Occurrences

Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Maṇimāhātmya
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Smaradīpikā
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 5.3 bālavṛddhāṃs tathā dīnān vyādhitāṃś ca viśeṣataḥ //
BaudhDhS, 4, 3, 1.1 prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ /
BaudhDhS, 4, 4, 1.1 prāyaścittāni vakṣyāmo 'vikhyātāni viśeṣataḥ /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.7 grahā gāvo narendrāś ca brāhmaṇāś ca viśeṣataḥ /
Vasiṣṭhadharmasūtra
VasDhS, 14, 17.1 śraddadhānasya bhoktavyaṃ corasyāpi viśeṣataḥ /
Buddhacarita
BCar, 2, 6.2 viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāsa //
BCar, 5, 31.2 taruṇasya manaścalatyaraṇyād anabhijñasya viśeṣato viveke //
BCar, 9, 31.1 avaimi bhāvaṃ tanaye pitṝṇāṃ viśeṣato yo mayi bhūmipasya /
BCar, 14, 25.1 satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ /
Carakasaṃhitā
Ca, Sū., 1, 110.2 atīsāre jvare dāhe śvayathau ca viśeṣataḥ //
Ca, Sū., 5, 59.1 na ca keśāḥ pramucyante vardhante ca viśeṣataḥ /
Ca, Sū., 13, 17.2 majjā viśeṣato 'sthnāṃ ca balakṛt snehane hitaḥ //
Ca, Sū., 13, 74.1 na sarpiḥ kevalaṃ pitte sāme viśeṣataḥ /
Ca, Sū., 21, 5.2 medasāvṛtamārgatvādvāyuḥ koṣṭhe viśeṣataḥ /
Ca, Sū., 21, 51.2 svapnāhārasamutthe ca sthaulyakārśye viśeṣataḥ //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 27, 105.1 puṣpaṃ grāhi praśastaṃ ca raktapitte viśeṣataḥ /
Ca, Sū., 27, 123.1 tadvat syādraktanālasya rūkṣamamlaṃ viśeṣataḥ /
Ca, Vim., 7, 27.2 viśeṣatastu svalpamātram āsthāpanānuvāsanānulomaharaṇabhūyiṣṭhaṃ teṣvevauṣadheṣu purīṣajānāṃ krimīṇāṃ cikitsitaṃ kartavyaṃ mātrādhikaṃ punaḥ śirovirecanavamanopaśamanabhūyiṣṭhaṃ teṣvevauṣadheṣu śleṣmajānāṃ krimīṇāṃ cikitsitaṃ kāryam ityeṣa krimighno bheṣajavidhiranuvyākhyāto bhavati /
Ca, Vim., 8, 87.2 bheṣajaṃ nāma tadyadupakaraṇāyopakalpate bhiṣajo dhātusāmyābhinirvṛttau prayatamānasya viśeṣataścopāyāntebhyaḥ /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 106.1 varṇasvaranetrakeśalomanakhadantauṣṭhamūtrapurīṣeṣu viśeṣataḥ sneho medaḥsārāṇām /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Cik., 3, 277.2 udīrṇadoṣas tvalpāgnir aśnan guru viśeṣataḥ //
Ca, Cik., 3, 345.2 tasmādviśeṣatastasya yateta praśame bhiṣak //
Ca, Cik., 4, 58.2 rasaḥ praśasyate teṣāṃ raktapitte viśeṣataḥ //
Ca, Cik., 4, 85.2 raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti //
Ca, Cik., 4, 86.1 viśeṣato viṭpathasampravṛtte payo mataṃ mocarasena siddham /
Ca, Cik., 1, 3, 61.2 viśeṣataḥ praśasyante malā hemādidhātujāḥ //
Mahābhārata
MBh, 1, 13, 26.1 daridrāya hi me bhāryāṃ ko dāsyati viśeṣataḥ /
MBh, 1, 45, 17.3 viśeṣataḥ prekṣya pitāmahānāṃ vṛttaṃ mahad vṛttaparāyaṇānām //
MBh, 1, 57, 68.75 matsyayonau samutpannā tava putrī viśeṣataḥ /
MBh, 1, 65, 13.5 rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ /
MBh, 1, 68, 15.10 kariṣyāmi na saṃdehaḥ saputrāyā viśeṣataḥ /
MBh, 1, 68, 76.2 viśeṣato matsakāśe duṣṭatāpasi gamyatām //
MBh, 1, 69, 11.3 apavādaratā mūrkhā bhavantīha viśeṣataḥ /
MBh, 1, 69, 11.4 nāpavādaratāḥ santo bhavanti sma viśeṣataḥ //
MBh, 1, 80, 20.1 pūruṇā me kṛtaṃ vākyaṃ mānitaśca viśeṣataḥ /
MBh, 1, 96, 53.95 jānāmi tvāṃ bodhayāmi rājaputri viśeṣataḥ /
MBh, 1, 103, 4.2 tathā mayā vidhātavyaṃ tvayā caiva viśeṣataḥ //
MBh, 1, 113, 10.18 ṛṣiputraḥ kumāro 'yaṃ darśanīyo viśeṣataḥ /
MBh, 1, 113, 12.8 tasya patnī damopetā mama mātā viśeṣataḥ /
MBh, 1, 113, 28.1 viśeṣataḥ putragṛddhī hīnaḥ prajananāt svayam /
MBh, 1, 117, 29.7 kṣattuśca dhṛtarāṣṭrasya gāndhāryāśca viśeṣataḥ /
MBh, 1, 118, 2.3 rājavad rājasiṃhasya mādryāścaiva viśeṣataḥ //
MBh, 1, 119, 38.79 oṣadhībhir viṣaghnībhiḥ surabhībhir viśeṣataḥ /
MBh, 1, 119, 43.56 sa hi tat sthalam āsādya śrāntaścāpsu viśeṣataḥ /
MBh, 1, 123, 40.1 droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ /
MBh, 1, 129, 18.17 sarveṣu jñātiṣu tathā madīyeṣu viśeṣataḥ /
MBh, 1, 129, 18.30 rājyam eṣa hi naḥ prāptaḥ sasahāyo viśeṣataḥ /
MBh, 1, 129, 18.34 dhṛtāḥ putrāśca pautrāśca teṣām api viśeṣataḥ /
MBh, 1, 129, 18.40 naite viṣayam iccheyur dharmatyāge viśeṣataḥ /
MBh, 1, 130, 1.22 paurajānapadānāṃ ca prītir eṣu viśeṣataḥ /
MBh, 1, 130, 3.2 sarveṣu jñātiṣu tathā mayi tvāsīd viśeṣataḥ //
MBh, 1, 130, 6.2 pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ //
MBh, 1, 130, 7.2 bhṛtāḥ putrāśca pautrāśca teṣām api viśeṣataḥ //
MBh, 1, 137, 11.2 teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ //
MBh, 1, 141, 3.2 viśeṣato 'napakṛte pareṇāpakṛte sati //
MBh, 1, 143, 20.9 viśeṣato matsakāśe mā prakāśaya nīcatām /
MBh, 1, 146, 36.7 viśeṣataḥ striyaṃ rakṣet puruṣo buddhimān iha /
MBh, 1, 151, 25.99 tava putrā mahātmāno darśanīyā viśeṣataḥ /
MBh, 1, 160, 26.3 tasyā rūpeṇa sa girir veṣeṇa ca viśeṣataḥ /
MBh, 1, 193, 3.1 atasteṣāṃ guṇān eva kīrtayāmi viśeṣataḥ /
MBh, 1, 195, 18.2 adharmeṇa nirastāśca tulye rājye viśeṣataḥ //
MBh, 1, 197, 12.2 mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ //
MBh, 1, 199, 25.14 āhūyantāṃ prakṛtayo bāndhavāśca viśeṣataḥ /
MBh, 1, 199, 49.28 kiṃ punastvam anāthānāṃ daridrāṇāṃ viśeṣataḥ /
MBh, 1, 207, 14.6 dharme satye dame śauce śaurye caiva viśeṣataḥ /
MBh, 1, 212, 1.208 tām uvāca hṛṣīkeśaḥ kastvad anyo viśeṣataḥ /
MBh, 1, 224, 20.3 gurutvān mandapālasya tapasaśca viśeṣataḥ /
MBh, 2, 12, 3.1 hariścandraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ /
MBh, 2, 19, 42.2 vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ //
MBh, 2, 36, 12.1 pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ /
MBh, 2, 38, 4.1 pūtanāghātapūrvāṇi karmāṇyasya viśeṣataḥ /
MBh, 2, 42, 18.2 viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham //
MBh, 2, 57, 12.1 na vāsayet pāravargyaṃ dviṣantaṃ viśeṣataḥ kṣattar ahitaṃ manuṣyam /
MBh, 2, 63, 25.2 striyaṃ samābhāṣasi durvinīta viśeṣato draupadīṃ dharmapatnīm //
MBh, 3, 2, 6.2 viśeṣato brāhmaṇeṣu sadācārāvalambiṣu //
MBh, 3, 14, 8.2 viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ //
MBh, 3, 32, 9.1 pāpīyān hi sa śūdrebhyas taskarebhyo viśeṣataḥ /
MBh, 3, 37, 12.1 duryodhanena te vīrā mānitāśca viśeṣataḥ /
MBh, 3, 60, 5.2 viśeṣato 'napakṛte pareṇāpakṛte sati //
MBh, 3, 64, 3.2 annasaṃskāram api ca jānāmyanyair viśeṣataḥ //
MBh, 3, 64, 5.3 śīghrayāne sadā buddhir dhīyate me viśeṣataḥ //
MBh, 3, 69, 7.1 na caivaṃ karhicit kuryāt sāpatyā ca viśeṣataḥ /
MBh, 3, 81, 29.1 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ /
MBh, 3, 122, 15.1 taponityasya vṛddhasya roṣaṇasya viśeṣataḥ /
MBh, 3, 149, 23.2 daivatāni hi mānyāni puruṣeṇa viśeṣataḥ //
MBh, 3, 185, 3.1 ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ /
MBh, 3, 185, 8.1 durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ /
MBh, 3, 185, 9.1 tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ /
MBh, 3, 185, 12.2 putravaccākarot tasmin manur bhāvaṃ viśeṣataḥ //
MBh, 3, 185, 25.1 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ /
