Occurrences

Skandapurāṇa

Skandapurāṇa
SkPur, 8, 24.1 te saha brahmaṇā gatvā mainākaṃ parvatottamam /
SkPur, 9, 7.2 namaḥ parvatavāsāya śirohartre ca me purā //
SkPur, 9, 24.1 maināke parvate śreṣṭhe svarṇo 'hamabhavaṃ yataḥ /
SkPur, 11, 42.1 maheśvaraḥ parvatalokavāsī carācareśaḥ prathamo 'prameyaḥ /
SkPur, 13, 116.2 parvatasya nitambeṣu sarveṣvevābhijajñire //
SkPur, 14, 2.1 namaḥ parvataliṅgāya parvateśāya vai namaḥ /
SkPur, 14, 2.1 namaḥ parvataliṅgāya parvateśāya vai namaḥ /
SkPur, 14, 11.2 antakāntakṛte caiva namaḥ parvatavāsine //
SkPur, 15, 21.2 namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ //
SkPur, 19, 7.3 mainākaṃ parvataṃ prāpya tapastepe suduścaram //
SkPur, 20, 11.2 namaḥ parvatavāsāya dhyānagamyāya vedhase //
SkPur, 21, 17.3 tuṣṭāva purakāmāṅgakratuparvatanāśanam //
SkPur, 21, 36.1 himavadvindhyavāsāya meruparvatavāsine /
SkPur, 23, 30.1 gandharvāpsarasaścaiva nāradaḥ parvatastathā /
SkPur, 25, 9.1 nāradaḥ parvataścaiva citrasenaśca gāyanaḥ /
SkPur, 25, 21.1 parvataṃ cāsya vaibhrājaṃ kāmagaṃ sarvakāñcanam /
SkPur, 25, 46.2 namaḥ parvatavāsebhyo vyāghrarūpebhya eva ca //