2, 62.2 śeṣāṇāṃ bhojanaṃ kāryaṃ sthāpane kartṛsaṃśrayam //
NāṭŚ, 3, 42.2 śeṣāndevagaṇāṃstajjñaḥ sāpūpotkārikaudanaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 22.0 āyatane vasaty arthopadeśāc cheṣavasatyarthapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 202.0 evaṃ śeṣeṣvapi draṣṭavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 31.0 śeṣas tv avayavārthaḥ pūrvavat //
Suśrutasaṃhitā
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 8, 7.1 tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante śeṣāṇi tu ṣaḍaṅgulāni //
Su, Sū., 14, 43.1 śeṣadoṣe yato rakte na vyādhirativartate /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 16.1 śoṇitasya sthānaṃ yakṛtplīhānau tac ca prāgabhihitaṃ tatrastham eva śeṣāṇāṃ śoṇitasthānānāmanugrahaṃ karoti //
Su, Sū., 21, 39.2 śeṣadoṣāvirodhena saṃnipāte tathaiva ca //
Su, Sū., 22, 4.1 tatra ādyaikavastusaṃniveśī tvagbhedī vraṇaḥ sūpacaraḥ śeṣāḥ svayam avadīryamāṇā durupacārāḥ //
Su, Sū., 22, 5.1 tatrāyataścaturasro vṛttastripuṭaka iti vraṇākṛtisamāsaḥ śeṣāstu vikṛtākṛtayo durupakramā bhavanti //
Su, Sū., 25, 31.2 yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān //
Su, Sū., 34, 6.2 tatraikaḥ kālasaṃyuktaḥ śeṣā āgantavaḥ smṛtāḥ //
Su, Sū., 39, 4.2 tatra tilvakapūrvāṇāṃ mūlāni tilvakādīnāṃ pāṭalāntānāṃ tvacaḥ kampillakaphalarajaḥ pūgādīnāmeraṇḍāntānāṃ phalāni pūtīkāragvadhayoḥ patrāṇi śeṣāṇāṃ kṣīrāṇīti //
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Sū., 40, 18.2 śreṣṭhaṃ dravyamato jñeyaṃ śeṣā bhāvāstadāśrayāḥ //
Su, Sū., 42, 3.3 sa khalvāpyo rasaḥ śeṣabhūtasaṃsargādvidagdhaḥ ṣoḍhā vibhajyate tadyathā madhuro 'mlo lavaṇaḥ kaṭukastiktaḥ kaṣāya iti /
Su, Sū., 45, 200.1 tadvarjyaṃ sarvadā madyaṃ kiṃciccheṣaṃ ca yadbhavet /
Su, Sū., 46, 11.2 śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ //
Su, Sū., 46, 461.1 paścāccheṣān rasān vaidyo bhojaneṣvavacārayet /
Su, Nid., 1, 34.1 śeṣāḥ pittavikārāḥ syurmārute śoṇitānvite /
Su, Nid., 5, 16.2 vāyoḥ prakopāt parisarpamekaṃ śeṣāṇi pittaprabhavāṇi vidyāt //
Su, Nid., 8, 6.1 tatra dvāvantyāvasādhyau mūḍhagarbhau śeṣān api viparītendriyārthākṣepakayonibhraṃśasaṃvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet //
Su, Śār., 1, 6.1 avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ //
Su, Śār., 2, 16.1 yogānāṃ śuddhikaraṇaṃ śeṣāsvapyārtavārtiṣu /
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 25.2 śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ //
Su, Śār., 6, 29.2 tāni svapāṇitalakuñcitasaṃmitāni śeṣāṇyavehi parivistarato 'ṅgulārdham //
Su, Śār., 7, 7.4 eṣa eva vibhāgaḥ śeṣāṇām api /
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Cik., 8, 3.0 pañca bhagandarā vyākhyātāḥ teṣvasādhyaḥ śambūkāvartaḥ śalyanimittaśca śeṣāḥ kṛcchrasādhyāḥ //
Su, Cik., 8, 5.3 tatasteṣūparūḍheṣu śeṣā nāḍīrupācaret //
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 16, 3.2 śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavat kriyā //
Su, Cik., 17, 17.2 nāḍī tridoṣaprabhavā na sidhyeccheṣāścatasraḥ khalu yatnasādhyāḥ //
