Occurrences

Kātyāyanasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 284.1 trividhasyāpi lekhyasya bhrāntiḥ saṃjāyate nṛṇām /
KātySmṛ, 1, 288.2 tasmāl lekhyasya duṣṭasya vacobhiḥ sākṣiṇāṃ bhavet //
KātySmṛ, 1, 308.2 tathā lekhyasya bimbāni kurvanti kuśalā janāḥ //
Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 93.1 lekhyasya pṛṣṭhe 'bhilikhed dattvā dattvarṇiko dhanam /