Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Mṛgendraṭīkā

Atharvaveda (Śaunaka)
AVŚ, 8, 4, 19.2 prākto apākto adharād udakto 'bhi jahi rakṣasaḥ parvatena //
AVŚ, 12, 2, 23.2 śataṃ jīvantaḥ śaradaḥ purūcīs tiro mṛtyuṃ dadhatām parvatena //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 7.3 mahatā parvatena cakṣuṣpā asi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
Ṛgveda
ṚV, 6, 22, 6.1 ayā ha tyam māyayā vāvṛdhānam manojuvā svatavaḥ parvatena /
ṚV, 7, 104, 19.2 prāktād apāktād adharād udaktād abhi jahi rakṣasaḥ parvatena //
ṚV, 10, 18, 4.2 śataṃ jīvantu śaradaḥ purūcīr antar mṛtyuṃ dadhatām parvatena //
Mahābhārata
MBh, 6, 91, 32.2 parvatena yathā toyaṃ sravamāṇena sarvataḥ //
MBh, 12, 30, 1.3 parvatena kimarthaṃ ca dattaḥ kena mamāra ca //
MBh, 12, 30, 41.1 sānunītā bahuvidhaṃ parvatena mahātmanā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //