Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 30, 43.1 tataste tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 4, 28, 14.2 yathākālaṃ manuṣyendra ciraṃ sukham avāpsyasi //
MBh, 5, 21, 1.3 sampūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt //
MBh, 5, 37, 46.1 yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate /
MBh, 5, 186, 20.2 bhīṣmamṛtyur yathākālaṃ vihito vai svayaṃbhuvā //
MBh, 5, 189, 10.1 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā /
MBh, 6, 13, 45.1 sa rāhuśchādayatyetau yathākālaṃ mahattayā /
MBh, 6, 92, 79.2 nyaviśanta yathākālaṃ gatvā svaśibiraṃ tadā //
MBh, 12, 9, 5.1 juhvāno 'gniṃ yathākālam ubhau kālāvupaspṛśan /
MBh, 12, 11, 12.2 jīvato yo yathākālaṃ śmaśānanidhanād iti //
MBh, 12, 31, 24.1 vavṛdhe sa yathākālaṃ sarasīva mahotpalam /
MBh, 12, 65, 19.2 dānāni ca yathākālaṃ dvijeṣu dadyur eva te //
MBh, 12, 87, 25.1 āśrameṣu yathākālaṃ celabhājanabhojanam /
MBh, 12, 89, 2.2 yathādeśaṃ yathākālam api caiva yathābalam /
MBh, 12, 89, 11.2 ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi //
MBh, 12, 137, 49.1 evaṃ vaseha sasnehā yathākālam ahiṃsitā /
MBh, 12, 149, 35.2 vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca //
MBh, 12, 172, 16.2 uttiṣṭhati yathākālaṃ mṛtyur balavatām api //
MBh, 12, 172, 17.2 jyotīṃṣi ca yathākālaṃ patamānāni lakṣaye //
MBh, 12, 207, 18.2 tarpayanti yathākālam āpagā iva sāgaram //
MBh, 12, 216, 5.2 sa varṣati sma varṣāṇi yathākālam atandritaḥ /
MBh, 12, 262, 14.2 āgamāśca yathākālaṃ saṃkalpāśca yathāvratam //
MBh, 12, 287, 8.2 kartā khalu yathākālaṃ tat sarvam abhipadyate /
MBh, 12, 290, 93.2 āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ //
MBh, 13, 65, 23.2 tathā samāpayāmāsur yathākālaṃ surarṣabhāḥ //
MBh, 13, 130, 12.2 kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi //
MBh, 14, 50, 12.3 pralīyante yathākālam ūrmayaḥ sāgare yathā //
MBh, 14, 61, 17.2 avardhata yathākālaṃ śuklapakṣe yathā śaśī //
MBh, 14, 69, 8.1 utthāya tu yathākālam uttarā yadunandanam /
MBh, 14, 69, 11.1 so 'vardhata yathākālaṃ pitā tava narādhipa /
MBh, 14, 71, 3.3 vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ //
MBh, 14, 71, 9.2 yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe //
MBh, 14, 87, 5.2 upakᄆptān yathākālaṃ vidhivad bhūrivarcasaḥ //