Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 18, 1.2 kakṣīvantaṃ ya auśijaḥ //
ṚV, 1, 112, 11.1 yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat /
ṚV, 1, 119, 9.1 uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati /
ṚV, 1, 122, 5.1 ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe /
ṚV, 4, 21, 6.1 dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe /
ṚV, 4, 21, 7.2 guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya //
ṚV, 5, 41, 5.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām //
ṚV, 6, 4, 6.2 citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan //
ṚV, 10, 99, 11.1 asya stomebhir auśija ṛjiśvā vrajaṃ darayad vṛṣabheṇa piproḥ /