Su, Cik., 19, 50.2 jambvoṣṭhenāgnivarṇena paścāccheṣaṃ dahedbhiṣak //
Su, Cik., 24, 37.1 śeṣāṇāṃ tadahaḥ proktā agnimāndyādayo gadāḥ /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 32, 19.2 aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 15.1 saśeṣānnena bahudoṣeṇa rūkṣeṇānilaprāyakoṣṭhenānuṣṇamasnigdhaṃ vā pītamauṣadham ādhmāpayati tatrānilamūtrapurīṣasaṅgaḥ samunnaddhodaratā pārśvabhaṅgo gudabastinistodanaṃ bhaktāruciśca bhavati taṃ cādhmānamityācakṣate tam upasvedyānāhavartidīpanabastikriyābhir upacaret //
Su, Cik., 36, 33.1 saśeṣānne 'thavā bhukte bahudoṣe ca yojitaḥ /
Su, Cik., 38, 113.2 āhārācārikaṃ śeṣamanyat kāmaṃ samācaret //
Su, Cik., 39, 7.1 tatrāvaraṃ prasthamātraṃ dve śeṣe madhyamottame /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 22.1 tataḥ sṛṣṭvā prajāḥ śeṣaṃ tadā taṃ krodhamīśvaraḥ /
Su, Ka., 4, 31.2 śeṣeṣūktā maṇḍalino divā darvīkarāḥ smṛtāḥ //
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Utt., 10, 16.1 yuñjyāt sarpirdhūmadarśī narastu śeṣaṃ kuryādraktapitte vidhānam /
Su, Utt., 21, 59.2 śeṣāṇāṃ tu vikārāṇāṃ prāk cikitsitamīritam //
Su, Utt., 23, 12.1 śeṣān rogān ghrāṇajān saṃniyaccheduktaṃ teṣāṃ yadyathā saṃvidhānam //
Su, Utt., 39, 6.2 prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt //
Su, Utt., 39, 13.1 śeṣāḥ sarve vipadyante tairyagyonā jvarārditāḥ /
Su, Utt., 39, 133.2 saśeṣadoṣarūkṣasya tasya taṃ sarpiṣā jayet //
Sāṃkhyakārikā
SāṃKār, 1, 34.2 vāg bhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayāṇi //
SāṃKār, 1, 35.2 tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.7 samudrād ekam jalapalaṃ lavaṇam āsādya śeṣasyāpy asti lavaṇabhāva iti /
SKBh zu SāṃKār, 28.2, 1.3 tathā cakṣū rūpamātre na rasādiṣvevaṃ śeṣāṇyapi /
SKBh zu SāṃKār, 34.2, 1.7 śeṣāṇyapi vāgvyatiriktāni pāṇipādapāyūpasthasaṃjñitāni pañcaviṣayāṇi /
SKBh zu SāṃKār, 35.2, 1.5 tasmāt trividhaṃ karaṇaṃ dvāri dvārāṇi śeṣāṇi karaṇānīti vākyaśeṣaḥ /
Sūryasiddhānta
SūrSiddh, 1, 35.2 ravimāsonitās te tu śeṣāḥ syur adhimāsakāḥ //
SūrSiddh, 1, 51.2 saptabhiḥ kṣayitaḥ śeṣaḥ sūryādyo vāsareśvaraḥ //
Tantrākhyāyikā
TAkhy, 1, 526.1 śeṣaiḥ ṣaḍbhir apahṛtaiḥ samastāny evāsādayāmi //
TAkhy, 1, 528.1 bhadra samavibhāgaṃ śeṣavittasya kurva iti //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 2, 119.1 ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛṇavam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
Viṣṇupurāṇa
ViPur, 2, 12, 11.1 śeṣe pañcadaśe bhāge kiṃcicchiṣṭe kalātmake /
ViPur, 4, 2, 10.3 śeṣaṃ ca māṃsam ānīya pitre nivedayāmāsa //
Viṣṇusmṛti
ViSmṛ, 17, 20.1 śeṣeṣu ca pitā haret //
ViSmṛ, 23, 35.1 asiddhasyānnasya yanmātram upahataṃ tanmātraṃ parityajya śeṣasya kaṇḍanaprakṣālane kuryāt //
ViSmṛ, 23, 44.2 apaḥ samuddharet sarvāḥ śeṣaṃ vastreṇa śodhayet //
ViSmṛ, 75, 7.2 mantroheṇa yathānyāyaṃ śeṣāṇāṃ mantravarjitam //
Yājñavalkyasmṛti
YāSmṛ, 1, 103.1 devebhyaś ca hutād annāc cheṣād bhūtabaliṃ haret /
YāSmṛ, 3, 20.1 antarā janmamaraṇe śeṣāhobhir viśudhyati /
Śatakatraya
