Occurrences

Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Kirātārjunīya
Suśrutasaṃhitā

Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
Gopathabrāhmaṇa
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
Āpastambadharmasūtra
ĀpDhS, 2, 28, 5.0 hitvā vrajam ādinaḥ karśayet paśūn nātipātayet //
Arthaśāstra
ArthaŚ, 1, 19, 29.1 sarvam ātyayikaṃ kāryaṃ śṛṇuyān nātipātayet /
Carakasaṃhitā
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Vim., 2, 13.4 api cāmapradoṣāhārauṣadhavibhramo 'tibalatvād uparatakāyāgniṃ saha saivāturam abalam atipātayet /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Śār., 8, 29.2 udāvarto hyupekṣitaḥ sahasā sagarbhāṃ garbhiṇīṃ garbham athavātipātayet /
Kirātārjunīya
Kir, 2, 42.1 atipātitakālasādhanā svaśarīrendriyavargatāpanī /
Kir, 14, 51.2 sa nirjaghānāyudham antarā śaraiḥ kriyāphalaṃ kāla ivātipātitaḥ //
Suśrutasaṃhitā
Su, Sū., 18, 30.1 cūrṇitaṃ mathitaṃ bhagnaṃ viśliṣṭamatipātitam /
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //