Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Rasahṛdayatantra
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 14.1 adbhir eva vrataṃ kuryād yathālābham anuvratam /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 21.0 api vā yathālābham //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 12.7 adbhir eva vrataṃ kṛtvā yathālābham anuvrataḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 23.1 sarvān pūrṇān yathālābhaṃ vā //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 3.0 yad anyāni dravyāṇi yathālābham upaharati dakṣiṇā eva tāḥ //
Carakasaṃhitā
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 5, 140.1 vimārgājapadādarśair yathālābhaṃ prapīḍayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 86.2 vimārgājapadādarśair yathālābhaṃ prapīḍayet //
Daśakumāracarita
DKCar, 2, 6, 153.1 ebhirlabdhāḥ kākiṇīrdattvā śākaṃ dhṛtaṃ dadhi tailam āmalakaṃ ciñcāphalaṃ ca yathālābhamānaya iti //
Liṅgapurāṇa
LiPur, 1, 31, 19.1 pūjayecca yathālābhaṃ tataḥ siddhimavāpsyatha /
LiPur, 1, 81, 13.1 etairanyair yathālābhaṃ gāyatryā tasya suvratāḥ /
LiPur, 1, 81, 37.1 tasmādetairyathālābhaṃ puṣpadhūpādibhiḥ śubhaiḥ /
Suśrutasaṃhitā
Su, Sū., 11, 13.1 pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ /
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 16, 19.2 tadyathā godhāpratudaviṣkirānūpaudakavasāmajjānau payaḥ sarpistailaṃ gaurasarṣapajaṃ ca yathālābhaṃ saṃbhṛtyārkālarkabalātibalānantāpāmārgāśvagandhāvidārigandhākṣīraśuklājalaśūkamadhuravargapayasyāprativāpaṃ tailaṃ vā pācayitvā svanuguptaṃ nidadhyāt //
Su, Sū., 37, 33.1 samastaṃ vargamardhaṃ vā yathālābhamathāpi vā /
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 2, 84.2 yathālābhaṃ samāhṛtya tailamebhir vipācayet //
Su, Cik., 3, 67.2 vasāṃ dattvā yathālābhaṃ kṣīre daśaguṇe pacet //
Su, Cik., 38, 28.2 nirūheṣu yathālābhameṣa vargo vidhīyate //
Su, Utt., 42, 91.2 yathālābhaṃ niṣeveta māṃsāni bilaśāyinām //
Yājñavalkyasmṛti
YāSmṛ, 1, 305.2 śaktito vā yathālābhaṃ satkṛtya vidhipūrvakam //
Rasahṛdayatantra
RHT, 7, 4.2 varṣābhūvṛṣamokṣakasahitāḥ kṣāro yathālābham //
RHT, 19, 38.1 saṃyuktairvyastairvā dvitricaturbhir yathālābham /
Rasaratnākara
RRĀ, V.kh., 2, 34.1 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam /
RRĀ, V.kh., 3, 16.2 vyastaṃ vātha samastaṃ vā yathālābhaṃ niyojayet //
RRĀ, V.kh., 3, 28.1 etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet /
RRĀ, V.kh., 3, 77.1 nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet /
RRĀ, V.kh., 9, 30.1 nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam /
RRĀ, V.kh., 11, 6.2 samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet //
Rasendracintāmaṇi
RCint, 3, 17.2 samūlakāṇḍaṃ piṣṭvā tu yathālābhaṃ vinikṣipet //
RCint, 5, 9.2 mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //
Rasendracūḍāmaṇi
RCūM, 8, 8.2 aṣṭopari yathālābhaṃ grāhyā prokteṣu karmasu //
Rasendrasārasaṃgraha
RSS, 1, 17.2 prayogeṣu ca sarveṣu yathālābhaṃ prakalpayet //
Rasādhyāya
RAdhy, 1, 96.1 āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /
Rasārṇava
RArṇ, 2, 100.2 ekadvitricatuḥpañca yathālābhaṃ samānayet /
RArṇ, 8, 19.2 śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari //
RArṇ, 17, 28.1 pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /
Ānandakanda
ĀK, 1, 6, 67.1 etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane /
ĀK, 2, 1, 32.1 mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet /
ĀK, 2, 6, 23.2 yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet //
ĀK, 2, 8, 85.2 etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam //
ĀK, 2, 8, 92.2 etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 77.2 yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 284.1 tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 6.0 yathālābhamiti vyastaṃ samastaṃ vā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
Bhāvaprakāśa
BhPr, 7, 3, 148.2 samūlaṃ kuṭṭayitvā tu yathālābhaṃ vinikṣipet //
Haribhaktivilāsa
HBhVil, 5, 32.2 yathāśobhaṃ yathālābhaṃ tathā pātrāṇi kārayet //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 2.0 yathālābhaṃ lābham anatikramya eṣāṃ kṣāraḥ kartavyaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 5, 34.1 śuddhaṃ miśraṃ tu saṃyogādyathālābhaṃ sureśvari /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 8.2 samūlaṃ kaṇḍayitvā tu yathālābhaṃ niveśayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 78.2 kamalāni yathālābhaṃ dattvā bhuṅkṣva hi satvaram //
SkPur (Rkh), Revākhaṇḍa, 179, 16.1 puṣpairanyairyathālābhaṃ yo naraḥ pūjayecchivam /