MBh, 3, 219, 44.2 balikarmopahāraś ca skandasyejyā viśeṣataḥ //
MBh, 3, 293, 2.3 apatyārthe paraṃ yatnam akarocca viśeṣataḥ //
MBh, 4, 5, 13.10 samīpe ca śmaśānasya gahanasya viśeṣataḥ //
MBh, 4, 21, 20.1 gandhābharaṇamālyeṣu vyāsaktaḥ sa viśeṣataḥ /
MBh, 5, 6, 16.2 dūtakarmaṇi yuktaśca sthaviraśca viśeṣataḥ //
MBh, 5, 12, 17.1 nākāryaṃ kartum icchāmi brāhmaṇaḥ san viśeṣataḥ /
MBh, 5, 38, 11.2 striyaḥ śriyo gṛhasyoktāstasmād rakṣyā viśeṣataḥ //
MBh, 5, 50, 47.1 balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ /
MBh, 5, 83, 16.1 viśeṣataśca vāsārthaṃ sabhāṃ grāme vṛkasthale /
MBh, 5, 93, 39.1 bhavataiva hi rakṣyāste vyasaneṣu viśeṣataḥ /
MBh, 5, 133, 17.2 neyaṃ matistvayā vācyā mātaḥ putre viśeṣataḥ /
MBh, 5, 136, 21.1 viśeṣata ihāsmākaṃ nimittāni vināśane /
MBh, 5, 142, 17.1 mahatyanarthe nirbandhī balavāṃśca viśeṣataḥ /
MBh, 5, 143, 6.2 dhārtarāṣṭrānna tad yuktaṃ tvayi putra viśeṣataḥ //
MBh, 5, 145, 33.1 viśeṣatastvadarthaṃ ca dhuri mā māṃ niyojaya /
MBh, 5, 155, 31.1 kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ /
MBh, 5, 165, 19.2 tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ //
MBh, 5, 171, 7.2 vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ //
MBh, 5, 174, 8.1 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ /
MBh, 5, 178, 26.1 guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ /
MBh, 5, 178, 26.2 viśeṣatastapovṛddham evaṃ kṣāntaṃ mayā tava //
MBh, 5, 186, 10.2 bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ //
MBh, 6, 55, 1.3 krodhito mama putreṇa duḥkhitena viśeṣataḥ //
MBh, 6, 61, 11.1 tasmānme kāraṇaṃ sūta yuktiṃ caiva viśeṣataḥ /
MBh, 6, 85, 27.1 tato bhīmo raṇe kruddho rabhasaśca viśeṣataḥ /
MBh, 6, 103, 51.3 vaktum arhati satyaṃ sa tvayā pṛṣṭo viśeṣataḥ //
MBh, 6, 103, 78.1 amaṅgalyadhvaje tasmin strīpūrve ca viśeṣataḥ /
MBh, 7, 21, 23.2 pāñcālāḥ kekayā matsyāḥ pāṇḍavāśca viśeṣataḥ //
MBh, 7, 21, 24.2 viśeṣataśca bhīmena saṃrabdhenābhicoditāḥ //
MBh, 7, 23, 18.2 tasmād bhayaṃ no bhūyiṣṭhaṃ bhrātṛvyācca viśeṣataḥ //
MBh, 7, 54, 13.1 kule jātasya vīrasya kṣatriyasya viśeṣataḥ /
MBh, 7, 81, 42.1 virathaṃ taṃ samālokya vyāyudhaṃ ca viśeṣataḥ /
MBh, 7, 87, 2.1 apavādaṃ hyātmanaśca lokād rakṣan viśeṣataḥ /
MBh, 7, 98, 6.1 apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ /
MBh, 7, 100, 24.2 viśeṣato nṛpatinā viṣamaḥ pratibhāti me //
MBh, 7, 101, 52.2 yamāya preṣayāmāsa cedimukhyān viśeṣataḥ //
MBh, 7, 112, 18.1 rājñaśca rājaputrāṃśca sodaryāṃśca viśeṣataḥ /
MBh, 7, 113, 1.2 mahān apanayaḥ sūta mamaivātra viśeṣataḥ /
MBh, 7, 118, 12.1 kathaṃ hi rājavaṃśyastvaṃ kauraveyo viśeṣataḥ /
MBh, 7, 129, 15.2 viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam //
MBh, 7, 131, 11.2 tiṣṭhedānīṃ raṇe yattaḥ kauravo 'si viśeṣataḥ //
MBh, 7, 133, 34.2 nityaṃ dharmarataścaiva kṛtāstraśca viśeṣataḥ /
MBh, 7, 158, 1.3 apanītaṃ mahat tāta tava caiva viśeṣataḥ //
MBh, 7, 159, 13.3 vadhyatāṃ ca tathā teṣāṃ kṣatānāṃ ca viśeṣataḥ //
MBh, 7, 159, 14.1 aho rātriḥ samājajñe nidrāndhānāṃ viśeṣataḥ /
MBh, 7, 159, 15.1 te tathā pārayantaśca hrīmantaśca viśeṣataḥ /
MBh, 7, 160, 2.2 sapatnā glānamanaso labdhalakṣyā viśeṣataḥ //
MBh, 7, 160, 5.2 tāni sarvāṇi tiṣṭhanti bhavatyeva viśeṣataḥ //
MBh, 7, 160, 8.1 sa bhavānmarṣayatyenāṃstvatto bhītān viśeṣataḥ /
MBh, 7, 161, 43.2 viśeṣatastu śapathaṃ śapitvā rājasaṃsadi //
MBh, 7, 164, 96.1 tasmāt taṃ paripapraccha nānyaṃ kaṃcid viśeṣataḥ /
MBh, 7, 165, 101.1 pāṇḍavāḥ kekayā matsyāḥ pāñcālāśca viśeṣataḥ /
MBh, 7, 169, 49.1 tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ /
MBh, 7, 170, 61.1 hāhākṛtāni bhūtāni pāṇḍavāśca viśeṣataḥ /
MBh, 7, 172, 13.3 drauṇiścukopa pārthāya kṛṣṇāya ca viśeṣataḥ //
MBh, 8, 1, 4.1 viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ /
MBh, 8, 5, 62.1 antareṇa hatāv etau chalena ca viśeṣataḥ /
MBh, 8, 17, 52.2 sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ //
MBh, 8, 21, 36.1 tamasā ca mahārāja rajasā ca viśeṣataḥ /
MBh, 8, 22, 43.1 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ /
MBh, 8, 24, 126.1 tvaṃ hi kṛṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ /
MBh, 8, 28, 5.2 viśeṣato rathasthena rājñaś caiva hitaiṣiṇā //
MBh, 8, 30, 80.1 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ /
MBh, 8, 50, 3.3 evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ //
MBh, 9, 6, 25.1 vīryavāṃśca mahātejā mahātmā ca viśeṣataḥ /
MBh, 9, 15, 27.1 pāñcālānāṃ somakānāṃ matsyānāṃ ca viśeṣataḥ /
MBh, 9, 23, 31.1 ko nu rājakule jātaḥ kauraveyo viśeṣataḥ /
MBh, 9, 30, 66.1 dahane hi kṛto yatnastvayāsmāsu viśeṣataḥ /
MBh, 9, 31, 4.1 sa tathā tarjyamānastu pāṇḍuputrair viśeṣataḥ /
MBh, 9, 31, 12.1 viśeṣato vikavacaḥ śrāntaścāpaḥ samāśritaḥ /
MBh, 9, 34, 6.2 uktavān vacanaṃ tathyaṃ hitaṃ caiva viśeṣataḥ /
MBh, 9, 35, 14.2 yajñārthaṃ cakratuścittaṃ dhanārthaṃ ca viśeṣataḥ //
MBh, 9, 64, 22.1 tasya tad vacanaṃ śrutvā duḥkhitasya viśeṣataḥ /
MBh, 9, 64, 26.2 diṣṭyāhaṃ nihataḥ pāpaiś chalenaiva viśeṣataḥ //
MBh, 9, 64, 45.1 rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ /
MBh, 10, 3, 8.1 acintyatvāddhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ /
MBh, 10, 4, 24.1 yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ /
MBh, 10, 8, 7.2 kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ //
MBh, 10, 12, 8.2 idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ //
MBh, 11, 15, 19.1 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ /
MBh, 12, 9, 18.2 na deśaṃ na diśaṃ kāṃcid gantum icchan viśeṣataḥ //
MBh, 12, 25, 16.2 gomato dhaninaścaiva paripālyā viśeṣataḥ //
MBh, 12, 67, 22.3 viśeṣato manuṣyeṣu mithyāvṛttiṣu nityadā //
MBh, 12, 69, 57.2 caturvidhāṃśca vaidyān vai saṃgṛhṇīyād viśeṣataḥ //
MBh, 12, 79, 21.1 kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ /
MBh, 12, 82, 17.2 jñātibhedabhayāt kṛṣṇa tvayā cāpi viśeṣataḥ //
MBh, 12, 86, 18.2 asākṣikam anāthaṃ vā parīkṣyaṃ tad viśeṣataḥ //
MBh, 12, 87, 3.1 tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ /
MBh, 12, 87, 20.1 cārānmantraṃ ca kośaṃ ca mantraṃ caiva viśeṣataḥ /
MBh, 12, 91, 27.1 mattāt pramattāt pogaṇḍād unmattācca viśeṣataḥ /
MBh, 12, 91, 28.1 nigṛhītād amātyācca strībhyaścaiva viśeṣataḥ /
MBh, 12, 104, 48.2 āsane śayane yāne bhāvā lakṣyā viśeṣataḥ //
MBh, 12, 121, 2.2 yakṣarakṣaḥpiśācānāṃ martyānāṃ ca viśeṣataḥ //
MBh, 12, 128, 29.2 viśeṣataḥ kuruśreṣṭha prajāpālanam īpsatā //
MBh, 12, 136, 179.1 dharmajño 'smi guṇajño 'smi kṛtajño 'smi viśeṣataḥ /
MBh, 12, 136, 179.2 mitreṣu vatsalaścāsmi tvadvidheṣu viśeṣataḥ //
MBh, 12, 137, 39.1 tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ /
MBh, 12, 139, 54.2 caṇḍālasvasya haraṇam abhakṣyasya viśeṣataḥ //
MBh, 12, 142, 14.2 śaraṇāgatasaṃtrātā bhava kānta viśeṣataḥ //
MBh, 12, 142, 25.2 pañcayajñapravṛttena gṛhasthena viśeṣataḥ //
MBh, 12, 149, 23.2 evaṃvidhāni hīṣṭāni dustyajāni viśeṣataḥ //
MBh, 12, 159, 58.2 bhāryāyāṃ vyabhicāriṇyāṃ niruddhāyāṃ viśeṣataḥ /
