Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 145.1 śrutvā lekhyagataṃ tv arthaṃ pratyarthī kāraṇād yadi /
KātySmṛ, 1, 223.2 lekhye ca sati vādeṣu na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 224.1 kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /
KātySmṛ, 1, 224.3 daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet //
KātySmṛ, 1, 225.2 tasyās tu sādhanaṃ lekhyaṃ na divyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 226.2 bhuktir eva hi gurvī syān na lekhyaṃ na ca sākṣiṇaḥ //
KātySmṛ, 1, 233.1 ṛṇe lekhyaṃ sākṣiṇo vā yuktileśādayo 'pi vā /
KātySmṛ, 1, 238.1 yatra syāt sopadhaṃ lekhyaṃ tadrājñaḥ śrāvitaṃ yadi /
KātySmṛ, 1, 249.1 lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
KātySmṛ, 1, 250.2 svahastalekhyaṃ vijñeyaṃ pramāṇaṃ tatsmṛtaṃ budhaiḥ //
KātySmṛ, 1, 252.1 lekhyaṃ tu sākṣimatkāryam aviluptākṣarakramam /
KātySmṛ, 1, 253.2 ahīnakramacihnaṃ ca lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 254.2 tatsiddhyarthaṃ tu yal lekhyaṃ tad bhavet sthitipatrakam //
KātySmṛ, 1, 256.2 vṛttānuvādalekhyaṃ yat taj jñeyaṃ sandhipatrakam //
KātySmṛ, 1, 258.2 rājakīyaṃ smṛtaṃ lekhyaṃ sarveṣv artheṣu sākṣimat //
KātySmṛ, 1, 260.1 etad yathākṣaraṃ lekhye yathāpūrvaṃ niveśayet /
KātySmṛ, 1, 262.2 lekhyaṃ svahastasaṃyuktaṃ tasmai dadyāt tu pārthivaḥ //
KātySmṛ, 1, 263.2 yathālekhyavidhau tadvat svahastaṃ tatra dāpayet //
KātySmṛ, 1, 264.1 anena vidhinā lekhyaṃ paścātkāraṃ vidur budhāḥ /
KātySmṛ, 1, 266.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
KātySmṛ, 1, 267.2 ahīnakramacihnaṃ ca lekhyaṃ tatsiddhim āpnuyāt //
KātySmṛ, 1, 268.2 ṛṇisākṣilekhakānām hastāṅgam lekhyam ucyate //
KātySmṛ, 1, 269.2 yadā tu saṃsthitā varṇāḥ kūṭalekhyaṃ tadā bhavet //
KātySmṛ, 1, 271.2 strībhir bālāsvatantraiś ca kṛtaṃ lekhyaṃ na sidhyati //
KātySmṛ, 1, 274.1 duṣṭair duṣṭaṃ bhavel lekhyaṃ śuddhaṃ śuddhair vinirdiśet /
KātySmṛ, 1, 276.2 tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta //
KātySmṛ, 1, 277.2 evaṃ pratyarthinokte tu kūṭalekhyaṃ prakīrtitam //
KātySmṛ, 1, 280.2 tena duṣṭaṃ bhavel lekhyaṃ śuddhaiḥ śuddhiṃ vinirdiśet //
KātySmṛ, 1, 282.1 dattaṃ lekhye svahastaṃ tu ṛṇiko yadi nihnute /
KātySmṛ, 1, 284.1 trividhasyāpi lekhyasya bhrāntiḥ saṃjāyate nṛṇām /
KātySmṛ, 1, 286.2 tatsvahastakṛtair anyaiḥ patrais tallekhyanirṇayaḥ //
KātySmṛ, 1, 287.1 samudre 'pi lekhye mṛtāḥ sarve 'pi te sthitāḥ /
KātySmṛ, 1, 288.2 tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet //
KātySmṛ, 1, 291.2 śuddharṇaśaṅkayā tat tu lekhyaṃ durbalatām iyāt //
KātySmṛ, 1, 292.1 lekhyaṃ triṃśatsamātītam adṛṣṭāśrāvitaṃ ca yat /
KātySmṛ, 1, 297.1 nirdoṣaṃ prathitaṃ yat tu lekhyaṃ tat siddhim āpnuyāt //
KātySmṛ, 1, 299.1 śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
KātySmṛ, 1, 300.2 tena lekhyena tatsiddhir lekhyadoṣavivarjitā //
KātySmṛ, 1, 300.2 tena lekhyena tatsiddhir lekhyadoṣavivarjitā //
KātySmṛ, 1, 302.1 ādhānasahitaṃ yatra ṛṇaṃ lekhye niveśitam /
KātySmṛ, 1, 303.2 vināpi mudrayā lekhyaṃ pramāṇaṃ mṛtasākṣikam //
KātySmṛ, 1, 305.2 lekhyaṃ sidhyati sarvatra mṛteṣv api ca sākṣiṣu //
KātySmṛ, 1, 306.2 lekhyadharmaḥ sadā śreṣṭho hy ato nānyena hīyate //
KātySmṛ, 1, 307.2 lekhyakriyā nirasyeta nirasyānyena na kvacit //
KātySmṛ, 1, 308.2 tathā lekhyasya bimbāni kurvanti kuśalā janāḥ //
KātySmṛ, 1, 309.1 dravyaṃ gṛhītvā yal lekhyaṃ parasmai sampradīyate /
KātySmṛ, 1, 310.2 eṣa eva vidhir jñeyo lekhyaśuddhivinirṇaye //
KātySmṛ, 1, 311.1 sthāvare vikrayādhāne lekhyaṃ kūṭaṃ karoti yaḥ /
KātySmṛ, 1, 312.2 tad anyat kārayel lekhyaṃ svedenollikhitaṃ tathā //
KātySmṛ, 1, 320.1 pranaṣṭāgamalekhyena bhogārūḍhena vādinā /
KātySmṛ, 1, 323.1 āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
KātySmṛ, 1, 323.2 tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt //
KātySmṛ, 1, 327.2 lekhyābhāve 'pi tāṃ tatra caturthaḥ samavāpnuyāt //
KātySmṛ, 1, 352.2 traividyaprahitaṃ tatra lekhyasākṣyaṃ pravādayet //
KātySmṛ, 1, 369.1 lekhyārūḍhaś cottaraś ca sākṣī mārgadvayānvitaḥ //
KātySmṛ, 1, 371.1 arthinā svayam ānīto yo lekhye saṃniveśyate /
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 518.1 ādhānaṃ vikrayo dānaṃ lekhyasākṣyakṛtaṃ yadā /
KātySmṛ, 1, 518.2 ekakriyāviruddhaṃ tu lekhyaṃ tatrāpahārakam //
KātySmṛ, 1, 528.1 ādhiṃ duṣṭena lekhyena bhuṅkte yam ṛṇikād dhanī /
KātySmṛ, 1, 528.2 nṛpo damaṃ dāpayitvā ādhilekhyaṃ vināśayet //
KātySmṛ, 1, 628.2 anyeṣāṃ lagnakopetaṃ lekhyasākṣiyutaṃ tathā //
KātySmṛ, 1, 733.2 lekhyārūḍhaś cetaraś ca sākṣī mārgadvayānvitaḥ //