Occurrences

Atharvaprāyaścittāni
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 4, 1, 40.0 somānaṃ svaraṇaṃ kṛṇuhi brahmaṇaspate kakṣīvantaṃ ya auśijaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 4.2 kakṣīvantaṃ ya auśijaḥ //
Pañcaviṃśabrāhmaṇa
PB, 14, 11, 17.0 kakṣīvān vā etenauśijaḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kākṣīvatena tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 1, 5, 6, 29.2 kakṣīvantam ya auśijam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 28.2 kakṣīvantaṃ ya auśijaḥ //
Ṛgveda
ṚV, 1, 18, 1.2 kakṣīvantaṃ ya auśijaḥ //
ṚV, 1, 112, 11.1 yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośo akṣarat /
ṚV, 1, 119, 9.1 uta syā vām madhuman makṣikārapan made somasyauśijo huvanyati /
ṚV, 1, 122, 5.1 ā vo ruvaṇyum auśijo huvadhyai ghoṣeva śaṃsam arjunasya naṃśe /
ṚV, 4, 21, 6.1 dhiṣā yadi dhiṣaṇyantaḥ saraṇyān sadanto adrim auśijasya gohe /
ṚV, 4, 21, 7.2 guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya //
ṚV, 5, 41, 5.2 suśeva evair auśijasya hotā ye va evā marutas turāṇām //
ṚV, 6, 4, 6.2 citro nayat pari tamāṃsy aktaḥ śociṣā patmann auśijo na dīyan //
ṚV, 10, 99, 11.1 asya stomebhir auśija ṛjiśvā vrajaṃ darayad vṛṣabheṇa piproḥ /
Mahābhārata
MBh, 2, 4, 16.1 kakṣīvān auśijaścaiva nāciketo 'tha gautamaḥ /
MBh, 12, 201, 25.2 auśijaścaiva kakṣīvānnalaścāṅgirasaḥ sutāḥ //
MBh, 13, 151, 31.1 yavakrīto 'tha raibhyaśca kakṣīvān auśijastathā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 11, 5.0 yathā kakṣīvān auśijaḥ svanaye bhāvayavye saniṃ sasāna //