MBh, 12, 165, 16.1 viśeṣatastu kārttikyāṃ dvijebhyaḥ samprayacchati /
MBh, 12, 167, 20.1 mitradroho na kartavyaḥ puruṣeṇa viśeṣataḥ /
MBh, 12, 213, 2.3 sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ //
MBh, 12, 241, 10.1 etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ /
MBh, 12, 255, 37.3 ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ /
MBh, 12, 263, 45.2 svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ //
MBh, 12, 290, 48.1 saṃyogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ /
MBh, 12, 295, 10.1 vidyāvidyārthatattvena mayoktaṃ te viśeṣataḥ /
MBh, 12, 298, 8.3 yogānāṃ paramaṃ jñānaṃ sāṃkhyānāṃ ca viśeṣataḥ //
MBh, 12, 306, 65.2 tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ //
MBh, 12, 308, 84.1 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ /
MBh, 12, 312, 6.2 sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ //
MBh, 12, 349, 12.1 vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ /
MBh, 13, 1, 38.3 tasmāt tvam asmin hetau me vācyo hetur viśeṣataḥ //
MBh, 13, 27, 62.2 gaṅgā tārayate nṝṇām ubhau vaṃśau viśeṣataḥ //
MBh, 13, 40, 17.2 viśeṣatastu rājendra vṛtrahā pākaśāsanaḥ //
MBh, 13, 67, 21.2 bhukte 'pyatha pradeyaṃ te pānīyaṃ vai viśeṣataḥ //
MBh, 13, 68, 1.3 kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ //
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 13, 111, 11.1 prajñānaṃ śaucam eveha śarīrasya viśeṣataḥ /
MBh, 13, 118, 17.2 mānuṣāstiryagāścaiva pṛthagbhogā viśeṣataḥ //
MBh, 13, 128, 42.2 brāhmaṇasya gṛhasthasya śrotriyasya viśeṣataḥ //
MBh, 13, 153, 50.1 brāhmaṇāścaiva te nityaṃ prājñāścaiva viśeṣataḥ /
MBh, 14, 28, 12.2 mantrayasvainam unnīya paravantaṃ viśeṣataḥ //
MBh, 14, 38, 15.1 prakīrtitāḥ sattvaguṇā viśeṣato yathāvad uktaṃ guṇavṛttam eva ca /
MBh, 14, 42, 12.1 ekādaśa ca yānyāhur indriyāṇi viśeṣataḥ /
MBh, 14, 68, 20.1 yathā me dayito dharmo brāhmaṇāśca viśeṣataḥ /
MBh, 14, 69, 8.3 tatastasyai dadau prīto bahuratnaṃ viśeṣataḥ //
MBh, 15, 5, 9.1 viśeṣatastu dahyāmi varṣaṃ pañcadaśaṃ hi vai /
MBh, 15, 8, 2.1 ayaṃ hi vṛddho nṛpatir hataputro viśeṣataḥ /
MBh, 15, 16, 6.1 avaśyam eva saṃgrāme kṣatriyeṇa viśeṣataḥ /
MBh, 15, 44, 42.2 sahadevasya rājendra rājñaścaiva viśeṣataḥ //
Manusmṛti
ManuS, 2, 225.2 nārtenāpy avamantavyā brāhmaṇena viśeṣataḥ //
ManuS, 4, 209.1 gavā cānnam upaghrātaṃ ghuṣṭānnaṃ ca viśeṣataḥ /
ManuS, 5, 21.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
ManuS, 7, 55.2 viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam //
ManuS, 8, 323.1 puruṣāṇāṃ kulīnānāṃ nārīṇāṃ ca viśeṣataḥ /
ManuS, 9, 5.1 sūkṣmebhyo 'pi prasaṅgebhyaḥ striyo rakṣyā viśeṣataḥ /
ManuS, 12, 93.1 etaddhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ /
Rāmāyaṇa
Rām, Bā, 4, 16.1 aho gītasya mādhuryaṃ ślokānāṃ ca viśeṣataḥ /
Rām, Bā, 10, 16.1 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ /
Rām, Bā, 10, 29.1 pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ /
Rām, Bā, 32, 7.2 duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
Rām, Bā, 53, 11.1 na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ /
Rām, Bā, 58, 14.1 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ /
Rām, Ay, 11, 12.2 prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ //
Rām, Ay, 23, 30.1 bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ /
Rām, Ay, 46, 28.2 tathaiva devī kausalyā mama mātā viśeṣataḥ //
Rām, Ay, 58, 20.1 kṣatriyeṇa vadho rājan vānaprasthe viśeṣataḥ /
Rām, Ay, 58, 27.2 adhīyānasya madhuraṃ śāstraṃ vānyad viśeṣataḥ //
Rām, Ay, 108, 9.2 calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ //
Rām, Ār, 9, 18.2 na tu pratijñāṃ saṃśrutya brāhmaṇebhyo viśeṣataḥ //
Rām, Ār, 18, 10.1 iti bhrātur vacaḥ śrutvā kruddhasya ca viśeṣataḥ /
Rām, Ār, 38, 4.2 pāpaśīlasya mūrkhasya mānuṣasya viśeṣataḥ //
Rām, Ki, 7, 17.2 durlabho hīdṛśo bandhur asmin kāle viśeṣataḥ //
Rām, Ki, 7, 22.2 rāghavasya vacaḥ śrutvā pratijñātaṃ viśeṣataḥ //
Rām, Ki, 14, 17.2 jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ //
Rām, Ki, 15, 10.1 tvayā tasya nirastasya pīḍitasya viśeṣataḥ /
Rām, Ki, 16, 2.1 garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ /
Rām, Ki, 24, 17.2 tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ //
Rām, Ki, 25, 6.2 arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ //
Rām, Ki, 26, 7.1 udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ /
Rām, Ki, 26, 11.1 na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ /
Rām, Ki, 31, 20.2 pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ //
Rām, Ki, 34, 2.2 harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ //
Rām, Ki, 34, 17.2 rāvaṇaḥ krūrakarmā ca sugrīveṇa viśeṣataḥ //
Rām, Ki, 35, 13.2 tvayā nāthena sugrīva praśritena viśeṣataḥ //
Rām, Ki, 40, 24.3 tatra sarvātmanā sītā mārgitavyā viśeṣataḥ //
Rām, Ki, 40, 46.1 tataḥ priyataro nāsti mama prāṇād viśeṣataḥ /
Rām, Su, 28, 17.1 ahaṃ hyatitanuścaiva vānaraśca viśeṣataḥ /
Rām, Su, 34, 10.2 parākramam avijñāya matsakāśaṃ viśeṣataḥ //
Rām, Su, 37, 15.2 sa hi soḍhuṃ raṇe śaktas tava hetor viśeṣataḥ //
Rām, Yu, 102, 28.2 darśane 'syā na doṣaḥ syānmatsamīpe viśeṣataḥ //
Rām, Utt, 17, 26.1 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ /
Rām, Utt, 48, 19.2 gauravānmama vākyasya pūjyā vo 'stu viśeṣataḥ //
Rām, Utt, 60, 15.2 avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ //
Rām, Utt, 65, 18.2 pūjāṃ ca sarvavarṇānāṃ śūdrāścakrur viśeṣataḥ //
Rām, Utt, 72, 3.1 tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ /
Rām, Utt, 84, 5.2 ṛtvijām agrataścaiva tatra geyaṃ viśeṣataḥ //
Rām, Utt, 98, 15.2 tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ //
Saundarānanda
SaundĀ, 8, 11.1 ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi /
SaundĀ, 8, 55.1 tadavetya manaḥśarīrayor vanitā doṣavatīrviśeṣataḥ /
SaundĀ, 12, 36.1 ataśca hasta ityuktā mayā śraddhā viśeṣataḥ /
Amarakośa
AKośa, 2, 49.1 dhāturmanaḥśilādyadrergairikaṃ tu viśeṣataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 17.1 ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ /
AHS, Sū., 12, 1.2 sthānaṃ vātasya tatrāpi pakvādhānaṃ viśeṣataḥ //
AHS, Sū., 12, 2.2 dṛk sparśanaṃ ca pittasya nābhir atra viśeṣataḥ //
AHS, Sū., 13, 9.2 saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ //
AHS, Sū., 14, 35.2 māṃsādamāṃsaṃ māṃsena saṃbhṛtatvād viśeṣataḥ //
AHS, Sū., 23, 9.2 ārte pittakaphāsṛgbhir mārutena viśeṣataḥ //
AHS, Nidānasthāna, 2, 13.1 chidyanta iva cāsthīni pārśvagāni viśeṣataḥ /
AHS, Nidānasthāna, 6, 21.2 bhavetāṃ mārutāt kaṣṭau durbalasya viśeṣataḥ //
AHS, Nidānasthāna, 13, 24.2 sāmānyahetuḥ śophānāṃ doṣajānāṃ viśeṣataḥ //
AHS, Nidānasthāna, 14, 42.1 sarve saṃcāriṇo netratvagvikārā viśeṣataḥ /
AHS, Nidānasthāna, 15, 1.4 aduṣṭaduṣṭaḥ pavanaḥ śarīrasya viśeṣataḥ //
AHS, Nidānasthāna, 15, 57.1 viśeṣataścaṅkramite pādadāhaṃ tam ādiśet //
AHS, Cikitsitasthāna, 1, 5.1 sadyobhuktasya saṃjāte jvare sāme viśeṣataḥ /
AHS, Cikitsitasthāna, 1, 176.1 sadyaḥ prāṇaharo yasmāt tasmāt tasya viśeṣataḥ /
AHS, Cikitsitasthāna, 7, 66.1 priyātipriyatāṃ yāti yat priyasya viśeṣataḥ /
AHS, Cikitsitasthāna, 8, 164.2 sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim //
AHS, Cikitsitasthāna, 10, 86.2 matsyān viśeṣataḥ ślakṣṇān sthiratoyacarāśca ye //
AHS, Cikitsitasthāna, 14, 2.2 ānāhavedanāstambhavibandheṣu viśeṣataḥ //
AHS, Cikitsitasthāna, 14, 71.1 bahuśo 'pahared raktaṃ pittagulme viśeṣataḥ /
AHS, Cikitsitasthāna, 15, 3.2 dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ //
AHS, Cikitsitasthāna, 15, 28.1 snehān eva virekārthe durbalebhyo viśeṣataḥ /
AHS, Cikitsitasthāna, 15, 77.2 kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ //
AHS, Kalpasiddhisthāna, 1, 19.2 jīmūtādyāśca phalavajjīmūtaṃ tu viśeṣataḥ //
AHS, Kalpasiddhisthāna, 2, 45.1 dvivarṣāṃ vā trivarṣāṃ vā śiśirānte viśeṣataḥ /
AHS, Utt., 5, 21.1 grahā gṛhṇanti ye yeṣu teṣāṃ teṣu viśeṣataḥ /
AHS, Utt., 11, 15.2 ghṛtasya niścalaṃ mūrdhni vartmanośca viśeṣataḥ //
AHS, Utt., 22, 83.2 viśeṣato rohiṇikāsyaśoṣagandhān videhādhipatipraṇītāḥ //
AHS, Utt., 23, 19.1 ā madhyāhnaṃ vivardhiṣṇuḥ kṣudvataḥ sā viśeṣataḥ /
AHS, Utt., 26, 8.1 sadyovraṇeṣvāyateṣu saṃdhānārthaṃ viśeṣataḥ /
AHS, Utt., 34, 1.4 śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ //
AHS, Utt., 34, 22.2 snehanasvedavastyādi vātajāsu viśeṣataḥ //
AHS, Utt., 36, 47.1 pracchāyāntarariṣṭāyāṃ māṃsalaṃ tu viśeṣataḥ /
AHS, Utt., 36, 93.1 chattrī jharjharapāṇiśca cared rātrau viśeṣataḥ /
AHS, Utt., 37, 59.1 aṣṭābhirudvamatyeṣā viṣaṃ vaktrād viśeṣataḥ /
AHS, Utt., 39, 53.1 viśeṣataḥ kuṣṭhakilāsagulmaviṣajvaronmādagarodarāṇi /
AHS, Utt., 39, 71.1 āśiṣo labhate 'pūrvā vahner dīptiṃ viśeṣataḥ /
AHS, Utt., 39, 144.1 vātātapasahā yogā vakṣyante 'to viśeṣataḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.1 yacca doṣaśamanatve satyapi jvare viśeṣato'bhihitaṃ mustāparpaṭakaṃ yavāgvaśca pramehe rajanī yavānnaṃ cetyādi /
Bodhicaryāvatāra
BoCA, 6, 17.1 kecitsvaśoṇitaṃ dṛṣṭvā vikramante viśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 22.2 dūraṃ padāni majjanti pulineṣu viśeṣataḥ //
BKŚS, 23, 44.2 pāradraviṇagṛddheṣu kitaveṣu viśeṣataḥ //
Daśakumāracarita
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
DKCar, 2, 5, 96.1 durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām viśeṣataś cāmātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
DKCar, 2, 8, 268.0 viśeṣataśca madīyamiti vacanaṃ śrutvā te sarve 'pi madvaśe samabhavan //
Harivaṃśa
HV, 5, 12.2 saṃmūḍhā na vidur nūnaṃ bhavanto māṃ viśeṣataḥ //
HV, 15, 53.1 prājñānāṃ vacanaṃ kāle vṛddhānāṃ ca viśeṣataḥ /
Harṣacarita
Harṣacarita, 1, 111.1 āsīnayośca tayor āsīnā nāticiramiva sthitvā taṃ dvitīyaṃ pravayasam uddiśyāvādīd ārya sahajalajjādhanasya pramadājanasya prathamābhibhāṣaṇam aśālīnatā viśeṣato vanamṛgīmugdhasya kulakumārījanasya //
Kāmasūtra
KāSū, 1, 5, 26.1 yad ubhayoḥ sādhāraṇam ubhayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdhaṃ tatra dūtakarma //
KāSū, 3, 1, 5.3 viśeṣataśca kanyāmātur anukūlāṃstadātvāyatiyuktān darśayeyuḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 4.1 śauryavidyārthabāhulyāt prabhutvāc ca viśeṣataḥ /
KātySmṛ, 1, 70.2 prāḍvivāko 'tha daṇḍyaḥ syāt sabhyāś caiva viśeṣataḥ //
KātySmṛ, 1, 427.2 mahāpātakayuktānāṃ nāstikānāṃ viśeṣataḥ //
KātySmṛ, 1, 431.1 mahāpātakayukteṣu nāstikeṣu viśeṣataḥ /
Kūrmapurāṇa
KūPur, 1, 1, 124.2 purāṇaśravaṇaṃ viprāḥ kathanaṃ ca viśeṣataḥ //
KūPur, 1, 2, 42.1 bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
KūPur, 1, 2, 64.2 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ //
KūPur, 1, 4, 55.3 sṛjate grasate caiva vīkṣate ca viśeṣataḥ //
KūPur, 1, 11, 19.3 rahasyametad vijñānaṃ gopanīyaṃ viśeṣataḥ //
KūPur, 1, 14, 75.2 saṃpūjyaḥ sarvayajñeṣu na nindyo 'haṃ viśeṣataḥ //
KūPur, 1, 19, 61.1 tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ /
KūPur, 1, 35, 37.1 gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ /
KūPur, 2, 11, 69.2 saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ //
KūPur, 2, 11, 123.2 vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ //
KūPur, 2, 11, 133.1 śaraṇyaṃ śaraṇaṃ rudraṃ prapanno 'haṃ viśeṣataḥ /
KūPur, 2, 12, 31.1 gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ /
KūPur, 2, 14, 87.1 sāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ /
KūPur, 2, 17, 8.2 somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ //
KūPur, 2, 18, 19.3 apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ //
KūPur, 2, 18, 54.3 vaidikāṃścaiva nigamān vedāṅgāni viśeṣataḥ //
KūPur, 2, 18, 74.2 haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ //
KūPur, 2, 19, 14.2 sāyaṃprātar nāntarā vai saṃdhyāyāṃ tu viśeṣataḥ //
KūPur, 2, 20, 5.1 trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ /
KūPur, 2, 20, 8.2 nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ //
KūPur, 2, 20, 32.1 varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ /
KūPur, 2, 20, 34.2 sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ //
KūPur, 2, 20, 35.2 vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ //
KūPur, 2, 21, 5.2 atharvaśiraso 'dhyetā rudrādhyāyī viśeṣataḥ //
KūPur, 2, 22, 62.2 dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ //
KūPur, 2, 23, 2.1 nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ /
KūPur, 2, 24, 10.1 tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ /
KūPur, 2, 26, 20.1 pūjayitvā tilaiḥ kṛṣṇairmadhunā na viśeṣataḥ /
KūPur, 2, 26, 23.1 kṛtānnam udakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ /
KūPur, 2, 26, 32.1 dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ /
KūPur, 2, 26, 38.2 dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ //
KūPur, 2, 28, 26.2 kṣamā dayā ca satoṣo vratānyasya viśeṣataḥ //
KūPur, 2, 33, 43.2 ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ //
KūPur, 2, 33, 149.1 tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ /
KūPur, 2, 34, 14.1 tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ /
KūPur, 2, 36, 46.2 nadyaḥ samudragāḥ puṇyāḥ samudraśca viśeṣataḥ //
KūPur, 2, 36, 48.2 mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ /
KūPur, 2, 39, 57.1 tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ /
KūPur, 2, 39, 88.1 jyeṣṭhamāse tu samprāpte caturdaśyāṃ viśeṣataḥ /
KūPur, 2, 39, 91.1 aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ /
KūPur, 2, 44, 136.1 mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 2, 55.1 ādhikyaṃ sarvamūrtīnāṃ liṅgamūrter viśeṣataḥ /
LiPur, 1, 4, 16.2 ete rātryahanī divye prasaṃkhyāte viśeṣataḥ //
LiPur, 1, 8, 17.1 iha vaikhānasānāṃ ca vidārāṇāṃ viśeṣataḥ /
LiPur, 1, 52, 50.1 siddhairdevaiś ca pitṛbhir dṛṣṭo nityaṃ viśeṣataḥ /
LiPur, 1, 53, 4.2 saptaite girayaḥ proktāḥ plakṣadvīpe viśeṣataḥ //
LiPur, 1, 53, 46.1 pratyekaṃ pañcakānyāhurnarakāṇi viśeṣataḥ /
LiPur, 1, 59, 7.2 caturbhāgāvaśiṣṭe 'smin loke naṣṭe viśeṣataḥ //
LiPur, 1, 63, 10.1 āgatya vātha sṛṣṭiṃ vai kariṣyatha viśeṣataḥ /
LiPur, 1, 67, 5.1 puruṇā ca kṛtaṃ vākyaṃ mānitaś ca viśeṣataḥ /
LiPur, 1, 70, 343.1 vyāghrakumbhīnacorebhyo bhayasthāne viśeṣataḥ /
LiPur, 1, 71, 128.1 gaṅgādibhiḥ kṛttikādyaiḥ svāhayā ca viśeṣataḥ /
LiPur, 1, 77, 38.2 vārāṇasyāṃ tathāpyevamavimukte viśeṣataḥ //
LiPur, 1, 77, 39.1 kedāre ca mahākṣetre prayāge ca viśeṣataḥ /
LiPur, 1, 78, 2.2 aphenā muniśārdūlā nādeyāś ca viśeṣataḥ //
LiPur, 1, 78, 5.1 saṃmārjane tathā nṝṇāṃ mārjane ca viśeṣataḥ /
LiPur, 1, 78, 13.1 kāryamabhyukṣaṇaṃ nityaṃ snapanaṃ ca viśeṣataḥ /
LiPur, 1, 79, 33.2 pañcabhiḥ snapanaṃ proktaṃ rudrādyaiś ca viśeṣataḥ //
LiPur, 1, 81, 31.1 nīlotpalaṃ cotpalaṃ ca kamalaṃ ca viśeṣataḥ /
LiPur, 1, 81, 47.1 saṃvatsarānte godānaṃ vṛṣotsargaṃ viśeṣataḥ /
LiPur, 1, 82, 117.2 dānānāṃ caiva yatpuṇyaṃ vratānāṃ ca viśeṣataḥ //
LiPur, 1, 83, 17.2 bhojayed brāhmaṇāñśiṣṭāñjapecchāntiṃ viśeṣataḥ //
LiPur, 1, 84, 54.2 brahmaghoṣairmahāpuṇyaṃ maṅgalaiś ca viśeṣataḥ //
LiPur, 1, 85, 2.1 japādeva na saṃdeho vratānāṃ vai viśeṣataḥ /
LiPur, 1, 85, 184.2 yasya yena viyuñjīta kāryeṇa tu viśeṣataḥ //
LiPur, 1, 85, 205.2 gajānāṃ turagāṇāṃ tu gojātīnāṃ viśeṣataḥ //
LiPur, 1, 92, 124.2 śaśibhānūparāge ca kārtikyāṃ ca viśeṣataḥ //
LiPur, 2, 2, 4.2 tasmāttvayā mahārāja viṣṇukṣetre viśeṣataḥ //
LiPur, 2, 6, 34.2 parvaṇyabhyarcanaṃ nāsti caturdaśyāṃ viśeṣataḥ //
LiPur, 2, 18, 54.1 vaiśyānāmapi yogyānāṃ yatīnāṃ tu viśeṣataḥ /
LiPur, 2, 20, 1.3 pūjyo vai brāhmaṇānāṃ ca kṣatriyāṇāṃ viśeṣataḥ //
LiPur, 2, 20, 3.2 nṛpāṇāmupakārārthaṃ brāhmaṇādyairviśeṣataḥ //
LiPur, 2, 21, 68.2 adhikāro bhavedbhānorlayaścaiva viśeṣataḥ //
LiPur, 2, 22, 21.2 tarpayetsarvadevebhya ṛṣibhyaśca viśeṣataḥ //
LiPur, 2, 22, 39.1 arghyāmbunā samabhyukṣya dravyāṇi ca viśeṣataḥ /
LiPur, 2, 28, 24.2 tulāstaṃbhadrumāścātra bilvādīni viśeṣataḥ //
LiPur, 2, 28, 71.1 pūjayeddhomayedevaṃ dāpayecca viśeṣataḥ /
LiPur, 2, 28, 76.1 svastirityādibhiścādāvante caiva viśeṣataḥ /
LiPur, 2, 28, 87.1 ācāryebhyaḥ pradātavyaṃ bhasmāṅgebhyo viśeṣataḥ /
LiPur, 2, 30, 5.1 tasminsaṃcayanaṃ kāryaṃ tilabhārairviśeṣataḥ /
LiPur, 2, 36, 9.2 tatastu homayecchaṃbhuṃ bhakto yogī viśeṣataḥ //
LiPur, 2, 37, 9.1 ikṣudaṇḍaṃ ca dātavyaṃ brāhmaṇebhyo viśeṣataḥ /
LiPur, 2, 39, 8.2 toṣayedannadānena brāhmaṇāṃśca viśeṣataḥ //
LiPur, 2, 40, 5.2 dāsadāsīdhanāḍhyaṃ ca bhūṣaṇāni viśeṣataḥ //
LiPur, 2, 46, 5.2 skandasya gaṇarājasya nandinaśca viśeṣataḥ //
LiPur, 2, 47, 43.1 paitāmahena kuṃbhena brahmabhāgaṃ viśeṣataḥ /
LiPur, 2, 48, 50.2 sarveṣāmapi devānāṃ devīnāṃ ca viśeṣataḥ //
LiPur, 2, 49, 2.2 aghoreṇāṅgayuktena vidhivacca viśeṣataḥ /
LiPur, 2, 50, 6.1 strībādhāṃ bālabādhāṃ ca gavāmapi viśeṣataḥ /
LiPur, 2, 50, 15.2 siddhamantraḥ svayaṃ kuryātpretasthāne viśeṣataḥ //
LiPur, 2, 50, 35.1 raktavastrasamaṃ miśrairhemadravyairviśeṣataḥ /
LiPur, 2, 50, 41.2 nakulasya ca dantāni varāhasya viśeṣataḥ //
LiPur, 2, 54, 5.1 pūrvoktairapi puṣpaiśca caruṇā ca viśeṣataḥ /
LiPur, 2, 54, 11.2 triyaṃbakasya māhātmyaṃ mantrasya ca viśeṣataḥ //
Matsyapurāṇa
MPur, 5, 10.2 āgatya cātha sṛṣṭiṃ ca kariṣyatha viśeṣataḥ //
MPur, 13, 1.3 raveśca śrāddhadevatvaṃ somasya ca viśeṣataḥ //
MPur, 16, 17.1 varjayelliṅginaḥ sarvāñśrāddhakāle viśeṣataḥ /
MPur, 17, 29.2 guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyair viśeṣataḥ //
MPur, 34, 23.1 pūruṇā me kṛtaṃ vākyaṃ mānitaṃ ca viśeṣataḥ /
MPur, 56, 1.3 śāntirmuktiśca bhavati jayaḥ puṃsāṃ viśeṣataḥ //
MPur, 59, 10.1 yathāsvaṃ lokapālānāmindrādīnāṃ viśeṣataḥ /
MPur, 70, 60.1 etaddhi kathitaṃ samyagbhavatīnāṃ viśeṣataḥ /
MPur, 93, 80.1 grahā gāvo narendrāśca brāhmaṇāśca viśeṣataḥ /
MPur, 103, 22.1 kiṃ punā rājadharmeṇa kṣatriyasya viśeṣataḥ /
MPur, 106, 58.1 gaṅgāmeva niṣeveta prayāgaṃ tu viśeṣataḥ /
MPur, 112, 17.2 punardrakṣyasi rājendra yajamāno viśeṣataḥ //
MPur, 114, 61.1 pṛṣṭastvevaṃ tadā viprair yathāpraśnaṃ viśeṣataḥ /
MPur, 118, 42.1 jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ /
MPur, 125, 17.1 teṣāmāpyāyanaṃ dhūmaḥ sarveṣām viśeṣataḥ /
MPur, 141, 21.1 yasmātprasūyate somo māsi māsi viśeṣataḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 61.1 ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ /
NāSmṛ, 2, 1, 22.2 viśeṣato gṛhakṣetradānādhamanavikrayāḥ //
NāSmṛ, 2, 1, 68.2 viśeṣataḥ sthāvarāṇāṃ yan na bhuktaṃ na tat sthiram //
NāSmṛ, 2, 10, 6.1 pṛthag gaṇāṃś ca ye bhindyus te vineyā viśeṣataḥ /
NāSmṛ, 2, 12, 100.2 viśeṣato 'prasūtāyāḥ saṃvatsaraparā sthitiḥ //
NāSmṛ, 2, 20, 5.1 saṃdigdhe 'rthe 'bhiyuktānāṃ pracchanneṣu viśeṣataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 6, 17.0 vistaraniyoga viśeṣataśca vihartavyamityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 33.0 duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate //
Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 16, 15.1 ato'nyatamaṃ bandhaṃ cikīrṣur agropaharaṇīyoktopasaṃbhṛtasambhāraṃ viśeṣataścātropaharet surāmaṇḍaṃ kṣīramudakaṃ dhānyāmlaṃ kapālacūrṇaṃ ceti /
Su, Sū., 18, 13.2 pittaraktābhighātotthe saviṣe ca viśeṣataḥ //
Su, Sū., 21, 20.1 sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ /
Su, Sū., 21, 22.1 taduṣṇair uṣṇakāle ca ghanānte ca viśeṣataḥ /
Su, Sū., 21, 24.1 sa śītaiḥ śītakāle ca vasante ca viśeṣataḥ /
Su, Sū., 26, 7.1 adhikāro hi lohaveṇuvṛkṣatṛṇaśṛṅgāsthimayeṣu tatrāpi viśeṣato loheṣveva viśasanārthopapannatvāllohasya lohānām api durvāratvādaṇumukhatvāddūraprayojanakaratvāc ca śara evādhikṛtaḥ /
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 35, 17.1 viśeṣato 'ṅgapratyaṅgapramāṇādatha sārataḥ /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 14.2 dravyāṇi yatra tatraiva tadguṇāni viśeṣataḥ //
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Su, Sū., 41, 4.4 sūkṣmarūkṣakharaśiśiralaghuviśadaṃ sparśabahulam īṣattiktaṃ viśeṣataḥ kaṣāyamiti vāyavīyaṃ tadvaiśadyalāghavaglapanavirūkṣaṇavicāraṇakaram iti /
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 45, 135.2 kṣaudraṃ viśeṣato jñeyaṃ śītalaṃ laghu lekhanam //
Su, Sū., 45, 136.2 śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ //
Su, Sū., 45, 145.2 uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi //
Su, Sū., 45, 201.1 kaphaprakopi tanmadyaṃ durjaraṃ ca viśeṣataḥ /
Su, Sū., 45, 211.2 tadvattadāsutaṃ sarvaṃ rocanam ca viśeṣataḥ //
Su, Sū., 46, 38.2 kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //
Su, Sū., 46, 225.2 guṇavanmaricebhyaśca cakṣuṣyaṃ ca viśeṣataḥ //
Su, Sū., 46, 236.2 viśeṣataḥ pittaharaḥ satiktaḥ kāsamardakaḥ //
Su, Sū., 46, 395.2 madhumastakasaṃyāvāḥ pūpā ye te viśeṣataḥ //
Su, Sū., 46, 401.2 vidāhino nātibalā guravaśca viśeṣataḥ //
Su, Sū., 46, 515.2 uṣṇastadviparītaḥ syātpācanaśca viśeṣataḥ //
Su, Sū., 46, 531.1 hṛdi saṃmīlite rātrau prasuptasya viśeṣataḥ /
Su, Nid., 1, 15.2 ūrdhvajatrugatān rogān karoti ca viśeṣataḥ //
Su, Nid., 1, 80.2 viśeṣataścaṅkramaṇāt pādadāhaṃ tamādiśet //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 3, 14.1 pavane 'nuguṇe sā tu niretyalpā viśeṣataḥ /
Su, Nid., 7, 13.1 tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca /
Su, Nid., 7, 15.2 vāme ca pārśve parivṛddhimeti viśeṣataḥ sīdati cāturo 'tra //
Su, Nid., 9, 19.2 adhiṣṭhānaviśeṣeṇa liṅgaṃ śṛṇu viśeṣataḥ //
Su, Nid., 11, 21.1 na pākamāyānti kaphādhikatvānmedobahutvācca viśeṣatastu /
Su, Nid., 12, 14.2 ye deśāsteṣu jāyante ślīpadāni viśeṣataḥ //
Su, Nid., 15, 7.1 vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti //
Su, Śār., 3, 14.2 akṣipakṣmāṇi cāpyasyāḥ saṃmīlyante viśeṣataḥ //
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 6, 24.3 viśeṣatastu yāni sakthni gulphajānuviṭapāni tāni bāhau maṇibandhakūrparakakṣadharāṇi yathā vaṅkṣaṇavṛṣaṇayor antare viṭapamevaṃ vakṣaḥkakṣayor madhye kakṣadharaṃ tasmin viddhe ta evopadravā viśeṣatastu maṇibandhe kuṇṭhatā kūrparākhye kuṇiḥ kakṣadhare pakṣāghātaḥ /
Su, Śār., 7, 7.2 viśeṣatastu koṣṭhe catustriṃśat tāsāṃ gudameḍhrāśritāḥ śroṇyāmaṣṭau dve dve pārśvayoḥ ṣaṭ pṛṣṭhe tāvatya eva codare daśa vakṣasi /
Su, Śār., 7, 7.5 viśeṣatastu pittavāhinyo netrayor daśa karṇayor dve evaṃ raktavāhāḥ kaphavahāśca /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 1, 31.2 utsannamāṃsaśophe tu kaphajuṣṭe viśeṣataḥ //
Su, Cik., 1, 53.2 durgandhānāṃ kledavatāṃ picchilānāṃ viśeṣataḥ //
Su, Cik., 5, 20.1 manyāstambhe 'pyetadeva vidhānaṃ viśeṣato vātaśleṣmaharair nasyai rūkṣasvedaiścopacaret //
Su, Cik., 6, 9.2 viśeṣatastu vātārśaḥsu sarpīṃṣi ca vātaharadīpanīyasiddhāni hiṅgvādibhiścūrṇaiḥ pratisaṃsṛjya pibet pittārśaḥsu pṛthakparṇyādīnāṃ kaṣāyeṇa dīpanīyapratīvāpaṃ sarpiḥ śoṇitārśaḥsu mañjiṣṭhāmuruṅgyādīnāṃ kaṣāye pācayet śleṣmārśaḥsu surasādīnāṃ kaṣāye /
Su, Cik., 8, 5.1 viśeṣatastu /
Su, Cik., 8, 49.2 bhagandaravināśārthametadyojyaṃ viśeṣataḥ //
Su, Cik., 14, 15.2 viśeṣatastu dakṣiṇabāhau sirāvyadhaḥ //
Su, Cik., 15, 47.2 balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ //
Su, Cik., 27, 10.5 viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ /
Su, Cik., 29, 12.31 viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ /
Su, Cik., 32, 14.1 tatra tāpoṣmasvedau viśeṣataḥ śleṣmaghnau upanāhasvedo vātaghno 'nyatarasmin pittasaṃsṛṣṭe dravasveda iti //
Su, Cik., 40, 9.1 viśeṣatastu prāyogikaṃ ghrāṇenādadīta snaihikaṃ mukhanāsābhyāṃ nāsikayā vairecanikaṃ mukhenaivetarau //
Su, Ka., 5, 78.1 eṣo 'gadaḥ kṣaudrayuto nihanti viśeṣato maṇḍalināṃ viṣāṇi /
Su, Ka., 5, 81.2 salāvaṇaḥ kṣaudrayuto 'tha pīto viśeṣataḥ kīṭaviṣaṃ nihanti //
Su, Ka., 5, 83.2 viṣaṃ hantyagadaḥ sarvaṃ mūṣikāṇāṃ viśeṣataḥ //
Su, Utt., 17, 29.2 bhavedghṛtaṃ traiphalam eva śodhanaṃ viśeṣataḥ śoṇitapittarogayoḥ //
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /
Su, Utt., 25, 17.1 rujaḥ sutīvrāḥ pratanoti mūrdhni viśeṣataścāpi hi śaṅkhayostu /
Su, Utt., 39, 89.1 śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ /
Su, Utt., 39, 273.2 pānamāragvadhādeśca kvathitasya viśeṣataḥ //
Su, Utt., 39, 295.1 durnivārataraṃ taddhi jvarārtānāṃ viśeṣataḥ /
Su, Utt., 42, 102.1 susaṃskṛtāḥ pradeyāḥ syurghṛtapūrā viśeṣataḥ /
Su, Utt., 45, 38.1 śītopacāraṃ madhuraṃ ca kuryādviśeṣataḥ śoṇitapittaroge /
Su, Utt., 46, 24.3 saśarkarair māsam upakrameta viśeṣato jīrṇaghṛtaṃ sa pāyyaḥ //
Su, Utt., 48, 7.2 pūrvāṇi rūpāṇi bhavanti tāsāmutpattikāleṣu viśeṣatastu //
Su, Utt., 49, 13.1 śūlahṛllāsabahulā kṛmijā ca viśeṣataḥ /
Su, Utt., 51, 5.2 bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ //
Su, Utt., 61, 23.1 upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.17 atha prameyavyutpādanāya pravṛttaṃ śāstraṃ kasmāt pramāṇaṃ sāmānyato viśeṣataśca lakṣayatīti /
STKau zu SāṃKār, 5.2, 2.23 tat sāmānyato lakṣitaṃ viśeṣatas trividham /
Viṣṇupurāṇa
ViPur, 3, 18, 97.2 viśeṣataḥ kriyākāle yajñādau cāpi dīkṣitaḥ //
ViPur, 5, 34, 7.1 vāsudevātmakaṃ mūḍha muktvā garvaṃ viśeṣataḥ /
ViPur, 5, 38, 91.3 dṛṣṭaṃ caivānubhūtaṃ ca kathitaṃ tadviśeṣataḥ //
Viṣṇusmṛti
ViSmṛ, 64, 37.1 viśeṣataḥ sāvitrīm //
ViSmṛ, 79, 15.1 viśeṣato rājatāni //
ViSmṛ, 85, 10.1 gaṅgāyāṃ viśeṣataḥ //
ViSmṛ, 85, 27.1 yatra kvacana sarasvatyāṃ viśeṣataḥ //
ViSmṛ, 85, 32.1 vārāṇasyāṃ viśeṣataḥ //
ViSmṛ, 85, 69.2 nadīṣu bahutoyāsu śītalāsu viśeṣataḥ //
ViSmṛ, 92, 9.1 viśeṣataḥ kapilām //
Yājñavalkyasmṛti
YāSmṛ, 1, 203.1 dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ /
YāSmṛ, 1, 237.2 yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ //
YāSmṛ, 1, 261.2 tathā varṣātrayodaśyāṃ maghāsu ca viśeṣataḥ //
YāSmṛ, 1, 337.2 pīḍyamānāḥ prajā rakṣet kāyasthaiś ca viśeṣataḥ //
YāSmṛ, 2, 176.1 pratigrahaḥ prakāśaḥ syāt sthāvarasya viśeṣataḥ /
YāSmṛ, 3, 62.1 kartavyāśayaśuddhis tu bhikṣukeṇa viśeṣataḥ /
YāSmṛ, 3, 309.1 śukriyāraṇyakajapo gāyatryāś ca viśeṣataḥ /
Śatakatraya
ŚTr, 1, 7.2 viśeṣataḥ sarvavidāṃ samāje vibhūṣaṇaṃ maunam apaṇḍitānām //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 41.2 viśeṣato dharmaśīlo rājā lokapatirguruḥ //
BhāgPur, 11, 7, 20.1 ātmano gurur ātmaiva puruṣasya viśeṣataḥ /
Garuḍapurāṇa
GarPur, 1, 31, 3.2 prakṣālya pāṇī pādau ca ācamya ca viśeṣataḥ //
GarPur, 1, 48, 64.1 kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ /
GarPur, 1, 49, 16.1 bhaikṣyaṃ śrutaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
GarPur, 1, 49, 23.1 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ /
GarPur, 1, 50, 53.2 haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ //
GarPur, 1, 51, 15.2 ghṛtānnamudakaṃ caiva vaiśākhyāṃ ca viśeṣataḥ //
GarPur, 1, 51, 31.2 prayāgādiṣu tīrtheṣu gayāyāṃ ca viśeṣataḥ //
GarPur, 1, 83, 10.1 maunādityaṃ mahātmānaṃ kanakārkaṃ viśeṣataḥ /
GarPur, 1, 83, 55.1 mahāhrade ca kauśikyāṃ mūlakṣetre viśeṣataḥ /
GarPur, 1, 98, 4.1 dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ /
GarPur, 1, 99, 18.1 yathālābhopapanneṣu raupyeṣu ca viśeṣataḥ /
GarPur, 1, 114, 38.1 yasya kasya tu puṣpasya pāṇāḍarasya viśeṣataḥ /
GarPur, 1, 155, 15.2 bhavetāṃ mārutāt kaṣṭādbhavet tasya viśeṣataḥ //
GarPur, 1, 162, 25.1 sāmānyahetuḥ śothānāṃ doṣajāto viśeṣataḥ /
GarPur, 1, 166, 53.2 viśeṣataścaṅkramataḥ pādadāhaṃ tamādiśet //
Hitopadeśa
Hitop, 1, 169.1 viśeṣataś ca /
Hitop, 2, 27.1 viśeṣataś ca /
Hitop, 2, 81.7 yato 'nupakurvāṇo na kasyāpy upāyanaṃ gṛhṇīyād viśeṣato rājñaḥ /
Hitop, 2, 174.1 viśeṣataś ca /
Hitop, 3, 14.1 viśeṣataś ca /
Hitop, 3, 99.1 rājñā vihasyoktaṃ sarvam etad viśeṣataś cocyate /
Hitop, 4, 95.1 viśeṣataś ca /
Kālikāpurāṇa
KālPur, 55, 96.2 viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ //
KālPur, 56, 1.3 vaiṣṇavītantrasaṃjñasya vaiṣṇavyāśca viśeṣataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 122.2 śukrendujīvāreṣu śaśijasya viśeṣataḥ //
KṛṣiPar, 1, 173.1 na vāpayettithau rikte kṣīṇe some viśeṣataḥ /
KṛṣiPar, 1, 200.1 dadhi bhaktaṃ ca naivedyaṃ pāyasaṃ ca viśeṣataḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 19.2 dvīpī pālī haviḥ pāṭhī vahnināmā viśeṣataḥ //
Maṇimāhātmya