ŚTr, 3, 18.2 durvārasmarabāṇapannagaviṣavyāviddhamugdho janaḥ śeṣaḥ kāmaviḍambitān na viṣayān bhoktuṃ na moktuṃ kṣamaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 5, 1.2 tryāyagṛhāni hitāny udaye neṣṭāni śeṣāṇi //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 4.0 śeṣau vasāmajjānau //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 4.0 mādhave vasante śeṣau //
Bhāratamañjarī
BhāMañj, 1, 112.2 śeṣairbhujaṃgairasite vihite 'tha turaṅgame //
BhāMañj, 1, 164.2 yāyāvarasutaḥ śeṣāndharmasthānmocayiṣyati //
BhāMañj, 1, 197.2 nivṛtte sarvanāgānāṃ śeṣāṇāmutsavo 'bhavat //
BhāMañj, 1, 352.2 pituḥ śāpānmlecchaśakāḥ śeṣāṇāṃ yavanādayaḥ //
BhāMañj, 7, 608.2 vidrāvya kauravīṃ senāṃ droṇaśeṣāmivākarot //
BhāMañj, 9, 46.2 hatvā śeṣānaho madrānamadrāṃ pṛthivīṃ vyadhāt //
BhāMañj, 9, 55.2 jaghāna mārutasutaḥ śeṣānduryodhanānujān //
BhāMañj, 13, 164.1 ataḥ śeṣāṃ kathāmeṣa svayaṃ vadatu nāradaḥ /
BhāMañj, 13, 1302.2 pūrvaṃ śeṣāṃ bṛsīmetāṃ kuruṣvetyavadanmuniḥ //
BhāMañj, 14, 97.2 nihatāḥ pārthivāḥ sarve śeṣāḥ pañcaiva pāṇḍavāḥ //
Garuḍapurāṇa
GarPur, 1, 19, 5.2 śeṣā grahāḥ pratidinaṃ ṣaṭsaṃkhyāparivartanaiḥ //
GarPur, 1, 46, 28.1 śeṣamaṃśaṃ vijānīyāddevalasya mataṃ yathā /
GarPur, 1, 60, 20.2 nakṣatrāṇi ca śeṣāṇi ravipāde niyojayet //
GarPur, 1, 69, 2.2 vedhyaṃ tu śuktyudbhavameva teṣāṃ śeṣāṇyavedhyāni vadanti tajjñāḥ //
GarPur, 1, 105, 38.2 madhumāṃsāśane kāryaṃ kṛcchraṃ śeṣavratāni ca //
GarPur, 1, 106, 15.1 antarā janmamaraṇe śeṣāhobhirviśudhyati /
GarPur, 1, 133, 11.2 śeṣāḥ ṣoḍaśahastāṃ syurañjanaṃ ḍamaruṃ vinā //
Kathāsaritsāgara
KSS, 3, 5, 75.2 śiśriye gurutām ekaḥ śeṣāstacchiṣyatāṃ yayuḥ //
KSS, 5, 1, 111.2 mantrayāmāsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param //
Kālikāpurāṇa
KālPur, 53, 20.1 niṣpādya śeṣabhāgena bhuvaṃ pātālavāriṇi /
KālPur, 56, 4.1 yakārastu mahālakṣmīḥ śeṣavarṇaḥ sarasvatī /
KālPur, 56, 50.1 ādyāḥ śeṣāḥ svaraughair mamayavalavarair asvareṇāpi yuktaiḥ sānusvārāvisargair hariharaviditaṃ yatsahasraṃ ca sāṣṭam /
Madanapālanighaṇṭu
MPālNigh, 2, 22.1 śatapuṣpā śiphā śeṣā śatāhvā kāravī miśiḥ /
Narmamālā
KṣNarm, 2, 94.2 tāsāṃ madhyān mṛtāḥ pañca pañca śeṣāḥ sthitāḥ khale //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.2 trayodaśī ca śeṣāḥ syuḥ praśastā daśa rātrayaḥ //
Rasahṛdayatantra
RHT, 6, 9.2 śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati //
Rasaprakāśasudhākara
RPSudh, 4, 83.2 anena vidhinā śeṣamapakvaṃ mārayed dhruvam //
RPSudh, 5, 6.2 śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /
Rasaratnasamuccaya
RRS, 2, 60.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RRS, 2, 136.1 śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
RRS, 11, 59.3 kāryāste prathamaṃ śeṣā noktā dravyopayoginaḥ //
Rasaratnākara
RRĀ, V.kh., 13, 12.2 vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet //
Rasendracintāmaṇi
RCint, 1, 5.2 śiṣyāsta eva racayanti guroḥpuro ye śeṣāḥ punastadubhayābhinayaṃ bhajante //
RCint, 6, 35.2 saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram //
RCint, 8, 58.1 śeṣo'rkaścedgandhakairvā kunaṭyā vāhatadvipaiḥ /
RCint, 8, 130.2 nirvāpayedaśeṣaṃ śeṣaṃ triphalāmbu rakṣecca //
