Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Avadānaśataka
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Hitopadeśa
Rasaprakāśasudhākara
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 8, 1.1 amuṣmād adhi parvatād avatkam asi bheṣajam /
AVP, 12, 3, 2.1 parvatād divo yoner ity ekā //
Atharvaveda (Śaunaka)
AVŚ, 2, 3, 1.1 ado yad avadhāvaty avatkam adhi parvatāt /
AVŚ, 5, 25, 1.1 parvatād divo yoner aṅgādaṅgāt samābhṛtam /
Kauśikasūtra
KauśS, 4, 11, 5.0 parvatād diva ity āgamakṛśaram āśayati //
Ṛgveda
ṚV, 4, 30, 14.1 uta dāsaṃ kaulitaram bṛhataḥ parvatād adhi /
ṚV, 5, 43, 11.1 ā no divo bṛhataḥ parvatād ā sarasvatī yajatā gantu yajñam /
ṚV, 5, 76, 4.2 ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā //
Avadānaśataka
AvŚat, 6, 5.10 laukikaṃ ca cittam utpādayāmāsa aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti /
AvŚat, 6, 5.11 sahacittotpādād bhagavataḥ śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānīya bhagavate dattavān /
Aṣṭādhyāyī
Mahābhārata
MBh, 7, 87, 35.1 uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ /
MBh, 8, 30, 43.1 pañca nadyo vahanty etā yatra niḥsṛtya parvatāt /
MBh, 8, 66, 16.2 papāta pārthasya kirīṭam uttamaṃ divākaro 'stād iva parvatāj jvalan //
MBh, 9, 47, 38.1 tataste munayaḥ prāptāḥ phalānyādāya parvatāt /
MBh, 12, 30, 25.1 sa tad vākyaṃ tu vijñāya nāradaḥ parvatāt tadā /
MBh, 12, 91, 28.2 parvatād viṣamād durgāddhastino 'śvāt sarīsṛpāt //
MBh, 12, 125, 6.1 āśāṃ mahattarāṃ manye parvatād api sadrumāt /
MBh, 12, 252, 12.2 aṇīyān kṣuradhārāyā garīyān parvatād api //
MBh, 12, 272, 18.2 aśmavarṣeṇa devendraṃ parvatāt samavākirat //
Rāmāyaṇa
Rām, Ki, 3, 1.2 parvatād ṛśyamūkāt tu pupluve yatra rāghavau //
Rām, Ki, 55, 21.2 iccheyaṃ parvatād asmād avatartum ariṃdamāḥ //
Rām, Yu, 48, 51.2 niśvāsaścāsya saṃjajñe parvatād iva mārutaḥ //
Rām, Yu, 77, 21.1 hanūmān api saṃkruddhaḥ sālam utpāṭya parvatāt /
Rām, Utt, 7, 17.2 parvatād iva nāgendrā vāryoghā iva cāmbudāt //
Divyāvadāna
Divyāv, 2, 582.0 sa prasādajātaścintayati yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṣyāmi //
Divyāv, 2, 584.0 yannvahamātmānaṃ parvatānmuñceyamiti //
Divyāv, 2, 585.0 tena parvatādātmā muktaḥ //
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Divyāv, 8, 281.0 evaṃ hi tasmāt parvatānnistaraṇaṃ bhaviṣyati //
Divyāv, 17, 312.1 nimiṃdharāt parvatāt vinatake parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 314.1 vinatakāt parvatādaśvakarṇagirau parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 316.1 aśvakarṇagirerapi parvatāt sudarśane parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 318.1 sudarśanāt parvatāt khadirake parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 320.1 khadirakāt parvatādīṣādhāre parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 322.1 īṣādhārāt parvatādyugaṃdhare parvate pratyaṣṭhāt kāñcanamaye //
Divyāv, 17, 324.1 yugaṃdharāt parvatāduparivihāyasamabhyudgataḥ //
Hitopadeśa
Hitop, 2, 16.4 nimagnasya payorāśau parvatāt patitasya ca /
Rasaprakāśasudhākara
RPSudh, 1, 16.1 paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam /
RPSudh, 5, 104.1 nidāghe tīvratāpāddhi himapratyantaparvatāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 17.1 parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 31.2 parvatāt paścime deśe svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 12.2 parvatān niḥsṛtā tatra mahāpuṇyā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 231, 34.1 oṅkāratīrthaparitaḥ parvatād amarakaṇṭāt /