MaṇiMāh, 1, 14.1 aṣṭamyāṃ ca caturdaśyāṃ pūrṇamāsyāṃ viśeṣataḥ /
Mātṛkābhedatantra
MBhT, 1, 2.2 tripurāpūjanaṃ nātha svarṇaratnair viśeṣataḥ /
MBhT, 12, 48.1 sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 40.0 tatraiva kvacidvarṇabhedena bhedaṃ darśayannāha viśeṣatas tu vallītyādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 197.2 svavidyāsūtrakārāṃśca svāṃ vidyāṃ ca viśeṣataḥ //
Rasamañjarī
RMañj, 2, 58.2 hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //
RMañj, 6, 24.2 ato viśeṣato rakṣedyakṣmiṇo malaretasī //
RMañj, 6, 240.2 kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ //
Rasaprakāśasudhākara
RPSudh, 5, 42.1 pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ /
RPSudh, 6, 59.1 kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti /
RPSudh, 11, 23.2 saindhavaṃ dāpayetpaścāccaturthāṃśaṃ viśeṣataḥ //
Rasaratnasamuccaya
RRS, 2, 17.1 triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /
RRS, 3, 34.3 hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //
RRS, 3, 60.1 gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /
RRS, 3, 64.2 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ //
RRS, 5, 187.2 aśītivātajānrogāndhanurvātaṃ viśeṣataḥ //
RRS, 8, 21.2 nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //
RRS, 13, 14.1 ūrdhvādho raktapittaṃ ca raktavāntiṃ viśeṣataḥ /
RRS, 14, 12.2 dadīta śūline prājño gulmine ca viśeṣataḥ //
RRS, 15, 54.2 ārdrakeṇātha vā dadyādvahnimāndye viśeṣataḥ //
RRS, 16, 111.2 dīpano'gnikumāro'yaṃ grahaṇyāṃ ca viśeṣataḥ //
Rasaratnākara
RRĀ, V.kh., 2, 45.2 śodhane cāraṇe caiva jāraṇe ca viśeṣataḥ /
RRĀ, V.kh., 6, 125.3 nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /
RRĀ, V.kh., 10, 21.1 dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /
RRĀ, V.kh., 14, 17.2 ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //
Rasendracintāmaṇi
RCint, 3, 219.2 ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ //
RCint, 7, 69.3 tathāpi guṇavṛddhiḥ syācchodhanena viśeṣataḥ //
RCint, 7, 100.3 tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //
RCint, 8, 79.1 śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ /
RCint, 8, 85.1 madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ /
RCint, 8, 91.2 kūṣmāṇḍakaṃ ca karkoṭīṃ kebukaṃ ca viśeṣataḥ //
RCint, 8, 258.1 rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /
Rasendracūḍāmaṇi
RCūM, 10, 17.1 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /
RCūM, 11, 22.2 hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //
RCūM, 11, 51.1 vraṇakuṣṭhaharā sarvakuṣṭhaghnī ca viśeṣataḥ /
RCūM, 14, 158.2 aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ //
RCūM, 14, 208.2 rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ //
Rasendrasārasaṃgraha
RSS, 1, 111.1 hitaṃ mudgāmbu dugdhājyaṃ śālyannaṃ ca viśeṣataḥ /
RSS, 1, 386.1 guḍūcītriphalākvāthe kṣīre caiva viśeṣataḥ /
Rasārṇava
RArṇ, 2, 127.2 ayane viṣuve caiva caturdaśyāṃ viśeṣataḥ /
RArṇ, 4, 62.1 indhanāni ca sarvāṇi dravyāṇi ca viśeṣataḥ /
RArṇ, 8, 44.2 rañjanaṃ rasarājasya tīkṣṇatāmrau viśeṣataḥ //
RArṇ, 8, 79.3 udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ //
RArṇ, 11, 20.2 jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ //
RArṇ, 11, 104.2 sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //
RArṇ, 12, 192.1 dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ /
RArṇ, 14, 24.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
RArṇ, 16, 48.2 rañjayet sarvalohāni tāraṃ hema viśeṣataḥ //
RArṇ, 18, 135.2 ātmajñānakathāṃ pūjāṃ śivasya tu viśeṣataḥ //
Rājanighaṇṭu
RājNigh, Prabh, 10.2 balāsabhid bahuviṣapittadoṣajid viśeṣato hṛdayavidāhaśāntikṛt //
RājNigh, Kar., 99.2 surūpaṃ tu sugandhāḍhyaṃ svarṇayūthyā viśeṣataḥ //
RājNigh, Āmr, 125.2 mūrchābhramapralāpaghno hrasvaplakṣo viśeṣataḥ //
RājNigh, Pānīyādivarga, 101.1 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
Smaradīpikā
Smaradīpikā, 1, 6.1 bālikā taruṇī prauḍhā vṛddhā ceti viśeṣataḥ /
Tantrāloka
TĀ, 8, 88.2 śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ //
TĀ, 16, 284.1 viśeṣatas tvamāyīyaśivatābhedaśālinaḥ /
Ānandakanda
ĀK, 1, 5, 13.2 sarvasiddhān namaskṛtya devatāśca viśeṣataḥ //
ĀK, 1, 15, 71.2 śvetā rogapraśamanī kṛṣṇā pītā viśeṣataḥ //
ĀK, 1, 15, 272.1 tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ /
ĀK, 1, 17, 3.2 bālastrīṣaṇḍhavṛddhānāṃ rogārtānāṃ viśeṣataḥ //
ĀK, 1, 20, 39.1 śabdarūpasparśarasātmakaṃ bhūmirviśeṣataḥ /
ĀK, 1, 21, 107.2 anyakālasamāyātam ātmatoyaṃ viśeṣataḥ //
ĀK, 1, 23, 417.1 dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ /
ĀK, 1, 23, 618.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
Bhāvaprakāśa
BhPr, 6, 2, 40.1 harītakīsamaṃ dhātrīphalaṃ kiṃtu viśeṣataḥ /
BhPr, 6, 2, 105.2 haimavatyuditā tadvadvātaṃ hanti viśeṣataḥ //
BhPr, 6, 8, 99.2 tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //
Gheraṇḍasaṃhitā
GherS, 1, 56.1 vāmakrameṇa vyutkrameṇa śītkrameṇa viśeṣataḥ /
GherS, 3, 93.1 yāvac ca udare rogam ajīrṇādi viśeṣataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 32.1 tṛptāḥ svargaṃ gamiṣyanti pūrṇimāyāṃ viśeṣataḥ /
GokPurS, 5, 33.2 māghakṛṣṇacaturdaśyām amāyāṃ vā viśeṣataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 8.0 viśeṣatastālena mṛta uṣṇa eva bhavatīti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 13.1 pakṣāghātādivāteṣu prasūtyādau viśeṣataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 14.0 atha vaṅgaśodhanamāraṇānupānāśca viśeṣata ucyante //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 27.2 varṣābhūśṛṅgaverābhyāṃ māṇakena viśeṣataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 41.1 aśmarīṣu ca sarvāsu mūtrāghāte viśeṣataḥ /
Haribhaktivilāsa
HBhVil, 1, 23.1 karmapātaparīhāras trikālārcā viśeṣataḥ /
HBhVil, 1, 119.2 viśeṣataḥ sattvaniṣṭhaiḥ sevyo viṣṇur na cāparaḥ //
HBhVil, 1, 125.1 likhyate viṣṇumantrāṇāṃ mahimātha viśeṣataḥ /
HBhVil, 2, 7.1 viśeṣato viṣṇuyāmale /
HBhVil, 2, 25.2 dvitīyā pañcamī caiva ṣaṣṭhī caiva viśeṣataḥ /
HBhVil, 2, 136.2 āgatāṃ bhāvayecchiṣyo dhanyo 'smīti viśeṣataḥ //
HBhVil, 2, 140.1 vaiṣṇavānāṃ parā bhaktir ācāryāṇāṃ viśeṣataḥ /
HBhVil, 2, 145.1 pradakṣiṇe prayāṇe ca pradāne ca viśeṣataḥ /
HBhVil, 2, 194.1 kārttike māsi śuddhāyāṃ dvādaśyāṃ tu viśeṣataḥ /
HBhVil, 2, 209.2 sampūjyaivaṃ vidhānena dikpatreṣu viśeṣataḥ /
HBhVil, 2, 233.2 devahūte kurukṣetre vārāṇasyāṃ viśeṣataḥ //
HBhVil, 3, 214.2 pratipaddarśaṣaṣṭhīṣu navamyāṃ ca viśeṣataḥ /
HBhVil, 3, 227.2 apāmārgaṃ ca bilvaṃ vā karavīraṃ viśeṣataḥ //
HBhVil, 3, 251.2 śokaduḥkhādi harate prātaḥsnānaṃ viśeṣataḥ //
HBhVil, 3, 282.1 śaṅkhe vasanti sarvāṇi tīrthāni ca viśeṣataḥ /
HBhVil, 4, 118.2 āpaḥ svayaṃ sadā pūtā vahnitaptā viśeṣataḥ /
HBhVil, 4, 123.2 tuṣyaty āmalakair viṣṇur ekādaśyāṃ viśeṣataḥ /
HBhVil, 4, 133.3 aṣṭamyāṃ ca caturdaśyām amāvasyāṃ viśeṣataḥ //
HBhVil, 4, 139.1 tulasīdalajasnāne ekādaśyāṃ viśeṣataḥ /
HBhVil, 4, 222.3 sindhutīre ca valmīke harikṣetre viśeṣataḥ //