RCint, 8, 134.1 atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā /
Rasendracūḍāmaṇi
RCūM, 16, 26.1 ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param /
Rasādhyāya
RAdhy, 1, 452.1 jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ /
Rasārṇava
RArṇ, 6, 128.3 śeṣe dve niṣphale varjye vaikrāntamiti saptadhā //
RArṇ, 7, 24.1 śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Sū., 16, 11.1, 6.0 vātenāvṛtāḥ panthānaḥ chidrākhyāḥ yeṣāṃ teṣu ca śasyete śeṣau //
Tantrāloka
TĀ, 11, 35.2 śeṣe śivastritattve syādekatattve śivaḥ param //
TĀ, 11, 82.1 tena guptena guptāste śeṣā varṇāstviti sphuṭam /
TĀ, 19, 7.1 natvapakvamale nāpi śeṣakārmikavigrahe /
TĀ, 26, 8.2 śeṣavṛttyā samādeśyas tadvighnādipraśāntaye //
Ānandakanda
ĀK, 1, 7, 61.1 yāvaccheṣaṃ bhavet svarṇaṃ tāvad evaṃ dhamecchanaiḥ /
ĀK, 1, 19, 196.1 medasaḥ snāyusandhī ca śeṣaṃ naśyatyataḥ param /
ĀK, 1, 21, 23.2 aṣṭapatre likheccheṣāṇyakṣarāṇyaṣṭapatrake //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 6.0 upavyūṣamiti kiṃciccheṣāyāṃ rātrau //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
Śukasaptati
Śusa, 23, 1.3 yatrāyāntyacireṇa sarvaviṣayāḥ kāmaṃ tadekāgrataḥ sakhyastatsurataṃ bhaṇāmi rataye śeṣā ca lokasthitiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 4.0 sampradāye kiṃcid gandhakaṃ dattvā golakaṃ kāryaṃ paścāt śeṣaṃ gandhamupari deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 5.0 tayā kajjalyā samayā svarṇapatraparimāṇayā śeṣaṃ vidhānaṃ pūrvavat //
Abhinavacintāmaṇi
ACint, 1, 69.2 pavanapracalārthāya śeṣabhāgaṃ parityajet //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 39.2 śeṣaṃ sarvāṅgam api tu vānarākāram adbhutam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 1.0 atha śeṣaratnaśodhanamāraṇam //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
Kokilasaṃdeśa
KokSam, 2, 61.1 tīrṇaprāyo virahajaladhiḥ śailakanyāprasādāccheṣaṃ māsadvitayamabale sahyatāṃ mā viṣīda /
Mugdhāvabodhinī
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //
MuA zu RHT, 6, 9.2, 3.0 śeṣāścatvāraḥ kutaḥ yato 'nyaśāstreṣu aṣṭaiva grāsāḥ //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 34.1 yuge yuge tu sāmarthyaṃ śeṣaṃ munivibhāṣitam /
ParDhSmṛti, 11, 7.2 yady eko 'pi tyajet pātraṃ śeṣam annaṃ na bhojayet //
ParDhSmṛti, 11, 52.1 snātvā tiṣṭhann ahaḥ śeṣam abhivādya prasādayet /
Rasakāmadhenu
RKDh, 1, 2, 51.1 tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 18.1 śeṣāḥ punaḥ stūpā mamoddiśya kartavyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 78.2 śeṣaṃ mānuṣyamekaṃ tu kāle varṣaśataṃ sthitam //
SkPur (Rkh), Revākhaṇḍa, 11, 82.1 punar yugānte samprāpte kiṃciccheṣe kalau yuge /
SkPur (Rkh), Revākhaṇḍa, 13, 29.1 śeṣā nadyaḥ samudrāśca sarva eva kṣayaṃgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 9.2 śeṣāsu karuṇāṃ kṛtvā śapto dakṣeṇa candramāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 29.1 catvāri cakratīrthāni śeṣāṇyaṣṭādaśaiva hi /
Yogaratnākara
YRā, Dh., 217.2 śeṣadoṣāpanuttyartham idaṃ svedanamīritam //