Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 6.2 samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ //
ViPur, 1, 4, 48.1 prāksargadagdhān akhilān parvatān pṛthivītale /
ViPur, 1, 10, 6.2 virajāḥ parvataś caiva tasya putrau mahātmanaḥ //
ViPur, 1, 12, 10.2 tadā sā vasudhā vipra cacāla saha parvataiḥ //
ViPur, 1, 13, 49.2 parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat //
ViPur, 1, 16, 7.1 ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ /
ViPur, 1, 19, 62.1 tato daityā dānavāśca parvatais taṃ mahodadhau /
ViPur, 1, 19, 63.1 sa citaḥ parvatair antaḥ samudrasya mahāmatiḥ /
ViPur, 1, 22, 18.1 vṛkṣāṇāṃ parvatānāṃ ca grahāṇāṃ cāpi ye 'dhipāḥ /
ViPur, 2, 2, 2.1 yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ /
ViPur, 2, 2, 16.2 ilāvṛtaṃ mahābhāga catvāraścātra parvatāḥ //
ViPur, 2, 2, 26.2 niṣadhādyā dakṣiṇatastasya kesaraparvatāḥ //
ViPur, 2, 2, 44.1 meroścaturdiśaṃ ye tu proktāḥ kesaraparvatāḥ /
ViPur, 2, 3, 3.1 mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ /
ViPur, 2, 4, 25.1 tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ /
ViPur, 2, 4, 27.2 kakudmānparvatavaraḥ sarinnāmāni me śṛṇu //
ViPur, 2, 4, 61.2 tatrāpi parvatāḥ sapta varṣavicchedakāriṇaḥ //
ViPur, 2, 4, 62.3 āmbikeyastathā ramyaḥ kesarī parvatottamaḥ //
ViPur, 2, 6, 53.1 samudrāḥ parvatāścaiva dvīpā varṣāṇi nimnagāḥ /
ViPur, 2, 12, 35.2 dvīpānām udadhīnāṃ ca parvatānāṃ ca kīrtitaḥ //
ViPur, 2, 12, 37.2 padmākārā samudbhūtā parvatābdhyādisaṃyutā //
ViPur, 5, 9, 20.1 kṛṣṇa kṛṣṇa hriyāmyeṣa parvatodagramūrtinā /
ViPur, 5, 29, 10.2 mandarasya tathā śṛṅgaṃ hṛtavānmaṇiparvatam //
ViPur, 5, 29, 34.1 dadṛśe vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
ViPur, 5, 30, 1.2 garuḍo vāruṇaṃ chatraṃ tathaiva maṇiparvatam /
ViPur, 5, 36, 6.2 kvacicca parvatākṣepairgrāmādīnsamacūrṇayat //
ViPur, 5, 37, 32.3 badarīkāśramaṃ puṇyaṃ gandhamādanaparvate /
ViPur, 6, 3, 35.2 kecit puravarākārāḥ kecit parvatasaṃnibhāḥ //
ViPur, 6, 4, 31.2 saptadvīpasamudrāntaṃ saptalokaṃ saparvatam //
ViPur, 6, 8, 16.2 parvatāś ca mahāpuṇyāś caritāni ca dhīmatām //