HBhVil, 4, 282.1 dhatte bhāgavato yas tu kalikāle viśeṣataḥ /
HBhVil, 4, 318.2 na jahyāt tulasīmālāṃ dhātrīmālāṃ viśeṣataḥ /
HBhVil, 5, 320.1 kāmadaṃ mokṣadaṃ caiva arthadaṃ ca viśeṣataḥ /
HBhVil, 5, 408.2 prāpyate na vinā puṇyaiḥ kalikāle viśeṣataḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 122.1 kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 19.0 sāmānyatastadrūpaṃ dravatvaṃ viśeṣato rasarūpaṃ sarvopakāritvam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 51.2 bahudāhakare rakte plāvayantī viśeṣataḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 56.2 nadīṣu saṃgame caiva araṇyeṣu viśeṣataḥ //
ParDhSmṛti, 10, 31.1 sā tu naṣṭā pare loke mānuṣeṣu viśeṣataḥ /
ParDhSmṛti, 12, 33.1 tasmād vṛṣalabhītena brāhmaṇena viśeṣataḥ /
ParDhSmṛti, 12, 51.1 kuṭumbine daridrāya śrotriyāya viśeṣataḥ /
Rasakāmadhenu
RKDh, 1, 5, 36.2 rañjitaṃ rasarājasya tīkṣṇaṃ tāmraṃ viśeṣataḥ //
RKDh, 1, 5, 45.1 secanaṃ raktatoyena rañjanaṃ syādviśeṣataḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 52.2, 2.0 pataṅgīkalkataḥ pataṅgīkalkāntar ityarthaḥ katiciddināni sthitvā lauhaṃ tāraṃ ceti śeṣaḥ tatra lauhe viśeṣataḥ tāre ca yā hematā svarṇasādṛśyaṃ jātā asau hematā cullakā yāti cullakā iti saṃjñāṃ labhate ityarthaḥ iti matā //
RRSBoṬ zu RRS, 8, 52.2, 5.0 asmin pakṣe vakṣyamāṇapataṅgīrāgākhyarañjakadravyaviśeṣasya kalkalepanena sarvalauhe viśeṣataḥ raupye hematā iti saṃjñā jāyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 43.2, 6.3 gairikā tutthakaṃ caiva rājāvarto viśeṣataḥ //
Rasataraṅgiṇī
RTar, 2, 38.1 vividhānāṃ tu lohānāṃ drāvaṇāya viśeṣataḥ /
RTar, 4, 55.1 khalvayantraṃ dvidhā proktaṃ rasatantre viśeṣataḥ /
Rasārṇavakalpa
RAK, 1, 332.1 ṣaṣṭikamathavā śāligodhūmāśca viśeṣataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 36.1 kalpakṣayakare kāle kāle ghore viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.1 evaṃ yo vetti nāmāni nirgamaṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 13.1 mṛtāṃstāṃstu supuṣṭāṅgān pāṭhīnāṃśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 7.2 bhāratī ca mayā dattā brāhmaṇānāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 6.1 vācikairmānasairvāpi śārīraiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 27.2 sarasvatyā bhogavatyā devanadyā viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 1.3 śrāddhe vaivāhike kārye dāne caiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 20.2 śayyāmaśvaṃ ca yo dadyācchattrikāṃ vā viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 41.2 dātāraṃ nayate 'dhastādātmānaṃ ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 8.2 paurṇamāsī ca caitrasya jyeṣṭhasya ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 27.1 sitāsite tu yatpuṇyamanyatīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 51.2 devārcanaṃ ye ca kuryur japaṃ homaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 64.1 śrīphalāni gṛhītvā tu supakvāni viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 87.2 śrīphalāni sapuṣpāṇi dāsyāmi ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 114.2 pāyasena tu gavyena kṛtānnena viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 70.1 snāne dāne tathā japye home caiva viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 63, 5.1 kārttikasya caturdaśyāmaṣṭamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 61.3 parādhīnena saukhyaṃ tu strījite ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 11.1 sarveṣu caiva māseṣu kārttike ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 102.1 godānaṃ ca prakartavyam asmiṃstīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 100.3 bhojanaṃ bhoktukāmāste śrāddhe caiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 176.1 pūjayetparayā bhaktyā sāmagaṃ vā viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 18.1 māghamāse site pakṣe saptamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 35.3 praśastaṃ sarvakālaṃ hi caturdaśyāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 9.1 jyeṣṭhamāse site pakṣe tṛtīyāyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 12.2 aniṣṭā sarvanārīṇāṃ bhartuścaiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 28.1 kāṣṭhapāṣāṇaloṣṭeṣu mṛnmayeṣu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 11.2 saṃkrāntau ca vyatīpāte yogī bhojyo viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 10.2 aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 2.1 aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 98.1 saṃkrāntau ca vyatīpāte dvādaśyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 61.2 piṇḍodakena caikena tarpaṇena viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 22.1 evaṃ kṛtasya tasyātha tasmiṃstīrthe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 65.1 tatra tīrthe 'śvine māsi caturdaśyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 12.2 bhobhoḥ surā hi tapasā tuṣṭo 'haṃ vo viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 3.1 puṣye vā janmanakṣatre amāvāsyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 12.1 aṣṭamyāṃ ca caturdaśyāṃ kārttikyāṃ tu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 18.1 jyeṣṭhe māsi site pakṣa ekādaśyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 28.1 tīrthapañcakapūtasya vaiṣṇavasya viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 29.1 nārāyaṇānusmaraṇājjapadhyānād viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 9.1 tataḥ sāgurukair dhūpaiḥ kundaraiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 197, 10.1 upoṣya jāgaraṃ kuryādgītavādyaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 3.2 darśanāttasya tīrthasya snānadānādviśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 11.1 tatra bhādrapade māsi kṛṣṇapakṣe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 8.3 pitṛbhyastarpaṇaṃ kāryaṃ piṇḍadānaṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 144.1 śivarātristithiḥ puṇyā kārttikī ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 13.1 sampūjya paramātmā vai hyatithiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 19.2 kṣudhārditānāṃ deveśa brāhmaṇānāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 14.2 pradhānataḥ supuṇyāni kathitāni viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 2.1 tathā tīrthakadambāśca teṣu tīrthaviśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 43.1 rudrāvarte gayāyāṃ ca vārāṇasyāṃ viśeṣataḥ /
Sātvatatantra
SātT, 9, 41.1 viśeṣato viṣṇubhaktā hiṃsākarma tyajanti hi /
SātT, 9, 44.1 atas tvaṃ kāmyakarmāṇi parityajya viśeṣataḥ /
SātT, 9, 46.1 viśeṣataḥ kṛṣṇalīlākathā lokasumaṅgalāḥ /
SātT, 9, 47.1 hitvānyadevaśaraṇaṃ bhajanaṃ ca viśeṣataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 11, 9.2 sādhyanāma tathā madhye karṇikāyāṃ viśeṣataḥ //
UḍḍT, 12, 14.1 hiṃsakasya ca kṣudrasya nindakasya viśeṣataḥ /
Yogaratnākara
YRā, Dh., 119.3 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ //