Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 60.2 santi cānye durātmānaḥ kūṭalekhyakṛto janāḥ //
NāSmṛ, 1, 1, 61.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
NāSmṛ, 1, 2, 8.2 lekhyaṃ hīnādhikaṃ bhraṣṭaṃ bhāṣādoṣās tūdāhṛtāḥ //
NāSmṛ, 1, 2, 11.2 pramāṇavarjitaṃ nāma lekhyadoṣaṃ tad utsṛjet //
NāSmṛ, 1, 2, 28.2 mānuṣī lekhyasākṣibhyāṃ dhaṭādir daivikī smṛtā //
NāSmṛ, 2, 1, 102.1 lekhyaṃ dadyād ṛṇe śuddhe tadabhāve pratiśravam /
NāSmṛ, 2, 1, 114.2 jātisaṃjñādhivāsānām āgamo lekhyataḥ smṛtaḥ //
NāSmṛ, 2, 1, 115.1 lekhyaṃ tu dvividhaṃ jñeyaṃ svahastānyakṛtaṃ tathā /
NāSmṛ, 2, 1, 116.2 tat pramāṇaṃ smṛtaṃ lekhyam aviluptakramākṣaram //
NāSmṛ, 2, 1, 120.2 lekhyaṃ sidhyati sarvatra mṛteṣv api hi sākṣiṣu //
NāSmṛ, 2, 1, 121.2 na lekhyaṃ siddhim āpnoti jīvatsv api hi sākṣiṣu //
NāSmṛ, 2, 1, 122.1 lekhye deśāntaranyaste dagdhe durlikhite hṛte /
NāSmṛ, 2, 1, 123.1 yasmin syāt saṃśayo lekhye bhūtābhūtakṛte kvacit /
NāSmṛ, 2, 1, 124.1 lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet /
NāSmṛ, 2, 1, 126.2 kartavyam anyal lekhyaṃ syād eṣa lekhyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 126.2 kartavyam anyal lekhyaṃ syād eṣa lekhyavidhiḥ smṛtaḥ //
NāSmṛ, 2, 1, 149.2 jānatā cātmanā lekhyaṃ ajānānastu lekhayet //
NāSmṛ, 2, 1, 214.1 pramādād dhanino yatra na syāl lekhyaṃ na sākṣiṇaḥ /
NāSmṛ, 2, 13, 36.2 jñātibhir bhāgalekhyaiś ca pṛthakkāryapravartanāt //
NāSmṛ, 2, 13, 40.2 vibhaktān avagaccheyur lekhyam apy antareṇa tān //