Occurrences

Aitareya-Āraṇyaka
Muṇḍakopaniṣad
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Rasakāmadhenu
Rasataraṅgiṇī

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 23.1 sampannaṃ mahāvrataṃ saṃtiṣṭhata idam ahar agniṣṭomo yathākālam avabhṛthaṃ preṅkhaṃ hareyuḥ saṃdaheyur bṛsīḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 5.1 eteṣu yaś carate bhrājamāneṣu yathākālaṃ cāhutayo hyādadāyan /
Vārāhagṛhyasūtra
VārGS, 2, 13.0 sūtikālayaṃ yathākālaṃ samantād udakena pariṣiñcet //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 32.1 yathākālam agnyupasthānayājamāne japet //
VārŚS, 1, 7, 5, 12.1 yathākālam avipratiṣiddhān //
VārŚS, 3, 2, 1, 33.1 yathākālam uttarasminn ahani vatsān apākaroti //
Arthaśāstra
ArthaŚ, 2, 7, 21.1 yathākālam anāgatānām apustakabhāṇḍanīvīkānāṃ vā deyadaśabandho daṇḍaḥ //
ArthaŚ, 2, 12, 28.1 lavaṇādhyakṣaḥ pākamuktaṃ lavaṇabhāgaṃ prakrayaṃ ca yathākālaṃ saṃgṛhṇīyād vikrayācca mūlyaṃ rūpaṃ vyājīṃ ca //
Carakasaṃhitā
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 5, 57.2 nasyakarma yathākālaṃ yo yathoktaṃ niṣevate //
Ca, Sū., 5, 71.1 prayuñjāno yathākālaṃ yathoktānaśnute guṇān /
Ca, Sū., 21, 32.2 śuklaṃ vāso yathākālaṃ doṣāṇāmavasecanam //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 38.1 tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle /
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Mahābhārata
MBh, 2, 30, 43.1 tataste tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram /
MBh, 4, 28, 14.2 yathākālaṃ manuṣyendra ciraṃ sukham avāpsyasi //
MBh, 5, 21, 1.3 sampūjyainaṃ yathākālaṃ bhīṣmo vacanam abravīt //
MBh, 5, 37, 46.1 yo dharmam arthaṃ kāmaṃ ca yathākālaṃ niṣevate /
MBh, 5, 186, 20.2 bhīṣmamṛtyur yathākālaṃ vihito vai svayaṃbhuvā //
MBh, 5, 189, 10.1 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā /
MBh, 6, 13, 45.1 sa rāhuśchādayatyetau yathākālaṃ mahattayā /
MBh, 6, 92, 79.2 nyaviśanta yathākālaṃ gatvā svaśibiraṃ tadā //
MBh, 12, 9, 5.1 juhvāno 'gniṃ yathākālam ubhau kālāvupaspṛśan /
MBh, 12, 11, 12.2 jīvato yo yathākālaṃ śmaśānanidhanād iti //
MBh, 12, 31, 24.1 vavṛdhe sa yathākālaṃ sarasīva mahotpalam /
MBh, 12, 65, 19.2 dānāni ca yathākālaṃ dvijeṣu dadyur eva te //
MBh, 12, 87, 25.1 āśrameṣu yathākālaṃ celabhājanabhojanam /
MBh, 12, 89, 2.2 yathādeśaṃ yathākālam api caiva yathābalam /
MBh, 12, 89, 11.2 ānupūrvyeṇa sāntvena yathākālaṃ yathāvidhi //
MBh, 12, 137, 49.1 evaṃ vaseha sasnehā yathākālam ahiṃsitā /
MBh, 12, 149, 35.2 vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca //
MBh, 12, 172, 16.2 uttiṣṭhati yathākālaṃ mṛtyur balavatām api //
MBh, 12, 172, 17.2 jyotīṃṣi ca yathākālaṃ patamānāni lakṣaye //
MBh, 12, 207, 18.2 tarpayanti yathākālam āpagā iva sāgaram //
MBh, 12, 216, 5.2 sa varṣati sma varṣāṇi yathākālam atandritaḥ /
MBh, 12, 262, 14.2 āgamāśca yathākālaṃ saṃkalpāśca yathāvratam //
MBh, 12, 287, 8.2 kartā khalu yathākālaṃ tat sarvam abhipadyate /
MBh, 12, 290, 93.2 āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ //
MBh, 13, 65, 23.2 tathā samāpayāmāsur yathākālaṃ surarṣabhāḥ //
MBh, 13, 130, 12.2 kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi //
MBh, 14, 50, 12.3 pralīyante yathākālam ūrmayaḥ sāgare yathā //
MBh, 14, 61, 17.2 avardhata yathākālaṃ śuklapakṣe yathā śaśī //
MBh, 14, 69, 8.1 utthāya tu yathākālam uttarā yadunandanam /
MBh, 14, 69, 11.1 so 'vardhata yathākālaṃ pitā tava narādhipa /
MBh, 14, 71, 3.3 vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ //
MBh, 14, 71, 9.2 yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe //
MBh, 14, 87, 5.2 upakᄆptān yathākālaṃ vidhivad bhūrivarcasaḥ //
Manusmṛti
ManuS, 2, 39.1 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ /
ManuS, 2, 66.2 saṃskārārthaṃ śarīrasya yathākālaṃ yathākramam //
ManuS, 4, 147.1 vedam evābhyasen nityaṃ yathākālam atandritaḥ /
Rāmāyaṇa
Rām, Ay, 59, 3.2 āninyuḥ snānaśikṣājñā yathākālaṃ yathāvidhi //
Rām, Ār, 7, 2.1 utthāya tu yathākālaṃ rāghavaḥ saha sītayā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 25.1 yateta ca yathākālaṃ malānāṃ śodhanaṃ prati /
AHS, Kalpasiddhisthāna, 6, 4.1 bhūtaiśchāyātapāmbvādyair yathākālaṃ ca sevitam /
AHS, Utt., 5, 25.1 paścimāyāṃ yathākālaṃ daityabhūtāya catvare /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 14.1 te vayaṃ tu yathākālaṃ kṛtānnaprāśanādayaḥ /
Harivaṃśa
HV, 10, 59.2 saṃbabhūvur yathākālaṃ vavṛdhuś ca yathāsukham //
HV, 10, 61.2 kumārās te yathākālaṃ sagaraprītivardhanāḥ //
Kāmasūtra
KāSū, 4, 2, 57.1 tāsāṃ yathākālaṃ yathārhaṃ ca sthānamānānuvṛttiḥ saparihāsāśca kathāḥ kuryāt //
Kātyāyanasmṛti
KātySmṛ, 1, 755.2 aniruddho yathākālaṃ rājamārgaḥ sa ucyate //
Kūrmapurāṇa
KūPur, 2, 14, 12.1 yathākālamadhīyīta yāvanna vimanā guruḥ /
Liṅgapurāṇa
LiPur, 1, 57, 24.2 dadṛśe ca yathākālaṃ śīghramastamupaiti ca //
LiPur, 2, 1, 55.2 dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ //
LiPur, 2, 1, 56.2 mama loke yathākālaṃ bhāryayā saha mālava //
LiPur, 2, 1, 58.2 dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ //
LiPur, 2, 7, 17.2 yojayitvā yathākālaṃ kṛtopanayanaṃ punaḥ //
LiPur, 2, 27, 35.2 athavā kalpayedetairyathākālaṃ vidhānataḥ //
Nāradasmṛti
NāSmṛ, 2, 5, 11.1 yathākālam adhīyīta yāvan na vimanā guruḥ /
Suśrutasaṃhitā
Su, Sū., 28, 6.1 nakṣatrapīḍā bahudhā yathākālaṃ vipacyate /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Śār., 4, 19.3 tajjīryati yathākālaṃ śoṣitaṃ pittatejasā //
Su, Śār., 8, 6.1 tatra snigdhasvinnamāturaṃ yathādoṣapratyanīkaṃ dravaprāyamannaṃ bhuktavantaṃ yavāgūṃ pītavantaṃ vā yathākālam upasthāpyāsīnaṃ sthitaṃ vā prāṇānabādhamāno vastrapaṭṭacarmāntarvalkalalatānāmanyatamena yantrayitvā nātigāḍhaṃ nātiśithilaṃ śarīrapradeśamāsādya prāptaṃ śastramādāya sirāṃ vidhyet //
Su, Śār., 10, 13.1 atha kumāraṃ śītābhiradbhirāśvāsya jātakarmaṇi kṛte madhusarpiranantacūrṇamaṅgulyānāmikayā lehayet tato balātailenābhyajya kṣīravṛkṣakaṣāyeṇa sarvagandhodakena vā rūpyahemaprataptena vā vāriṇā snāpayedenaṃ kapitthapatrakaṣāyeṇa vā koṣṇena yathākālaṃ yathādoṣaṃ yathāvibhavaṃ ca //
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Utt., 26, 10.1 dhūmaṃ cāsya yathākālaṃ snaihikaṃ yojayedbhiṣak /
Su, Utt., 37, 15.1 vartamānair yathākālaṃ śītavarṣoṣṇamārutaiḥ /
Su, Utt., 42, 16.2 upācaredyathākālaṃ nirūhaiḥ sānuvāsanaiḥ //
Su, Utt., 60, 33.2 asurāya yathākālaṃ vidadhyāccatvarādiṣu //
Viṣṇupurāṇa
ViPur, 5, 37, 20.2 tatsthīyatāṃ yathākālamākhyeyamanujīvibhiḥ //
Viṣṇusmṛti
ViSmṛ, 3, 38.1 śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta //
ViSmṛ, 3, 39.1 saṃdhivigrahayānāsanasaṃśrayadvaidhībhāvāṃś ca yathākālam āśrayet //
ViSmṛ, 5, 37.1 yathākālam uttamavarṇākṣepe tatpramāṇo daṇḍaḥ //
ViSmṛ, 27, 27.1 ata ūrdhvaṃ trayo 'pyete yathākālam asaṃskṛtāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 50.1 karmāṇi ca yathākālaṃ yathādeśaṃ yathābalam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 206.1 ata ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 7.2 yathākālaṃ yathāpoṣaṃ viśeṣeṇa mahībhṛtām //
Śyainikaśāstra, 6, 14.2 pracchāye bhūdharendrāṇāṃ yathākālam atandritaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 9.0 etanmardanaṃ yathākālaṃ nātra pañcadinamardanaṃ niyatamiti sampradāyaḥ //
Rasakāmadhenu
RKDh, 1, 1, 91.1 bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam /
Rasataraṅgiṇī
RTar, 4, 31.1 bhāṇḍādho jvālayed agniṃ yathākālaṃ yathākramam /